समाचारं

hunan dongkou shed renovation fake: इदं 5 वर्षाणि यावत् चलति स्म, तथा च पूर्वकाउण्टीपक्षस्य सचिवस्य, पूर्वस्य काउण्टीदण्डाधिकारिणः, पूर्वकार्यकारी उपकाउण्टीदण्डाधिकारिणः, पूर्वस्य उपकाउण्टीदण्डाधिकारिणः च अन्वेषणं कृतम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चाङ्गशा, सितम्बर १४ दिनाङ्कः : संवाददाता हुनानप्रान्तस्य सम्बन्धितविभागेभ्यः ज्ञातवान् यत् हुनान् डोङ्गकोउ काउण्टी शेड नवीकरणपरियोजनायां नकलीविषयेषु गम्भीरतापूर्वकं अन्वेषणं कुर्वन् अस्ति तथा च निबद्धः अस्ति। हुनान् प्रान्तीयदलसमितिः अस्य महत्त्वं ददाति, जनहितस्य प्रभावीरूपेण रक्षणार्थं सम्यक् अन्वेषणस्य आवश्यकता वर्तते। हुनान प्रान्तीय अनुशासननिरीक्षणनिरीक्षणनिरीक्षणब्यूरो, स्वस्य संवर्गप्रबन्धनप्राधिकरणस्य अनुसारं, अनुशासनानाम् कानूनानां च उल्लङ्घनस्य शङ्कितानां ८८ सार्वजनिकाधिकारिणां नियमानाम् कानूनानां च अनुसारं सख्तीपूर्वकं गृहीतवान्, कर्तव्यसम्बद्धानां अपराधानां शङ्कितानां १४ सार्वजनिकाधिकारिणां विरुद्धं निरोधस्य उपायान् अपि कृतवान् the public security organs 9 people in accorded with the law इति कानूनस्य उल्लङ्घनस्य शङ्कायाः ​​एकस्य निजीव्यापारस्वामिनः अन्वेषणं कृत्वा आपराधिकप्रवर्तनपरिहाराः कृताः।

अन्वेषणस्य अनन्तरं 2012 तः 2017 पर्यन्तं डोङ्गकोउ काउण्टी पार्टी समितिः काउण्टी सर्वकारस्य च मुख्यनेतारः बहुविभागेभ्यः अल्पकालिकराजनैतिकप्रदर्शनस्य अन्वेषणार्थं अवैधनिर्णयाः कृतवन्तः तथा च निजीव्यापारस्वामिनः संयुक्तरूपेण संगठितधोखाधड़ीं योजनां कृतवन्तः अभ्यासं च कृतवन्तः दीर्घकालं यावत् ते काल्पनिकपुनर्वासस्य माध्यमेन गृहेषु क्षतिपूर्तिं कृतवन्तः तथा च निर्मितव्यापारिकभवनानां उपयोगं कुर्वन्ति स्म तथा च शेडनवीनीकरणपरियोजनानां मिथ्यारूपेण सूचनां ददति स्म तथा च राष्ट्रियशेडनवीनीकरणसहायतानिधिं धोखाधड़ीं कर्तुं दुरुपयोगं च कर्तुं शेडनवीनीकरणस्य नामधेयेन परिधीयसमर्थकनिर्माणं कुर्वन्ति।

