समाचारं

f1 अजरबैजान ग्राण्ड प्रिक्स प्रारम्भ

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : f1 अजरबैजान ग्राण्ड प्रिक्स प्रारम्भ
सिन्हुआ न्यूज एजेन्सी, बाकु, १३ सितम्बर (रिपोर्टरः झोङ्ग झोङ्ग) २०२४ तमस्य वर्षस्य विश्वफॉर्मूला वन रेसिंग चॅम्पियनशिप (f1) अजरबैजान ग्राण्डप्रिक्स इत्यस्य आरम्भः राजधानी बाकु इत्यत्र १३ तमे दिनाङ्के अभवत्।
बाकु-नगरस्य उच्चगति-नगरीय-परिपथस्य मध्ये १० दलानाम् विंशतिः चालकाः स्पर्धां कृतवन्तः । चीनदेशीयः चालकः झोउ गुआन्युः सौबेर्-दलस्य पक्षतः स्पर्धां कृतवान्, तस्य आगमनेन चीनदेशस्य प्रशंसकानां बहूनां संख्यायां दौडं द्रष्टुं आकर्षणं जातम् ।
बाकु २०१६ तः f1 इवेण्ट्स् आयोजयति, मोनाको, मेलबर्न्, सिङ्गापुर च सह स्ट्रीट् सर्किट् अस्ति । बाकु-वीथि-परिपथस्य डिजाइनं प्रसिद्धेन परिपथ-इञ्जिनीयरेन, डिजाइनरेण च हरमन-टिल्के-इत्यनेन कृतम् । सः चतुराईपूर्वकं बाकु-नगरस्य समुद्रतटस्य दृश्यानि नगरस्य ऐतिहासिक-आकर्षणैः सह एकीकृत्य प्रेक्षकाणां चालकानां च कृते असाधारणं दृश्यं वाहनचालन-अनुभवं च आनयत्, प्रशंसकैः चालकैः च अतीव प्रियः अभवत् बाकु-पट्टिका ६ किलोमीटर् दीर्घः अस्ति, एफ१-कार्यक्रमे द्वितीयः दीर्घतमः पटलः अस्ति, यत्र २० मोडाः ५१ परिक्रमाः च सन्ति ।
अस्मिन् वर्षे अजरबैजान-ग्राण्ड्-प्रिक्स्-क्रीडायाः अपूर्वं लोकप्रियता अस्ति, यत्र टिकटं पूर्वमेव विक्रीतम् अस्ति । माङ्गल्याः उदयस्य पूर्तये आयोजकाः ८ तः १० यावत् स्टैण्ड्-सङ्ख्यां वर्धितवन्तः, यत्र गतवर्षस्य तुलने कुलक्षमता ३५% वर्धिता
१३ दिनाङ्के अभ्यासक्रीडाद्वयं कृतम् । १४ दिनाङ्के अभ्याससत्रं योग्यतासत्रं च भविष्यति। १५ दिनाङ्के मुख्यक्रीडायाः अनन्तरं क्रीडा समाप्तं भविष्यति।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया