समाचारं

दश अरबं न्यूसोफ्ट् समूहः किमपि धनं प्राप्तुम् इच्छति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिकित्सा, वाहन, नगरीय, उद्यमसेवापट्टिकासु प्रबलाः प्रतियोगिनः सन्ति ये बुद्धिमान् परिवर्तनं कुर्वन्ति। neusoft group इत्यस्य सॉफ्टवेयर आउटसोर्सिंग् इत्यस्मात् आरभ्य बुद्धिमत्तापर्यन्तं चतुर्विधः आक्रमणः प्रशंसनीयः अस्ति, परन्तु सः शक्तिशालिभिः शत्रुभिः अपि परितः अस्ति, महता दबावे च अस्ति

पाठ |ली जियान

चीनदेशस्य प्रथमा सूचीकृता सॉफ्टवेयरकम्पनी न्यूसॉफ्ट ग्रुप् अस्ति । १९९७ तमे वर्षे एव न्यूसोफ्ट्-समूहः चीनदेशे प्रथमस्य सॉफ्टवेयर-पार्कस्य निर्माणे निवेशार्थं ५० कोटि-युआन्-रूप्यकाणि व्ययितुं समर्थः अभवत् ।

अस्मिन् वर्षे एव न्यूसोफ्ट्-समूहेन चीनदेशे प्रथमं क्लिनिकल् सीटी-यन्त्रम् अपि विकसितम् । एतत् उत्पादं बहुवर्षपर्यन्तं विदेशेषु कम्पनीभिः धारितं एकाधिकारं भङ्गं कृतवान् ।

तस्मिन् समये न्यूसोफ्ट्-समूहः गतिं प्राप्नोति स्म, अचिरेण न्यूसोफ्ट्-समूहस्य कर्मचारिणां संख्या १०,००० अतिक्रान्तवती, १०,००० जनानां स्केल-युक्ता प्रथमा सॉफ्टवेयर-कम्पनी अभवत् संस्थापकः अध्यक्षश्च लियू जिरेन् उद्योगे "सॉफ्टवेयरस्य गॉडफादर" इति अपि प्रसिद्धः अस्ति । परन्तु प्रारम्भिकेषु दिनेषु न्यूसोफ्ट् समूहः स्वव्यापारस्य आरम्भार्थं आउटसोर्सिंग्-व्यापारस्य उपरि अवलम्बितवान् २००६ तमे वर्षे देशस्य प्रथमा सॉफ्टवेयर-कम्पनी अभवत् यस्य आउटसोर्सिंग्-आयः १० कोटि-अमेरिकी-डॉलर्-अधिकः अभवत्

वर्षाणां विकासानन्तरं अद्यतनः न्यूसोफ्ट् समूहः चतुर्भिः प्रमुखक्षेत्रैः सह विशालकायः अभवत् : चिकित्सास्वास्थ्यं, स्मार्टकारपरस्परसंयोजनं, स्मार्टसिटी, उद्यमपरस्परसंयोजनं च इदानीं आउटसोर्सिंगव्यापारस्य उल्लेखं कर्तुं न इच्छति।

२०२२ तमे वर्षे न्यूसोफ्ट् समूहस्य सूचीकरणात् परं प्रथमा हानिः अभवत् । अस्मिन् वर्षे neusoft group इत्यस्य मूलकम्पन्योः कारणं शुद्धहानिः ३४७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे १३३.६२% न्यूनता अभवत्, यत् तस्य सूचीकरणात् परं नूतनं न्यूनतमं स्तरं स्थापितवान् लियू जिरेन् इत्यनेन सार्वजनिकरूपेण उक्तं यत्, “२०२२ तमे वर्षे न्यूसॉफ्ट-समूहः अनेकानां बाह्य-अनिश्चिततानां प्रभावस्य सामना करिष्यति यथा अधः गमनम् आर्थिकदबावः तथा च द्विपक्षीयविनिमयदरस्य उतार-चढावः, विशेषतः चतुर्थे त्रैमासिके प्रभावः, यः न्यूसॉफ्टस्य व्यापारस्य परियोजनायाः च लयं गम्भीररूपेण अधः कर्षयिष्यति , तथा च कम्पनीयाः कार्यप्रदर्शनं भृशं प्रभावितं भविष्यति अपेक्षितं परिणामं न प्राप्तम्...”. परिणामानां प्रकाशनानन्तरं परदिने neusoft group इत्यस्य शेयरमूल्यं ६ प्रतिशताङ्कं न्यूनीकृतम् । पूंजीबाजारः न्यूसोफ्ट्-समूहस्य विषये प्रश्नं कर्तुं आरब्धवान् ।

लियू जिरेन् कृत्रिमबुद्धिं आलिंगयितुं व्यावहारिकक्रियाभिः प्रतियुद्धं कर्तुं चितवान् । २०२४ तमे वर्षे प्रथमार्धे न्यूसोफ्ट् समूहेन राजस्वस्य शुद्धलाभस्य च द्विगुणवृद्धिः प्राप्ता । एआइ-तरङ्गः वर्धमानः अस्ति, एआइ-माध्यमेन न्यूसोफ्ट्-समूहः पूर्ववैभवं पुनः प्राप्तवान् इव दृश्यते ।

तथापि एआइ न्यूसॉफ्ट ग्रुप् कृते के अवसरान् आनयति?

बुद्धिमाश्रित्य

यद्यपि वर्तमानस्य neusoft समूहस्य चत्वारः प्रमुखाः व्यापाराः सन्ति, तस्य राजस्वं च १० अरब-अधिकं भवति तथापि बहिः जगतः दृष्टौ अद्यापि तस्य लेबलं नास्ति यत् सारांशतः वक्तुं शक्यते एतावता सर्वेषां धारणानुसारं neusoft group अद्यापि “outsourcing company” इति ।

यथा वयं सर्वे जानीमः, उद्योगशृङ्खलायां आउटसोर्सिंग् अतीव निम्नस्तरीयः कडिः अस्ति । आउटसोर्सिंग् इत्यस्य कारणात् न्यूसोफ्ट् समूहः बहुवर्षेभ्यः बहिः जगति प्रश्नं कुर्वन् अस्ति तस्य मूलप्रौद्योगिकी किम्?

लियू जिरेन् न्यूसॉफ्ट ग्रुप् इत्यत्र आउटसोर्सिंग् लेबलं विदारयितुम् इच्छति स्म इति चिन्तयित्वा सः यत् निर्गमनं प्राप्तवान् तत् "गुप्तचरम्" इति । मार्च २०२४ तमे वर्षे neusoft समूहेन स्मार्टनगरेषु, स्मार्टकारेषु, चिकित्सास्वास्थ्येषु, उद्यमडिजिटलरूपान्तरणं च केन्द्रीकृत्य, एआइ-सशक्तसमाधानं, आँकडामूल्यसमाधानं, सेवा-उन्मुखसमाधानं च निर्माय व्यापकसमाधानगुप्तचररणनीत्याः आरम्भस्य घोषणा कृता

परन्तु चिकित्सा-स्वास्थ्य-सेवा-क्षेत्रे neusoft-समूहात् अधिकं व्यावसायिकाः, उत्तमाः, अधिकपरिपक्वाः च प्रतियोगिनः सन्ति । स्मार्टकारानाम्, स्मार्टनगरानां च विषये अपि तथैव भवति । neusoft group कृते सफलतां अन्वेष्टुं सुलभं नास्ति।

केवलं २०२४ तमस्य वर्षस्य प्रथमार्धे परिचालनस्थितेः आधारेण स्मार्टकारस्य, स्मार्टनगरस्य, उद्यमान्तरसंयोजनस्य च त्रयाणां व्यवसायानां राजस्वस्य सर्वेषां महती वृद्धिः अभवत् तेषु एण्टरप्राइज् इन्टरनेट् इत्यस्य राजस्ववृद्धिः २६.५९% यावत् अभवत् । उद्यम-अन्तर्जालस्य राजस्ववृद्धिः बृहत्-भाषा-प्रतिरूप-क्षमतानां समावेशात् तथा च पार-डोमेन-दत्तांश-संलयन-शासनस्य, आँकडा-सेवा-व्यापारस्य च विकासात् आगच्छति तस्मिन् एव काले उद्यमसेवाव्यापारस्य निर्यातः मलेशिया, इन्डोनेशिया, वियतनाम इत्यादिषु स्थानेषु कृतः, विदेशव्यापारस्य परिमाणं च द्विगुणं जातम्

