समाचारं

२०२४ तमे वर्षे प्रथमः एक्एचए अन्तर्राष्ट्रीय-अश्ववाहन-चीन-ओपन-क्रीडा सफलतया सम्पन्नः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ८ दिनाङ्के अमेरिकन-क्वार्टर्-अश्व-सङ्घः, बीजिंग-अश्व-क्रीडा-सङ्घस्य पश्चिम-अश्व-समित्या, चीन-कृषि-विश्वविद्यालयस्य पशुविज्ञान-विद्यालयः, पशुचिकित्सा-विद्यालयः च, चीन-साहसिक-सङ्घस्य अश्व-शाखेन च अस्य आयोजनं कृतम् , अमेरिकीदूतावासस्य कृषिव्यापारविभागः, अमेरिकीदूतावासस्य वाणिज्यिकविभागः च २०२४ तमे वर्षे प्रथमः aqha international equestrian china open इति कार्यक्रमः, यस्य संयुक्तरूपेण आयोजनं wujiang ranch international equestrian club इत्यनेन बीजिंगस्य शुन्यीमण्डले कृतम्, तत् सफलतया सम्पन्नम्
प्रतियोगितादिने प्रथमं कार्यं हल्टर अग्रणी स्पर्धा अस्ति अग्रणी स्पर्धा द्विवर्षीयः पुरुषः अश्वसमूहः, द्विवर्षीयः घोडासमूहः, प्रौढः घोडासमूहः च इति विभक्तः अस्ति एताः परियोजनाः निःसंदेहं सर्वेषां चीनीयनिवेशकानां औद्योगिकविश्वासं सशक्तं करिष्यन्ति। तस्मिन् एव काले शोमैन्शिप्, हॉर्समैन्शिप्, वेस्टर्न् राइडिंग्, रेनिङ्ग्, रैन्च् राइडिंग्, हन्टर अण्डर सैडल, हन्ट् सीट् इक्विटेशन इत्यादीनि अपि सन्ति
स्पर्धायां युवासमूहे कनिष्ठतमः सवारः केवलं ७ वर्षीयः भवति, ज्येष्ठः सवारः च ४३ वर्षीयः भवति । तेषु सप्त युवानः सवाराः २०२३ तमे वर्षे २०२४ तमे वर्षे च अन्तर्राष्ट्रीय-अश्व-विश्वकप-क्रीडायां चीनीय-युवा-अश्व-दलस्य प्रतिनिधित्वं करिष्यन्ति, यत्र सर्वोत्तमः परिणामः तृतीयस्थानं भविष्यति सम्पूर्णदिवसस्य तीव्रप्रतियोगितायाः अनन्तरं बीजिंग-नगरस्य हैडियन-मण्डलस्य वाङ्ग-रुओहानः सर्वतोमुख-अश्व-विजेता, बीजिंग-सामान्य-विश्वविद्यालय-सम्बद्ध-प्रयोगात्मक-मध्यविद्यालयस्य बाई-चेन्-इत्यनेन उपविजेता, बीजिंग-नगरस्य बाय-विद्यालयस्य आन्-लिङ्गहानः च तृतीय-धावक-विजेता अभवत् -उपरि।
आयोजनस्य दिने पुरस्कारसमारोहस्य आतिथ्यं उद्घाटनं च एक्एचए चीनशाखायाः अध्यक्षः, बीजिंग-अश्वक्रीडासङ्घस्य पश्चिमसमितेः निदेशकः च शुन्यी-जिल्लासंस्कृतेः पर्यटनस्य च उपनिदेशकः वाङ्ग-झिन्-महोदयः कृतवान् ब्यूरो आफ् बीजिंग, पुरस्कृतातिथिरूपेण कार्यं कृतवान् अमेरिकीदूतावासस्य वाणिज्यिकविभागस्य निदेशिका सुश्री जेड, एक्एचए इवेण्ट् विभागस्य अन्तर्राष्ट्रीयविभागस्य च निदेशकः श्री स्कॉट् न्यूमैन्, एक्एचए इन्टरनेशनल् इत्यस्य निदेशकः श्री डेविड स्नोडग्रासः चीनदेशे विभागः, तथा च बीजिंग-अश्वक्रीडासङ्घस्य उपाध्यक्षः चेन् चे महोदयः क्रमशः उद्घाटनसमारोहे भाषणं दत्तवन्तौ।
चीनदेशे आधुनिक-अश्व-क्रीडायाः विकासं अधिकं प्रवर्धयितुं तथा च अति-वयस्कानाम् अश्व-शिक्षायाः प्राकृतिक-शिक्षा-पद्धतीनां सक्रियरूपेण संचालनार्थं, एक्.क्यू.एच.ए एपीएचए अमेरिकन फ्लावर्स इक्वेस्ट्रियन एसोसिएशन, आईईए अमेरिकन इंटरस्कॉलस्टिक इक्वेस्ट्रियन लीग, अमेरिकी दूतावासस्य कृषिः व्यापारः च विभागः, चीनी अश्वसङ्घः, बीजिंग घुड़सवारी क्रीडा संघस्य पश्चिमी अश्वसमितिः, पशुविज्ञानस्य विद्यालयः तथा च चीन कृषि विश्वविद्यालयस्य पशुचिकित्सा विद्यालयः, बीजिंग xinfuxue विदेशीयभाषा विद्यालयः, विशेषतः सितम्बरमासे ६ दिनाङ्कात् ९ दिनाङ्कपर्यन्तं चीनदेशं गच्छन्तस्य aqha अमेरिकन क्वार्टर् हॉर्स एसोसिएशनस्य विशेषज्ञदलस्य, तथैव वंशावलीसङ्ग्रहस्य च सह मिलित्वा अमेरिकन क्वार्टर् अश्वप्रजननस्य वंशावलीपञ्जीकरणस्य च विशेषव्याख्यानं आयोजितम् एक्एचए अमेरिकन क्वार्टर् हॉर्स एसोसिएशन् इत्यस्मात् नवजातानां क्वार्टर् अश्वानाम् पञ्जीकरणसूचना श्री स्कॉट् न्यूमैन् तथा श्री स्कॉट् न्यूमैन् इत्यनेन क्रमशः २०२३ अमेरिकन् ए.क्यू.एच.ए.ए कपः आदानप्रदानभाषणानि दत्तवान्।
विशेषव्याख्यानकार्यक्रमस्य दिने चीनकृषिविश्वविद्यालयस्य पशुविज्ञानविद्यालयस्य नेतारः एक्.क्यू.एच.ए , अश्वप्रजननम्, अश्वपशुचिकित्सा, अश्वविज्ञानम् इत्यादयः पक्षद्वयं घरेलु अश्व-उद्योगस्य वर्तमानस्थितिं क्रमेण कृत्वा अमेरिकन-अश्व-उद्योगस्य विकास-अनुभवेन सह संयोजयित्वा चीनदेशे aqha american quarter horse association इति आगन्तुकविशेषज्ञाः बहवः दत्तवन्तः व्यावसायिक सुझाव। चीनकृषिविश्वविद्यालयस्य प्रोफेसरः जेङ्ग शेनमिंग्, प्रोफेसरः ली जिंग् इत्यादयः अश्व-उद्योगविशेषज्ञाः चीनस्य अश्व-उद्योगस्य विकासाय स्वस्य महतीं आशां प्रकटितवन्तः तथा च घरेलु-अश्व-उद्योगस्य विकासस्य विषये वुजियाङ्ग-पशुपालन-क्षेत्रस्य अन्तर्राष्ट्रीय-अश्व-क्लबस्य परियोजनानां श्रृङ्खलायाः दृढतया समर्थनं निरन्तरं करिष्यन्ति western equestrian industry. चीन कृषिविश्वविद्यालये पशुविज्ञानं पशुचिकित्सा च मुख्यशिक्षकाणां महाविद्यालयस्य छात्राः अपि अस्मिन् कार्यक्रमे सक्रियरूपेण भागं गृहीतवन्तः घरेलु अश्व-उद्योगस्य उत्तमविकासेन तेषां व्यावसायिक-अध्ययनस्य, भविष्यस्य रोजगारस्य, विकासस्य च नूतनं खिडकं उद्घाटितम् अस्ति।
