समाचारं

प्रथमं फीबा एशिया महिला बास्केटबॉल लीग् चेङ्गडुनगरे २६ सितम्बर् दिनाङ्के भविष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमस्य fiba ​​asian women’s basketball league इत्यस्य पोस्टरम्

सिचुआन ऑनलाइन रिपोर्टर झेंग ज़िहाओ

१४ सितम्बर् दिनाङ्के सिचुआन् बास्केटबॉल एसोसिएशन इत्यस्मात् संवाददातारः ज्ञातवन्तः यत् प्रथमः फीबा एशियाई महिला बास्केटबॉल लीगः चेङ्गडु फीनिक्स माउण्टन् स्पोर्ट्स् पार्क इत्यत्र २६ तः २८ सितम्बर् पर्यन्तं भविष्यति।

फीनिक्स पर्वतक्रीडा उद्यानम्

फिबा इत्यनेन अस्य आयोजनस्य आधिकारिकपरिचये उक्तं यत् एशियादेशे महिलानां बास्केटबॉलस्य विकासाय फीबा-संस्थायाः कृते महत्त्वपूर्णः मीलपत्थरः भविष्यति

फीबा एशियाई महिलाबास्केटबॉललीगस्य भागं गृह्णन्तः दलाः सिचुआन् युआण्डा मिलर महिलाबास्केटबॉलदलः, जापानीमहिलाबास्केटबॉललीगविजेता फुजित्सु क्रिमसनवेव्स्, इन्डोनेशियालीगदलस्य सुरबाया फीवरः, ताइवानदेशस्य कैथे जीवनबीमादलः च सन्ति प्रत्येकं दलं एकस्मिन् गोल-रोबिन् स्पर्धायां स्पर्धां करिष्यति, सर्वोत्तम-अभिलेखं यस्य दलं भवति सः चॅम्पियनशिपं जिगीषति ।

फीबा एशियाई महिलाबास्केटबॉललीगस्य आयोजकनगरत्वेन चेङ्गडु, सिचुआन् इत्यस्य चयनं कुर्वन् फीबा एशिया कार्यकारीनिदेशकः हागोप् खजिरियनः अवदत् यत् “सिचुआन् चेङ्गडु इत्यस्य वर्धमानं क्रीडासंरचना महिलाबास्केटबॉलक्रीडायां च तस्य प्रभावः क्रीडायाः प्रबलसमर्थनम् अन्यतमम् अस्ति मुख्यकारणानि यस्मात् प्रादेशिककार्यालयेन चेङ्गडुनगरे प्रथमं आयोजनं कर्तुं निर्णयः कृतः” इति ।

अस्मिन् स्पर्धायां सिचुआन-महिला-बास्केटबॉल-दलस्य गृह-अदालत-लाभः अस्ति, अस्मिन् वर्षे एप्रिल-मासे लीग-चैम्पियनशिपं जित्वा सिचुआन्-महिला-बास्केटबॉल-दलेन पुनः राष्ट्रिय-महिला-बास्केटबॉल-चैम्पियनशिप-विजेता अभवत् अगस्तमासे जेबं यावत् क्रमशः त्रीणि चॅम्पियनशिप्स् प्राप्तवान् तथा च शीर्ष घरेलुमहिलाव्यावसायिकबास्केटबॉलदलेषु स्वस्य बेन्चमार्कपदवीं निर्वाहितवान्

प्रतिद्वन्द्वीनां दृष्ट्या जापानदेशस्य फुजित्सु क्रिमसन वेव्स् इति दलं सशक्तं दलं मन्यते । जापानीमहिलाबास्केटबॉललीगस्य अस्य अधिपतिस्य उत्कृष्टक्रीडकानां समूहः अस्ति यथा मचिदा रुई, हयाशी साकी, मियाजावा युकी इत्यादयः अस्य द्रुतगतिना लचीलशैल्याः क्रीडाशैल्या सटीकशूटिंग्-क्रीडायाः च कृते प्रसिद्धः अस्ति, तथा च त्रि-सूचकानाम्, द्रुतविरामस्य च कृते प्रसिद्धः अस्ति प्रतिआक्रमणानि अपि अत्यन्तं धमकीकृतानि सन्ति।

सिचुआन् महिलाबास्केटबॉलदलस्य सदस्याः अस्मिन् वर्षे गहनप्रतियोगिताप्रशिक्षणस्य अनुभवं कृतवन्तः। हान जू, ली मेङ्ग, वाङ्ग सियु च पेरिस् ओलम्पिकतः प्रत्यागत्य अन्तर्राष्ट्रीयप्रतियोगितायां पुनः आगताः सन्ति तेषां समये पुनरागमनेन सिचुआन् महिलाबास्केटबॉलदलस्य कृते अन्तर्राष्ट्रीयप्रतियोगितायाः अनुभवात् समर्थनं प्राप्स्यति।

नवीनविदेशीयप्रशिक्षिका मिलोश पाडेन् प्रथमस्य आधिकारिकसीजनस्य कृते सिचुआन् महिलाबास्केटबॉलदलस्य कार्यभारं स्वीकृतवती, नूतनानां वर्चस्वयुक्तस्य पङ्क्तिसमूहस्य नेतृत्वं कृत्वा राष्ट्रियमहिलाबास्केटबॉलचैम्पियनशिपं जित्वा प्रारम्भे दलस्य तकनीकीं सामरिकं च एकीकरणं सम्पन्नवान् सिचुआन् महिलाबास्केटबॉलदलस्य युवानां क्रीडकानां अधिकं क्रीडासमयः प्राप्तः, दलस्य मानसिकदृष्टिकोणं युद्धप्रभावशीलता च सुधरति ज्ञातव्यं यत् सिचुआन-महिला-बास्केटबॉल-दलेन जियाङ्गसु-महिला-बास्केटबॉल-दलस्य द्वौ तारा-क्रीडकौ अपि परिचयः कृतः - जिन् वेइना, झाङ्ग-मैन्मैन् च, येन दलस्य कृते अधिकाः पङ्क्तिः, सामरिकसंभावनाः च योजिताः

(चित्रं सिचुआन् बास्केटबॉल एसोसिएशनस्य सौजन्येन)

(सिचुआन् ऑनलाइन) २.

प्रतिवेदन/प्रतिक्रिया