स्मार्टकार-अन्तरसंयोजनस्य क्षेत्रे न्यूसोफ्ट्-समूहेन byd, changan, great wall इत्यादिभ्यः अनेकेभ्यः मुख्यधारा-घरेलुनिर्मातृभ्यः आदेशाः प्राप्ताः सन्ति । स्मार्ट-नगरव्यापारस्य दृष्ट्या न्यूसोफ्ट-समूहेन डिजिटल-सरकारस्य निर्माणे स्मार्ट-नगरानां एकीकृत-विकासे च भागं गृहीत्वा, नूतन-नगर-स्तरीय-अन्तर्निर्मित-संरचनानां निर्माणे उन्नयनं च सहायतां कर्तुं महती प्रगतिः कृता अस्ति

वर्षे वर्षे राजस्वस्य न्यूनतां प्राप्य एकमात्रः खण्डः चिकित्सास्वास्थ्यसामाजिकसुरक्षाव्यापारः आसीत् । चिकित्सास्वास्थ्यसामाजिकसुरक्षाव्यापारः सर्वदा न्यूसॉफ्टसमूहस्य "हृदयं आत्मा च" अस्ति, तस्य सकललाभः च वर्षभरि ४०% उपरि एव अस्ति परन्तु २०२४ तमस्य वर्षस्य प्रथमार्धे चिकित्सा-स्वास्थ्यक्षेत्रस्य राजस्वं वर्षे वर्षे ८.२२% न्यूनीकृतम्, समूहस्य राजस्वस्य तस्य अनुपातः २४.३९% तः १६.०५% यावत् न्यूनीकृत्य न्यूनतमं राजस्वयोगदानं कृत्वा व्यापारः अभवत् चतुर्णां प्रमुखव्यापाराणां मध्ये । भवन्तः जानन्ति, २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं देशस्य ३१ प्रान्तेषु, नगरपालिकासु, स्वायत्तक्षेत्रेषु च न्यूसॉफ्टस्य स्मार्टचिकित्साव्यापारः आरब्धः अस्ति, यत्र ६०० तः अधिकेषु तृतीयकचिकित्सालयेषु २,८०० तः अधिकेषु चिकित्सासंस्थागतग्राहकेषु च सेवा भवति

बुद्धिमान् परिवर्तनस्य कारणात् neusoft group इत्यस्य व्यवसायाय स्पष्टं सकारात्मकं प्रतिक्रियां प्राप्तवती अस्ति। परन्तु द्रुतगत्या परिवर्तमानविपण्ये अद्यापि अज्ञातं यत् न्यूसोफ्ट् समूहः भविष्ये वृद्धिं स्थापयितुं शक्नोति वा इति।

अहं किमपि धनं प्राप्तुम् इच्छामि

लियू जिरेन् इत्यस्य सदैव स्वप्नः आसीत् यत् सः सूचीकृतानां कम्पनीनां "neusoft system" इति समूहस्य निर्माणं करोतु । अतः अन्तिमेषु वर्षेषु neusoft समूहः सहायककम्पनीनां विच्छेदनं निरन्तरं कुर्वन् अस्ति, तस्य प्रदर्शनं च समूहस्य एकीकरणस्य व्याप्तेः अन्तः नास्ति

२०११ तमे वर्षे एव न्यूसोफ्ट् समूहः स्वस्य आईटी उच्चशिक्षाव्यापारं विच्छिन्नवान्, अनेकेषां मोडानां अनन्तरं २०२० तमे वर्षे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अवतरत् । सूचीकरणस्य प्रथमदिने न्यूसोफ्ट् एजुकेशनस्य विपण्यमूल्यं २५% अधिकं वर्धमानं ४.५ अब्ज हाङ्गकाङ्ग डॉलरं यावत् अभवत् ।

