समाचारं

फुटबॉलसङ्घः राष्ट्रियफुटबॉलदलस्य कृते विमानयानानि चार्टर् कर्तुं विचारयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यतो हि आयोजकजापानविरुद्धं विश्वकपप्रारम्भिकक्रीडायां राष्ट्रियपुरुषपदकक्रीडादलं शीर्ष १८ मध्ये दृश्यमानं भवति, तस्मात् सज्जता अपि जनस्य ध्यानं आकर्षितवती अस्ति। प्रासंगिकमाध्यमानां समाचारानुसारं राष्ट्रियफुटबॉलदलेन अस्मिन् समये चार्टर्विमानसेवा न चिता, अपितु सम्पूर्णयात्रायां नागरिकविमानयानानि गृहीताः एतेन निर्णयेन क्रीडाजगति विवादः उत्पन्नः, विशेषतः यदा अन्यैः सहभागिदलैः यात्रायाः क्लान्ततायाः निवारणाय चार्टर्-विमानयानानि चितम् स्पोर्ट्स् वीकली इत्यस्य वरिष्ठः संवाददाता मा डेक्सिङ्ग् इत्यस्य मते।

यद्यपि एतावता चीनीय-फुटबॉल-सङ्घः स्वस्य स्थितिं न प्रकटितवान् यत् इवान्कोविच्-दलः शीर्ष-१८ मध्ये राष्ट्रिय-फुटबॉल-दलस्य नेतृत्वं निरन्तरं करिष्यति वा, परन्तु यतः आस्ट्रेलिया-दलस्य विरुद्धं विदेश-क्रीडायाः तृतीय-परिक्रमः अक्टोबर्-मासस्य १० दिनाङ्के आरभ्यते, तस्मात्... राष्ट्रीयफुटबॉलदलस्य निर्णयं अन्तिमरूपेण निर्धारयितुं आवश्यकम्। बीजिंग-युवा-दैनिक-पत्रिकायाः ​​संवाददात्रेण उक्तं यत्, राष्ट्रिय-फुटबॉल-दलं अक्टोबर्-मासस्य ३ दिनाङ्के शाङ्घाई-नगरे पुनः समूहीकृत्य शाङ्घाई-नगरात् सिड्नी-मार्गेण आस्ट्रेलिया-देशस्य एडिलेड्-नगरं प्रति उड्डीय गमिष्यति, यत्र अक्टोबर्-मासस्य ५ दिनाङ्के चीन-आस्ट्रेलिया-क्रीडाः भविष्यति तृतीयचतुर्थपरिक्रमे केवलं पञ्चदिनानां अन्तरं भवति इति विचार्य, एडिलेड्-नगरयोः राष्ट्रिय-फुटबॉल-दलस्य अग्रिम-गृह-क्रीडा-स्थलस्य किङ्ग्डाओ-नगरयोः मध्ये प्रत्यक्षविमानयानानि नास्ति इति विचार्य, पुनरागमने चार्टर्ड्-विमानयानानि पूर्वमेव फुटबॉल-सङ्घस्य विचारे सन्ति .

शीर्ष १८ मध्ये द्वितीयपक्षे सऊदी अरबविरुद्धस्य राष्ट्रियपदकक्रीडादलस्य गृहक्रीडायाः अनन्तरं चीनीयसुपरलीग् १३ सितम्बर् दिनाङ्के पुनः आरभ्यते, एएफसी चॅम्पियन्स् लीग् एलिट् लीग् एएफसी चॅम्पियन्स् लीग् सेकेण्ड् लीग् इत्येतयोः नूतनस्य सीजनस्य अपि आरम्भः भविष्यति on september 17. screen. तदतिरिक्तं एफए कप-सेमीफाइनल्-क्रीडाद्वयं सेप्टेम्बर्-मासस्य २४, २५ च दिनाङ्के भविष्यति । अधिकांशः अन्तर्राष्ट्रीयक्रीडकाः सेप्टेम्बरमासे "शैतानकार्यक्रमस्य" सामना करिष्यन्ति इति वक्तुं शक्यते । परन्तु तदनन्तरं राष्ट्रियपदकक्रीडादलं तत्क्षणमेव नूतनराष्ट्रीयपदकक्रीडाप्रशिक्षणशिबिरे प्रवृत्तं भविष्यति यत् अक्टोबर् १० दिनाङ्के आस्ट्रेलिया-दलस्य विरुद्धं, अक्टोबर्-मासस्य १५ दिनाङ्के च स्वगृहे इन्डोनेशिया-दलस्य विरुद्धं शीर्ष-१८ मध्ये प्रमुखयुद्धद्वयस्य सज्जतां करिष्यति

अस्मात् पूर्वं राष्ट्रियफुटबॉलदलेन शीर्ष १८ यात्रायाः सज्जतायोजनानां सम्पूर्णसमूहः परिकल्पितः आसीत् इति अवगम्यते । योजनानुसारं राष्ट्रियपदकक्रीडादलं अक्टोबर्-मासस्य ३ दिनाङ्के शाङ्घाई-नगरे पुनः समूहीकरणं करिष्यति, ५ दिनाङ्के च प्रस्थास्यति, १० दिनाङ्के आस्ट्रेलिया-दलस्य विरुद्धं क्रीडायाः सज्जतायै सिड्नी-मार्गेण एडिलेड्-नगरं प्रति उड्डीय प्रस्थास्यति

अवगम्यते यत् राष्ट्रियफुटबॉलदलेन मूलतः चीनीयसुपरलीगस्य २७ तमे दौरस्य (२९ सितम्बर्) अनन्तरं प्रशिक्षणं आरभ्यत इति योजना आसीत् तथापि यथा राष्ट्रियपदकक्रीडादलस्य प्रमुखक्रीडकानां कृते शङ्घाई शेन्हुआ, शङ्घाई हैगाङ्ग, शाण्डोङ्ग ताइशान् च सर्वेषां कृते प्रशिक्षणं आरभ्यत इति participate in the training camp on october 1. एएफसी चॅम्पियन्स लीग एलिट् लीग् इत्यस्य प्रथमचरणस्य द्वितीयपरिक्रमे द्वितीये दिने शङ्घाई-दलद्वयं शेन्हुआ, हैगङ्ग च मलेशियादेशस्य जोहोर् बहरु-नगरे दक्षिणकोरियादेशस्य पोहाङ्ग-स्टीलर्स्-नगरे च दूरस्थक्रीडां करिष्यति क्रमशः १ अक्टोबर् दिनाङ्के ताइशान्-दलं २ अक्टोबर्-दिनाङ्के क्रीडति विसेल् कोबे-विरुद्धे दूरस्थ-क्रीडायां झेजिआङ्ग-दलस्य एएफसी-चैम्पियन्स्-लीग्-क्रीडायाः प्रथमचरणस्य द्वितीय-परिक्रमे अक्टोबर्-मासस्य ३ दिनाङ्के इन्डोनेशिया-देशस्य बाण्डुङ्ग-दलस्य सामना भविष्यति ।अन्तर्राष्ट्रीयः एतेषां दलानाम् क्रीडकानां विशेषतया कष्टं भविष्यति। अस्मात् दृष्ट्या अस्मिन् समये राष्ट्रियपदकक्रीडादलस्य एकाग्रतायाः अनन्तरं दीर्घकालीनप्रशिक्षणं कर्तुं असम्भवं भवति, येन समग्रस्य दलस्य एकत्र प्रशिक्षणस्य अधिकतमं ५ वा ६ वा अवसराः अवशिष्टाः भवन्ति

अवगम्यते यत् व्ययस्य बचतस्य दृष्ट्या चीनीयपदकक्रीडासङ्घः मूलतः शीर्ष १८ मेलनेषु राष्ट्रियपदकक्रीडादलस्य अन्तर्राष्ट्रीययात्रायाः पूर्णतायै चार्टर्विमानयानस्य व्यवस्थां कर्तुं योजनां न कृतवान् परन्तु तृतीयचतुर्थपरिक्रमे केवलं ५ दिवसानां अन्तरं भवति, ततः परं राष्ट्रियपदकक्रीडादलेन इन्डोनेशियादलेन सह प्रमुखयुद्धस्य सज्जतायै लक्षितप्रशिक्षणं करणीयम् एडिलेड् तथा किङ्ग्डाओ, प्रत्यक्षविमानयानानि नास्ति, अतः चीनदेशं प्रति प्रत्यागत्य विमानयानं चार्टर् कृत्वा राष्ट्रियफुटबॉलदलस्य यात्रासमयं न्यूनीकर्तुं साहाय्यं भविष्यति फुटबॉलसङ्घः पूर्वमेव एतस्याः योजनायाः विषये विचारं कुर्वन् अस्ति।

व्यापक क्रीडा साप्ताहिक, सोहू खेल आदि।

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया