समाचारं

पैरालिम्पिकस्वप्नानां अनुसरणं, देशस्य वैभवं जित्वा, जीवने परिश्रमस्य जयजयकारः च

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस्-पैरालिम्पिक-क्रीडायां चीनीय-पैरालिम्पिक-क्रीडकाः बहादुरीपूर्वकं युद्धं कृत्वा उल्लेखनीय-परिणामान् प्राप्तवन्तः चीनीय-प्रतिनिधिमण्डलेन ९४ स्वर्णपदकानि, ७६ रजतपदकानि, ५० कांस्यपदकानि च, कुलम् २२० पदकानि, ६ वर्षाणि यावत् क्रमशः पैरालिम्पिकस्वर्णपदकानि च प्राप्तवन्तः पदकसूचौ प्रथमस्थानं प्राप्तवान् । एतत् न केवलं क्रीडकानां कठिनप्रशिक्षणस्य, दृढसङ्घर्षस्य च सर्वोत्तमः पुरस्कारः, अपितु देशस्य क्रीडा-उद्योगे अपि उत्कृष्टं योगदानम् अस्ति |.
पेरिस् पैरालिम्पिकक्रीडायां पुरुषाणां c1-3 स्तरस्य 1000 मीटर् समयपरीक्षायां ली झाङ्ग्युः स्वर्णपदकं प्राप्तवान्
अस्मिन् पैरालिम्पिकक्रीडायां चीनदेशस्य क्रीडकानां प्रदर्शनेन विश्वं विस्मयितम् । डी डोङ्गडोङ्गः दीर्घकूदने स्थानानां पहिचानाय श्रवणस्य उपरि अवलम्बितवान्, अमेरिकीक्रीडकानां १० वर्षीयं विश्वविक्रमं ६.८५ मीटर् इति आश्चर्यजनकपरिणामेन भङ्गं कृतवान्; पैरालिम्पिकक्रीडायाः c1 इति क्रमेण चतुर्वारं सायकलयानं —स्तरः ३ १कि.मी. मैदानस्य चञ्चलदृश्यानि पैरालिम्पिकक्रीडकानां अविरामं साहसं, धैर्यं च प्रदर्शयन्ति, अस्माकं प्रत्येकस्य विस्मयस्य अर्हन्ति च।
चीनीय-पैरालिम्पिक-क्रीडकानां प्रदर्शनं "द्रुततरं, उच्चतरं, बलिष्ठतरं - अधिकं एकीकृतम्" इति ओलम्पिक-भावनायाः सर्वोत्तमव्याख्या अस्ति । १९६० तमे वर्षे प्रथमवारं रोम-पैरालिम्पिकक्रीडायाः आयोजनात् आरभ्य विकलाङ्गाः क्रीडकाः ओलम्पिकमञ्चे स्वस्य सुन्दरतमं रूपं त्यक्तवन्तः । जीवने प्रतिकूलतायाः सम्मुखे तेषां परिश्रमः, दृढयुद्धभावना, सक्रियभावना च जगतः सम्मानं प्राप्तवती अस्ति ।
पेरिस् पैरालिम्पिकक्रीडायां महिलानां २०० मीटर् टी३७ ट्रैक एण्ड् फील्ड् स्पर्धायां वेन् क्षियाओयन् विजयं प्राप्तवती
पैरालिम्पिकक्रीडायां प्रत्येकं क्रीडकः वास्तविकः नायकः भवति । सप्तसप्तपैरालिम्पिकक्रीडासु भागं गृहीतवान् ट्रैक एण्ड फील्ड् दिग्गजः याओ जुआन् इत्यस्मात् आरभ्य अस्मिन् वर्षे चीनीयप्रतिनिधिमण्डलस्य प्राचीनतमः एथलीट् क्षियोङ्ग गुइयन् इत्यस्मै, उपविष्टः वॉलीबॉलक्रीडकः ताङ्ग ज़ुमेई इत्यस्मात् आरभ्य महिलानां २०० मीटर् टी३७ ट्रैक एण्ड् फील्ड् स्वर्णं प्राप्तवान् वेन् ज़ियाओयन् यावत् medal...each of them प्रत्येकस्य व्यक्तिस्य पृष्ठतः जीवनस्य कठिनतायाः विरुद्धं खड्गं धारयितुं असाधारणसाहसेन भाग्यं विपर्ययितुं च आख्यायिका अस्ति। ते पैरालिम्पिकमञ्चे दैनन्दिनजीवने च नायकाः सन्ति। तेषां कथाः सर्वेषां कृते प्रेरणादायकाः सन्ति अर्थात् ते यथापि परिस्थितौ सन्ति तावत् यावत् ते स्वप्नानां वीरतया अनुसरणं कुर्वन्ति तावत् चमत्कारस्य निर्माणं तेजस्वीलेखनं च सम्भवति।
"एकः गमनम् द्रुततरं भवति, एकत्र गमनम् अपि अधिकं भवति।" हस्तेन हस्तेन , किं वयं दूरं गन्तुं शक्नुमः। बहुसंख्यकविकलाङ्गजनानाम् कृते तेषां समाजात् अधिका परिचर्या, समर्थनं च आवश्यकम् । अस्माकं देशे ८५ मिलियनतः अधिकाः विकलाङ्गाः सन्ति । अस्माभिः एकं विकलाङ्ग-अनुकूल-समाजं निर्मातव्यं यत् विकलाङ्ग-सक्षम-उभयोः समावेशितं भवति, तेषां कृते उत्तमं व्यापकं च विकास-स्थानं निर्मातुं प्रयत्नः करणीयः, येन ते व्यापक-मञ्चे स्थित्वा, स्वस्य अनुग्रहं दर्शयितुं अधिकान् अवसरान् प्राप्नुयुः | , प्रकाशयतु, सर्वं जगत् ताडयति जगत्। (cai yue, cctv इत्यस्य विशेषभाष्यकारः)
(स्रोतः सीसीटीवी)
प्रतिवेदन/प्रतिक्रिया