समाचारं

वित्त丨huayin power इत्यनेन वर्षस्य प्रथमार्धे हानिः लाभरूपेण परिणता

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के दातङ्ग हुयिन् पावर कम्पनी लिमिटेड् (अतः परं "हुआयिन् पावर" इति उच्यते) इत्यनेन स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । प्रतिवेदनानुसारं वर्षस्य प्रथमार्धे कम्पनी 3.546 अरब युआन् परिचालन आयः प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं 4.8639 मिलियन युआन् आसीत्, वर्षे वर्षे -वर्षस्य वृद्धिः १५९ मिलियन युआन्, हानिः लाभे परिणमयति।

हुआयन पावर मुख्यतया तापविद्युत् उत्पादनं करोति, परन्तु जलविद्युत्, पवनशक्तिः, सौरशक्तिः, विद्युत्विक्रयव्यापारं च चालयति जूनमासस्य अन्ते यावत् कम्पनीयाः सेवायां स्थापिता क्षमता ६६.६७७४ मिलियन किलोवाट् आसीत्, यत्र ४८२ मिलियन किलोवाट् तापशक्तिः, १४०,००० किलोवाट् जलविद्युत्, ५३९,५०० किलोवाट् पवनशक्तिः, १.१७७९ मिलियन किलोवाट् प्रकाशविद्युत्शक्तिः, २००,००० किलोवाट् प्रबन्धित ऊर्जाभण्डारणः च आसीत् स्थापिता क्षमता, तथा च प्रबन्धनाधीनस्य यूक्सियनविद्युत्संस्थानस्य १२६ लक्षं किलोवाट् ।

"१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं हुआयन् पावरस्य स्वच्छ ऊर्जा स्थापिता क्षमता निरन्तरं विस्तारिता अस्ति, २०२१ तमस्य वर्षस्य आरम्भे ८.७४% तः २७% यावत् वर्धिता हुनान् प्रान्तस्य प्रथमः राष्ट्रियस्तरीयः प्रकाशविद्युत् आधारः लौडी "पारिस्थितिकीशासन + प्रकाशविद्युत्" आधारः सम्प्रति ८८०,००० किलोवाट् परिचालने स्थापितः अस्ति, शेषं १२०,००० किलोवाट् जालपुटेन सह सम्बद्धः भविष्यति संवत्सरः । प्रतिवेदनकालस्य अन्ते कम्पनीयाः स्वच्छ ऊर्जा स्थापिता क्षमता १.८५७४ मिलियन किलोवाट् आसीत्, तस्याः विकासस्य गतिः च निरन्तरं सुधरति स्म

वर्षस्य प्रथमार्धे हुआयन् विद्युत् विद्युत् उत्पादनं कुलम् ७.४१० अरब किलोवाट्-घण्टाः अभवत्, यत् वर्षे वर्षे ३१.४८% न्यूनता अभवत्; -वर्षे ३१.६०% न्यूनता। कम्पनीयाः कथनमस्ति यत्, प्रतिवेदनकालस्य परिचालन-आयस्य वर्षे वर्षे १.३३९ अरब-युआन् न्यूनता अभवत्, यस्य मुख्यकारणं विद्युत्-उत्पादने वर्षे वर्षे ३.४०४ अरब-किलोवाट्-घण्टानां न्यूनतायाः कारणम् अस्ति

वित्तीयदत्तांशस्य दृष्ट्या जूनमासस्य अन्ते हुआयन् पावरस्य कुलसम्पत्तयः २४.४९८ अरब युआन्, कुलदेयता २२.६१२ अरब युआन्, सम्पत्ति-देयता-अनुपातः च ९२.३०% आसीत् रिपोर्टिंग् अवधिमध्ये मार्केट् कोयलाक्रयणमूल्यानां न्यूनतायाः प्रभावः क्रीतवस्तूनाम् प्राप्तानां सेवानां च नकदभुगतानस्य न्यूनता मालविक्रयेण प्रदत्तानां सेवानां कृते प्राप्तस्य नकदधनस्य न्यूनतायाः अपेक्षया अधिका आसीत् , गतवर्षस्य समानकालस्य तुलने ३३१ मिलियन युआन् वृद्धिः अभवत् ।

हुआयुआन् सिक्योरिटीज इत्यनेन प्रथमवारं हुआयन पावर इत्यस्य “अतिभारस्य” रेटिंग् दत्तम् । एजन्सी इत्यनेन विश्लेषितं यत् घरेलुकोयला-आपूर्तिः माङ्गं च सन्तुलितं भवति, तथा च हुआयिन्-शक्ति-विद्युत्-विभागस्य लाभप्रदता निरन्तरं पुनः प्राप्तुं शक्यते, तस्मिन् एव काले हुनान्-प्रान्ते विद्युत्-आपूर्तिः, माङ्गं च तुल्यकालिकरूपेण कठिनं भवति, ततः परं विद्युत्-मूल्यानि अधिकानि सन्ति नवीन ऊर्जा विपण्य-आधारित-व्यवहारेषु भागं गृह्णाति यथा यथा कम्पनीयाः नवीन-ऊर्जा-स्थापनं निरन्तरं भवति एकवारं उत्पादनं कृत्वा नूतन-ऊर्जा-परियोजनानां पर्याप्तं लाभः भविष्यति, तेषां निरन्तर-वृद्धिः अपेक्षिता अस्ति।

लेखक |
प्रतिवेदन/प्रतिक्रिया