लियू जिरेन् स्वतन्त्रस्पिन-ऑफ्-क्रीडायाः लाभस्य स्वादनं कृत्वा सः स्पिन-ऑफ्-क्रीडायाः अपरं दौरम् आरब्धवान् । न्यूसोफ्ट् मेडिकल, न्यूसोफ्ट् ज़िकाङ्ग्, न्यूसोफ्ट् वाङ्घाई (पश्चात् वाङ्घाई ज़िकाङ्ग् इति नामकरणं कृतम्) च चिकित्साविशालकायात् विच्छिन्नाः अभवन्, यस्य बहु आशा आसीत् । एतानि त्रीणि स्वतन्त्राणि स्पिन-ऑफ्-कम्पनयः सर्वे सार्वजनिकरूपेण गन्तुं त्वरन्ति। इदं केवलं सूचीकरणं तावत् सुलभं नास्ति neusoft xikang इत्यनेन २०२३ तमस्य वर्षस्य सितम्बरमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये अवतरितुं पूर्वं चतुर्वारं स्वस्य आवेदनपत्रं प्रदत्तम् । सूचीकरणस्य प्रथमदिने neusoft xikang इत्यस्य प्रस्तावः भङ्गं कृत्वा ४३% बन्दः अभवत् । चिकित्सा-स्वास्थ्यक्षेत्रे neusoft medical तथा wanghai xikang इत्येतौ अद्यापि सूचीकरणस्य सज्जतां कुर्वतः सन्ति ।

तदतिरिक्तं न्यूसॉफ्ट समूहः, आल्पाइन्, शेन्याङ्ग फ्रीची च संयुक्तरूपेण "न्यूसॉफ्ट रिच्" इत्यस्य स्थापनायां निवेशं कृतवन्तः, यत् स्वायत्तवाहनचालनस्य अनुसन्धानं विकासं च केन्द्रितम् अस्ति स्पष्टतया neusoft reach इत्यस्य लक्ष्यं पूंजीविपण्ये प्रवेशः अपि अस्ति ।

"डिजिटल इन्टेलिजेन्स रिसर्च इन्स्टिट्यूट्" इत्यस्य अनुसारं न्यूसोफ्ट् समूहः पूंजीविपण्ये प्रवेशस्य लक्ष्यं कृत्वा स्वस्य सहायककम्पनीनां विच्छेदनं कृतवान् तथा च शीघ्रं धनं शीघ्रं लाभं च प्राप्तुम् इच्छति स्म । तदतिरिक्तं यदि भवान् निरन्तरं स्पिन आफ् कृत्वा सर्वं करोति, तथा च किमपि धनं प्राप्तुम् इच्छति, यदि भवान् वर्गे प्रथमः भवति अपि, तर्हि केवलं दृढं दृश्यते, परन्तु वस्तुतः अद्यापि "कागजव्याघ्रः" अस्ति

तथा च यदि भवान् एतावत् विशालं स्तम्भं स्थापयति तथा च एतावता व्यापारान् आच्छादयति तर्हि परिणामः अधिकतया उत्तमः न भविष्यति।

वर्तमानस्थितेः आधारेण न्यूसोफ्ट् समूहः सर्वदिशः आक्रमणं कुर्वन् अस्ति, आत्मविश्वासेन च परिपूर्णः अस्ति । परन्तु गन्तुं मार्गाः बहु सन्ति, भविष्ये मुख्यदिशायाः विषये बहवः जनाः अस्पष्टाः सन्ति । लियू जिरेन् इत्यनेन उल्लिखिता बुद्धिः एआइ च दिशा केवलं सशक्तिकरणं आशीर्वादं च, मुख्यव्यापारः भवितुं कठिनम्। एकस्मिन् स्थाने परिश्रमं कृत्वा किमपि आशाजनकं लाभप्रदं च कर्तुं श्रेयस्करम्।