समाचारं

किं पिपीलिकाबीमा औपचारिकबीमा अस्ति ? एतत् लेखं पठित्वा भवन्तः ज्ञास्यन्ति!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदानीं यदा अन्तर्जालः अधिकाधिकं विकसितः भवति तदा बहवः जनाः alipay इत्यत्र ant insurance इत्यस्य माध्यमेन बीमां क्रीणन्ति न केवलं ते उत्पादानाम् तुलनां सुविधापूर्वकं कर्तुं शक्नुवन्ति, अपितु ते अफलाइन-रूपेण बीमा-एजेण्ट्-अन्वेषणे अपि समयं रक्षन्ति इति वक्तुं शक्यते . परन्तु ये मित्राणि प्रथमवारं पिपीलिकाबीमायाः संपर्कं प्राप्नुवन्ति तेषां कृते अनिवार्यतया एषः प्रश्नः भविष्यति यत् "किं पिपीलिकाबीमा औपचारिकबीमा अस्ति अतः वयं तस्य विश्लेषणं बहुकोणात् अपि करिष्यामः वा?

सर्वप्रथमं एण्ट् इन्शुरन्स् बीमाकम्पनी न, अपितु एण्ट् ग्रुप् इत्यस्य अन्तर्गतं बीमा एजेन्सी मञ्चः अस्ति, यत् एण्ट् ग्रुप् इत्यस्य सशक्तं तकनीकीसमर्थनं ब्राण्ड् प्रतिष्ठा च निर्भरं भवति मञ्चे विक्रीयमाणाः बीमाउत्पादाः कानूनीबीमाकम्पनीभिः अपि प्रदत्ताः सन्ति यतः चीनदेशस्य बृहत्तमः बीमामञ्चः इति नाम्ना एण्ट् इन्शुरन्स् ९०+ बीमाकम्पनीभिः सह सहकार्यं करोति तथा च विश्वसनीयः अस्ति।

द्वितीयं, पिपीलिकाबीमामञ्चस्य संचालनप्रतिरूपम् अपि अतीव आश्वासनप्रदम् अस्ति । एजेण्टरूपेण, मञ्चः उपभोक्तृभ्यः बीमाकम्पनीनां उत्पादानाम् प्रदर्शनं करोति यत् एतत् “पिपीलिकाबीमाचयनम्” इत्यत्र चयनार्थं दृढप्रतिश्रुतियुक्तानि, उच्चलाभप्रदर्शनयुक्तानि, उच्चगुणवत्तायुक्तानि सेवानि च उत्पादयितुं aimm वित्तीयचयनस्य पञ्चविमीयप्रतिरूपस्य उपयोगं करोति । .उपभोक्तारः प्रत्यक्षतया एण्ट् फाइनेन्शियल सेलेक्शन् इत्यत्र उत्पादानाम् चयनं कर्तुं शक्नुवन्ति तथा च बीमामञ्चे विभिन्नानां बीमाकम्पनीनां उत्पादानाम् तुलनां कुर्वन्तु तथा च भवतः कृते सर्वोत्तमरूपेण अनुकूलं बीमां चयनं कुर्वन्तु। एतत् प्रतिरूपं न केवलं उपभोक्तृभ्यः विविधविकल्पान् ददाति, अपितु बीमाउत्पादानाम् अधिकं पारदर्शकं करोति, येन उपभोक्तृभ्यः अधिकविश्वासेन क्रयणं कर्तुं शक्यते ।

तदतिरिक्तं एण्ट् इन्शुरन्स् इत्यस्य दावानां निपटनं अपि अतीव आश्वासनप्रदम् अस्ति । उदाहरणार्थं, सितम्बर्-मासस्य २ दिनाङ्के नवीनतया आरब्धस्य “द्वितीयक्षतिपूर्ति” सेवायाः सह प्रथमा पायलट् बीमाकम्पनी सनशाइन प्रॉपर्टी एण्ड् कैजुअल्टी इन्शुरन्स् इत्यनेन एण्ट् इन्शुरन्स इत्यस्य ८१% अधिकं बहिःरोगीबीमा, ५०% अधिकं च आन्तरिकरोगी चिकित्साबीमा प्राप्ता अस्ति मञ्चे क्षतिपूर्तिप्रकरणानाम् समीक्षा सेकेण्ड्-मात्रेषु भवति। ततः पूर्वं च एण्ट् इन्शुरन्स् इत्यनेन "बहिःरोगीबीमायाः कृते २ दिवसाः, आन्तरिकरोगीचिकित्साबीमायाः कृते ४ दिवसाः च" इति दावानिपटानसेवाप्रतिबद्धता पूर्वमेव पूर्णा आसीत् तथा च यदि उपभोक्तारः बीमाक्रयणानन्तरं किमपि समस्यां प्राप्नुवन्ति तर्हि ते मञ्चस्य माध्यमेन साहाय्यं प्राप्तुं शक्नुवन्ति।

सारांशतः, औपचारिकबीमाएजेन्सीमञ्चरूपेण, एण्ट् बीमा कानूनीरूपेण पञ्जीकृतबीमाकम्पनीभिः निर्गतं बीमाउत्पादं प्रदाति तथा च प्रासंगिकराष्ट्रीयकायदानानां विनियमानाञ्च पर्यवेक्षणस्य अधीनम् अस्ति मञ्चस्य संचालनप्रतिरूपं, सुरक्षा, विक्रयोत्तरसेवा च सर्वाणि तस्य औपचारिकतायाः अभिव्यक्तिः सन्ति । अतः उपभोक्तारः पिपीलिकाबीमामञ्चे बीमाउत्पादाः आत्मविश्वासेन क्रेतुं शक्नुवन्ति।

प्रतिवेदन/प्रतिक्रिया