समाचारं

मीडिया उद्योगस्य बुद्धिमान् विकासं त्वरयितुं हुवावे नूतनं क्लाउड् मीडिया सेवा समाधानं विमोचयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य मीडिया-मनोरञ्जन-उद्योगेषु प्रमुखकम्पनीनां प्रायः शतप्रतिनिधिः १२ दिनाङ्के नेदरलैण्ड्-देशस्य राजधानी एम्स्टर्डम-नगरे एकत्रिताः भूत्वा हुवावे-इत्यस्य नूतनस्य क्लाउड्-मीडिया-सेवा-समाधानस्य विमोचनं दृष्टवन्तः प्रतिभागिनां विश्वासः आसीत् यत् हुवावे क्लाउड् द्वारा क्लाउड् सेवाभिः, आर्टिफिशियल इन्टेलिजेन्स (ai) इत्यादिभिः प्रौद्योगिकीभिः सह संयोजनेन विमोचितानाम् समाधानानाम् श्रृङ्खला न केवलं मीडिया अभिसरणस्य विकासं गभीरं प्रवर्धयिष्यति, अपितु मीडिया उद्योगस्य बुद्धिमान् अपि त्वरयिष्यति, तथा च अपेक्षा अस्ति भविष्यस्य मीडिया-उद्योगस्य कृते नूतनं प्रतिरूपं निर्मातुम्।
चित्रस्य शीर्षकम् : हुवावे क्लाउड् ग्लोबल मार्केटिंग् एण्ड् सेल्स सर्विसेज इत्यस्य अध्यक्षः शि जिलिन् इत्यनेन आयोजने भाषणं कृतम्।
"कृत्रिमबुद्धिप्रौद्योगिक्याः तीव्रविकासेन मीडिया उद्योगे अभूतपूर्वविकासस्य अवसराः प्राप्ताः। सामग्रीनिर्माणस्य, वितरणस्य, उपभोगस्य च सम्पूर्णशृङ्खलायाः पुनः आकारः क्रियमाणः अस्ति, हुवावे क्लाउड् ग्लोबल मार्केटिंग् एण्ड् सेल्स सर्विसेज इत्यस्य अध्यक्षः शि जिलिन् इत्यनेन... opening speech: " स्वस्य शक्तिशालिनः मेघगणनाशक्तिः, वैश्विकभण्डारणस्य तथा कम्प्यूटिंगजालस्य एकीकृतवास्तुकला, एआइ प्रौद्योगिक्याः गहनसञ्चयस्य च उपरि अवलम्ब्य हुवावे मेघः हुवावे मेघस्य डिजिटलसामग्रीनिर्माणपङ्क्तिः मीडियाजालञ्च इत्यादीनां पूर्णमाध्यमसेवाक्षमतां प्रदाति, येन पूर्णं निर्मायते -stack solution tailored for the media industry.
शी जिलिन् अवदत् यत् - "निरन्तरमाध्यमप्रौद्योगिकीनवाचारस्य माध्यमेन हुवावे क्लाउड् चीनस्य अन्तर्जालस्य अनुभवं विश्वस्य अग्रणीप्रथाः च अधिकग्राहकैः सह साझां कर्तुं आशास्ति, तथा च संयुक्तरूपेण मीडिया-मनोरञ्जन-उद्योगे नूतनं अध्यायं उद्घाटयिष्यति।
चित्रस्य शीर्षकम् : तस्मिन् दिने हुवावे क्लाउड् मीडिया सेवा उत्पादविभागस्य अध्यक्षः लु याङ्गमिङ्ग् इत्यनेन भाषणं कृतम् ।
दिनस्य आयोजने हुवावे इत्यस्य क्लाउड् मीडिया सेवा उत्पादविभागस्य अध्यक्षः लु याङ्गमिंग् इत्यनेन एआइ-देशीयं हुवावे क्लाउड् मीडिया सेवा समाधानं प्रकाशितम्, यस्य उद्देश्यं "नवीनदक्षता, new experience, and new model" नवीनतां मूल्यसाक्षात्कारप्रतिमानानाम् विकासं च अनुभवन्तु, द्वितीयवृद्धिवक्रं च टैपं कुर्वन्तु। "एआइ-प्रौद्योगिक्याः सफलतायाः परिपक्वतायाः च कारणेन श्रव्य-वीडियो-उद्योगस्य पुनर्निर्माणं क्रियते । दक्षतासुधारस्य दृष्ट्या मेघः एआइ च सामग्रीनिर्माणे परिवर्तनं सक्षमं करोति" इति सः अवदत्