ऐ फाङ्गी, डोङ्गकोउ काउण्टी पार्टी समितिस्य पूर्वसचिवः, झोउ लेबिन्, डोंगकोउ काउण्टी पार्टी समितिस्य पूर्वउपसचिवः तथा काउण्टी मजिस्ट्रेट्, सन लिझी, डोंगकोउ काउण्टी पार्टी समितिस्य स्थायिसमितेः पूर्वसदस्यः कार्यकारी उपदण्डाधिकारी च , तथा डोंगकोउ काउण्टी इत्यस्य पूर्व उपदण्डाधिकारी झाङ्ग जियान्युन् इत्यस्य कृते संदिग्धकर्तव्य-अपराधानां समीक्षायाः अन्वेषणस्य च कृते सञ्चिकायां स्थापिताः आसन् तथा च शाओयाङ्ग-नगरपालिका-समित्याः, नगरपालिका-सर्वकारस्य, डोङ्गकोउ-मण्डलस्य पार्टी-समित्याः अन्ये ७४ सार्वजनिकाधिकारिणः , काउण्टी सर्वकारं तथा प्रासंगिककार्यात्मकविभागाः ये आवाससुधारपरियोजनायां सम्बद्धानां जालसाजीविषयेषु महत्त्वपूर्णाः अथवा प्रत्यक्षतया उत्तरदायीः सन्ति, तेषां दलस्य अनुशासनं सर्वकारीयस्वीकृतिः च दीयते। तस्मिन् एव काले शाओयांग् नगरपालिकासमितिः नगरपालिकासर्वकारः च, डोङ्गकोउ काउण्टीपार्टीसमितिः काउण्टीसर्वकारः च, हुनानप्रान्तीयः आवासः तथा नगरीय-ग्रामीणविकासविभागः, प्रान्तीयविकाससुधारआयोगः, प्रान्तीयविभागः च समाविष्टाः २९ उत्तरदायी इकाइः वित्तं सम्बद्धविभागं च गहननिरीक्षणं कृत्वा व्यावहारिकसुधारं कर्तुं आदेशः दत्तः।

अस्मिन् प्रकरणे सम्बद्धाः नव निजीव्यापारस्वामिनः, येषु डोङ्गकोउ काउण्टी लिकसिन सम्पत्तिविकासकम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधिः चेन् लिसिन्, डोङ्गकोउ काउण्टी कियानरन रियल एस्टेट् कम्पनी लिमिटेड् इत्यस्य कानूनीप्रतिनिधिः जिओ डोङ्ग च सन्ति, तेषां शङ्का वर्तते बोलीयां साझेदारी, धोखाधड़ी, घूसग्रहणार्थं प्रभावस्य उपयोगः, घूसप्रदानं च न्यायिकप्रधिकारिभिः कानूनानुसारं गृहीताः सन्ति।

संवाददाता ज्ञातवान् यत् यदा हुनान् प्रान्तः डोङ्गकोउ काउण्टी शेड नवीकरणपरियोजनायां नकलीविषयेषु गम्भीरतापूर्वकं अन्वेषणं कुर्वन् आसीत्, तदा प्रान्तीयः आवासः, नगरीय-ग्रामीणविकासः च विभागे सम्पूर्णे प्रान्ते समानसमस्यानां अन्वेषणं सुधारणं च आयोजनं कृत्वा अग्रणीः अभवत् . प्रान्तस्य अनुशासनात्मकनिरीक्षण-पर्यवेक्षण-एजेन्सीभिः जनसमूहस्य परितः अस्वस्थ-प्रवृत्तीनां भ्रष्टाचार-विषयाणां च केन्द्रीकृत-सुधारस्य केन्द्रे नगरीय-झोपड-नगरानां विशेष-सुधारः, सुराग-नियन्त्रणं सुदृढं कृतम्, कार्यान्वयन-सुनिश्चितार्थं च अन्तर्निहित-भ्रष्टाचार-विषयाणां, कर्तव्यस्य परित्यागस्य च सम्यक् अन्वेषणं कृतम् अस्ति दलस्य केन्द्रीयसमितेः प्रमुखनिर्णयानां तैनातीनां च . अगस्तमासस्य अन्ते यावत् प्रान्तस्य तलरेखाविषयेषु २६३० सूचकाः आसन्, १२७५ प्रकरणाः दाखिलाः, ८८९ जनानां दलस्य अनुशासनात्मकाः, सर्वकारीयप्रतिबन्धाः च दत्ताः, १९१ जनानां न्यायिकअङ्गेषु स्थानान्तरिताः, अनुशासनात्मकरूपेण ३७ कोटियुआन्-अधिकं च तथा अवैधनिधिः पुनः प्राप्तः, प्रत्यागतः च। (उपरि)