समाचारं

विशेषज्ञः - एप्पल् इत्यस्य r&d व्ययस्य दरः huawei इत्यस्मात् बहु न्यूनः अस्ति! अस्य लाभः हुवावे इत्यस्य ७.८ गुणा अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ प्रौद्योगिकी समाचारः सितम्बर् १४ दिनाङ्के, मीडिया समाचारानुसारं, २०२४ तमस्य वर्षस्य सिंघुआ पीबीसी वैश्विकवित्तीयप्रतिभामञ्चे,चीनीलेखासङ्घस्य प्रबन्धनलेखाव्यावसायिकसमितेः उपाध्यक्षः, ज़ियामेन् राष्ट्रियलेखासंस्थायाः शिक्षणसंशोधनकेन्द्रस्य निदेशकः च कै जियानहुई इत्यनेन सूचितं यत् यद्यपि एप्पल् इत्यस्य विगतदशवर्षेषु औसतं अनुसंधानविकासव्ययस्य दरः हुवावे इत्यस्य अपेक्षया बहु न्यूनः अस्ति , तस्य लाभः हुवावे इत्यस्य ७.८ गुणाधिकः अस्ति ।

कै जियान्हुइ इत्यनेन उक्तं यत्, "हुआवे, सैमसंग, एप्पल् इत्येतयोः मध्ये सर्वाधिकं अन्तरं वस्तुतः ब्राण्ड् न, प्रौद्योगिकी किमपि न, अपितु अवधिव्ययः एव।"

एप्पल् इत्यस्य अवधिव्ययस्य अनुपातः विगतपञ्चवर्षेषु ११% तः १४% यावत् अस्ति, यदा तु २०२३ तमे वर्षे हुवावे इत्यस्य अवधिव्ययस्य अनुपातः राजस्वस्य ४०% यावत् भविष्यति एप्पल् तथा हुवावे अन्तरस्य मुख्यः स्रोतः।

अस्मिन् काले एप्पल्-कम्पन्योः न्यूनव्यय-अनुपातस्य मुख्यानि कारणानि त्रीणि सन्ति- प्रथमं oem-प्रक्रियाकरणम्, यस्य अर्थः अस्ति यत् एप्पल्-संस्थायाः भूमिक्रयणस्य वा कारखानानां निर्माणस्य वा आवश्यकता नास्ति, अतः लघुसम्पत्त्याः लक्षणं दर्शयति

द्वितीयं एजेन्सी-क्रयणम् अस्ति एप्पल् इत्यस्य इलेक्ट्रॉनिक-घटकाः अपि oem-कम्पनीभिः क्रियन्ते, अर्थात् शून्य-सूची-अनुपातः १.५% अधिकः नास्ति ।

तृतीयः अस्ति ओडीएम एप्पलस्य सापेक्षिकं अनुसंधानविकासपरिमाणं तुल्यकालिकरूपेण लघुः अस्ति, परन्तु एप्पलस्य उत्पादशक्तिः पृष्ठतः मूलप्रौद्योगिकीनां स्वतन्त्रा अनुसंधानविकासः, परिधीयप्रौद्योगिकीनां न्यासः, तथा च लापताप्रौद्योगिकयः विलयद्वारा पूरकाः सन्ति अधिग्रहणानि ।

cai jianhui इत्यनेन सूचितं यत् एप्पल् इत्यस्य अनुसंधानविकासव्ययस्य दरः २०२३ तमे वर्षे ५.५३% अस्ति, तथा च विगतदशवर्षेषु औसतं अनुसंधानविकासव्ययस्य दरः हुवावे इत्यस्मात् दूरं पृष्ठतः अस्ति यदि उत्पादानाम् अतिरिक्तमूल्यं सकलविक्रयलाभमार्जिनेन मापितं भवति तर्हि एप्पल् न तु हुवावे इत्ययं उत्पादस्य उच्चतमं मूल्यं भवति ।