अस्मिन् आयोजने सवारानाम् उत्कृष्टप्रदर्शनेन अस्माकं देशस्य युवानां सूर्य्यमयं, सस्सी, स्वस्थं च मुद्रा दर्शिता, येन एक्.क्यू.एच.ए.-अमेरिकन-क्वार्टर्-अश्व-सङ्घस्य आगन्तुक-विशेषज्ञ-दलस्य अपि महती प्रशंसा अभवत् तेषां उत्कृष्टप्रदर्शनेन एक्एचए-अन्तर्राष्ट्रीय-अश्व-क्रीडा-कार्यक्रमेषु तेषां अंकाः प्राप्ताः, अन्तर्राष्ट्रीय-पाश्चात्य-अश्व-क्रीडा-मञ्चे एतेषां किशोराणां कृते अन्यत् तेजस्वी उपलब्धिः अभवत्, यत् भविष्ये अन्तर्राष्ट्रीय-अश्व-क्रीडा-क्रीडासु अधिकाधिक-मान्यतां प्राप्तुं चीनीय-अश्व-क्रीडां शिक्षितुं तेषां दृढनिश्चयं अधिकं सुदृढं करोति | .उच्चप्रतिष्ठायाः स्थितिः च निर्धारणम्। एकमात्रः प्रतिस्पर्धात्मकः क्रीडा इति नाम्ना यया मनुष्याणां पशूनां च एकत्र पूर्णता आवश्यकी भवति, अश्ववाहकः न केवलं सवारस्य शारीरिकसुष्ठुता, बुद्धिः, मनोवैज्ञानिकगुणवत्ता च परीक्षते, अपितु जनानां भावनात्मकपरिचर्यायाः, पशूनां कृते आध्यात्मिकबोधस्य च परीक्षणं करोति एआइ-युगस्य आगमनेन यद्यपि आधुनिकः अश्व-उद्योगः, अश्व-वादः च आला-उद्योगाः सन्ति तथापि तेषां स्वकीयाः अद्वितीयाः लाभाः, अपूरणीय-मूल्यं च अस्ति अस्मिन् भाषणविनिमयकार्यक्रमे बीजिंग-झिन्फू ज़ुए-विदेशीयभाषाविद्यालयस्य प्राचार्यः लियू यानहाई इत्यनेन भावेन उक्तं यत् अश्वक्रीडाभिः तस्य जीवने कार्ये च महती सहायता कृता, जनानां क्षितिजं विस्तृतं कृत्वा, तेषां शरीरं सुदृढं कृत्वा, तेषां आत्मानं उदात्तीकरणस्य सशक्तीकरणं च कृतम् . युवानां छात्राणां कृते, भवेत् ते अग्रेशिक्षायाः अग्रिमपदस्य सम्मुखीभवन्ति वा, तेषां भविष्यस्य करियरस्य वा, अश्वचालनस्य शिक्षणं तेषां जीवनमार्गाय महत् लाभं ददाति, दीर्घकालीनमूल्यं च भवति बालकानां उज्ज्वलभविष्यस्य कृते विद्यालयसंस्थाः चीनदेशे अश्वयानस्य अश्वस्य च उद्योगस्य विकासाय योगदानं दातुं सक्रियरूपेण कार्यं कर्तुं च अतीव इच्छुकाः सन्ति।
एतत् अवगम्यते यत् चीनदेशे आयोजितः प्रथमः अन्तर्राष्ट्रीयः खुलः स्तरः अस्ति aqha international equestrian china open भविष्ये चीनदेशस्य अश्ववाहनक्रीडकाः विदेशेषु न गत्वा अन्तर्राष्ट्रीयकार्यक्रमेभ्यः अन्तर्राष्ट्रीयप्रतियोगितेभ्यः अपि वैधबिन्दवः प्राप्तुं शक्नुवन्ति। क्रमाङ्कन योग्यता। २०२५ तमस्य वर्षस्य एक्एचए अन्तर्राष्ट्रीय-अश्ववाहन-चीन-ओपन-क्रीडायाः पुनः एकवारं बीजिंग-नगरे, शुन्यी-नगरे, सीमारहित-पशुपालन-अन्तर्राष्ट्रीय-अश्व-क्लबे च मिलित्वा भविष्यति ।
प्रतिवेदन/प्रतिक्रिया