समाचारं

bmw तथा rolls-royce इत्येतयोः डिजाइनरः guangzhou इत्यत्र रुचिं लभते! अन्तर्राष्ट्रीय-डिजाइन-मास्टराः विद्युत्-वाहनानां विकासाय प्रवर्धयितुं सुप्रसिद्ध-कार-कम्पनीषु सम्मिलिताः भवन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के विद्युत्वाहनस्य डिजाइनस्य मास्टरः विश्वप्रसिद्धः डिजाइनमास्टरः च बेनोइट् जैकब् (ये क्सुनहुआन्) आधिकारिकतया जीएसी-संशोधनसंस्थायाः वैश्विककार्यकारीडिजाइननिदेशकरूपेण जीएसी-संस्थायां सम्मिलितः बेनोइट् जीएसी रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकस्य झाङ्ग फैन् इत्यस्य पूर्णतया समर्थनं करिष्यति, तथा च जीएसी इत्यस्य डिजाइनकार्यस्य उत्तरदायी भविष्यति, जीएसी इत्यस्य डिजाइनरणनीतिं अभिनवविकासं च प्रवर्धयिष्यति, तथा च जीएसी इत्यस्य स्वस्य ब्राण्ड् उत्पादानाम् प्रतिस्पर्धां सुधारयितुम् सहायतां करिष्यति।
रिपोर्ट्-अनुसारं बेनोइट् वैश्विक-वाहन-निर्माण-क्षेत्रे अग्रणीषु अन्यतमः अस्ति सः न केवलं पारम्परिक-वाहन-निर्माण-विषये समृद्धम् अनुभवं संचितवान्, अपितु डिजाइन-नवीनीकरणस्य माध्यमेन विद्युत्-वाहन-उद्योगस्य विकासं अपि प्रवर्धितवान्, विद्युत्-वाहन-निर्माणस्य च निपुणः अभवत् . बेनोइट् यूरोपीय आर्ट सेण्टर स्कूल् आफ् डिजाईन् इत्यस्मात् स्नातकपदवीं प्राप्तवान्, १९९४ तमे वर्षे रेनॉल्ट् इत्यत्र कार्यं कृतवान् । रेनॉल्ट्-संस्थायां स्थित्वा सः स्पाइडर-स्पोर्ट्स्-कार्, फिफ्टी-कन्सेप्ट्-कार्, लगुना-द्वितीय-सेडान्, स्टेशन-वैगन-इत्यादीनां क्लासिक-माडल-निर्माणे भागं गृहीतवान् ।
२००१ तमे वर्षे बेनोइट् फोक्सवैगेन्-संस्थायां सम्मिलितः भूत्वा म्यूनिख-नगरे ऑडी-संकल्पना-डिजाइन-स्टूडियो-स्थापने फोक्सवैगन-संस्थायाः सहायतां कृतवान्, तथा च फोक्सवैगन-पैसाट्, ऑडी-आर८, सीट्, लैम्बोर्गिनी-माडल-परियोजनानां डिजाइन-कार्य्ये, तथैव ऑडी-ए-१, ए-४/ए-५-परिवारयोः डिजाइन-कार्य्ये च भागं गृहीतवान् . २००४ तमे वर्षे बेनोइट् बीएमडब्ल्यू-संस्थायां सम्मिलितः भूत्वा bmw f30 3 series, f32/f33 6 series, f07 5 series gt, z4 तथा m1 hommage इति अवधारणाकाराः सन्ति, येषु m1 hommage bmw i8 इत्यस्य डिजाइनप्रेरणा आसीत् .
२०१० तमे वर्षे बेनोइट् बीएमडब्ल्यू i-श्रृङ्खला उपब्राण्ड् इत्यस्य डिजाइनलीडररूपेण नियुक्तः अभवत् तथा च बीएमडब्ल्यू i3 तथा i8 इत्येतयोः डिजाइनकार्यस्य नेतृत्वं कृतवान् एतौ कारौ न केवलं वैश्विकरूपेण विद्युत्वाहनानां कृते उच्चमानकानि निर्धारितवन्तौ, अपितु सम्पूर्णस्य वाहनस्य प्रतिनिधित्वं कृतवन्तौ उद्योगे विद्युत्करणस्य सफलसफलतायाः नूतनानां डिजाइन-अवधारणानां च सह बेनोइट् वैश्विकविद्युत्वाहनक्रान्तिं प्रवर्तयितुं प्रमुखः व्यक्तिः अभवत् ।
तदतिरिक्तं बेनोइट् बीएमडब्ल्यू-समूहस्य अग्रे-दृष्टि-डिजाइनस्य प्रमुखत्वेन अपि च बीएमडब्ल्यू-समूहस्य डिजाइन-उपाध्यक्षत्वेन अपि कार्यं कृतवान्, यः सर्वेषां अग्रे-दृष्टि-डिजाइन-परियोजनानां उत्तरदायी आसीत्, तथैव बीएमडब्ल्यू, मिनी-रोल्स्-रॉयस्-इत्येतयोः उत्पाद-निर्माणस्य च उत्तरदायी आसीत्
२०२१ तमे वर्षे बेनोइट् डिजाइनस्य उपाध्यक्षरूपेण एनआईओ-सङ्घं सम्मिलितवान् तथा च एनआईओ ब्राण्ड् इत्यस्य उत्पादस्य डिजाइनस्य, रणनीतिकनियोजनस्य, ब्राण्ड्-स्थापनस्य च पूर्णतया उत्तरदायी आसीत्, विद्युत्वाहनानां क्षेत्रे अभिनवविकासस्य प्रचारं च निरन्तरं कृतवान् बेनोइट् उद्योगे प्रथमेषु डिजाइनर-मध्ये अन्यतमः अस्ति यः स्मार्ट-सर्फेस्-इत्यस्य अवधारणां प्रस्तावयति, प्रचारं च करोति ।
सः मन्यते यत् भविष्ये विलासिता उच्चस्तरीयसामग्रीषु न अवलम्बते, अपितु उपयोक्तृभ्यः अद्वितीयं व्यक्तिगतं च अनुभवं निर्मातुं डिजिटलप्रौद्योगिक्याः स्मार्टकार्यस्य च उपयोगं करिष्यति।
बेनोइट् अवदत् यत् - "चीनी-वाहन-ब्राण्ड्-संस्थाः तीव्रगत्या वर्धन्ते, विश्वे च व्यापक-मान्यतां प्राप्तवन्तः । जीएसी अस्मिन् परिवर्तने अग्रणी अस्ति, तथा च अहं डिजाइन-प्रौद्योगिक्याः नवीनतायां च तस्य प्रयत्नाः अतीव प्रभावितः अस्मि जीएसी-सङ्घस्य कृते अत्याधुनिक-डिजाइन-अन्तर्दृष्टिः आनयत्, तथा च जीएसी-संस्थायाः नूतन-ऊर्जा-उत्पादानाम् डिजाइन-मध्ये नूतन-जीवनशक्तिः अपि प्रविशति, येन वैश्विक-वाहन-विपण्ये जीएसी-नवीन-ऊर्जा-उत्पादानाम् प्रतिस्पर्धां अधिकं वर्धयिष्यति |.
पाठ |. संवाददाता क्यूई याओकी
चित्रस्रोत आधिकारिक वेबसाइट
प्रतिवेदन/प्रतिक्रिया