आयोजने हुवावे क्लाउड् इत्यनेन एआइ स्वचालितसामग्रीजननविधाने डिजिटलमानवः, एआइ मूलध्वनिविडियोअनुवादः, एआइ एनिमेशनजननं च समाविष्टाः क्षमताः विमोचिताः, येन द्रुततरं उत्तमं च सामग्रीनिर्माणं प्राप्तुं शक्यते उदाहरणार्थं, हुवावे क्लाउड् इत्यस्य नूतनः डिजिटल-मानवः लघु-वीडियो-निर्माण-चक्रं दिवसेभ्यः निमेषेभ्यः लघुकरणं कर्तुं शक्नोति, २० अधिकानां भाषाणां समर्थनं करोति, ९८% पर्यन्तं ओष्ठ-मेलनस्य सटीकता अस्ति, तथा च एआइ-एनिमेशनस्य व्यापकरूपेण उपयोगः भवति generation function allows एनिमेशन उत्पादनचक्रं मासिकतः साप्ताहिकं यावत् न्यूनीकृतम् अस्ति उपयोक्तृभ्यः केवलं प्रशिक्षणार्थं विशिष्टस्य कलात्मकशैल्याः ३० चित्राणि प्रस्तूयन्ते, ततः एनिमेशनं स्वशैल्यानुसारं स्थानान्तरयितुं शक्यते, येन ग्राहकाः सामग्रीं शीघ्रं वितरितुं मुद्राकरणं च कर्तुं साहाय्यं कुर्वन्ति एआइ मूल-वीडियो-अनुवाद-प्रौद्योगिकी बहुभाषिक-वीडियो-डबिंग्-चक्रं मासात् दिवसेषु न्यूनीकृतम् अस्ति, यदा मूलपात्रस्य ध्वनिः, भावः, स्वरः च धारयति, तदा नूतनानि मुख-आकाराः अपि उत्पन्नं कर्तुं शक्यन्ते यत् मुखस्य आकाराः भिन्नानां अनुरूपाः सन्ति भाषाः सुसंगताः सन्ति।
तदतिरिक्तं, huawei cloud इत्यस्य न्यून-विलम्बता-सजीव-प्रसारणं विलम्बं ५०० मिलीसेकेण्ड्-पर्यन्तं न्यूनीकर्तुं शक्नोति, तत्सह, उपयोक्तारः एकदिशा-लघु-वीडियो-प्रेक्षणात्, अन्तरक्रियाशील-सजीव-प्रसारण-कक्षेषु प्रेक्षणं, गपशपं च कर्तुं विकसितुं शक्नुवन्ति, येन अन्तरक्रियाशीलतायां निरन्तरं सुधारः भवति videos;in व्यक्तिगतविज्ञापनस्य दृष्ट्या huawei cloud उपयोक्तुः प्लेबैक-अनुभवं बाधितं विना विज्ञापनानाम् सटीकवितरणं प्राकृतिकं एकीकरणं च प्राप्तुं ai-परिचयस्य तथा एन्कोडिंग्-डिकोडिंग्-क्षमतायाः उपयोगं करोति
इदं ज्ञातं यत् हुवावे क्लाउड् द्वारा प्रकाशितस्य समाधानस्य नूतनश्रृङ्खला देशे विदेशे च मीडिया-मनोरञ्जन-उद्योगे बहवः ग्राहकाः सहकार्यं कृतवन्तः, न केवलं ग्राहकानाम् उपयोक्तृणां संख्यायां महतीं वृद्धिं कर्तुं साहाय्यं कृतवती, अपितु तेषां व्यावसायिक-आय-क्षमतासु अपि महत्त्वपूर्णतया सुधारं कृतवती अस्ति
चित्रस्य शीर्षकम् : तस्मिन् दिने आयोजने हुवावे क्लाउड् इत्यनेन आधिकारिकतया मीडिया एण्ड् इन्टरटेन्मेण्ट् इण्डस्ट्री इकोलॉजिकल एलायन्स् इत्यस्य आरम्भः कृतः ।
तस्मिन् दिने आयोजने हुवावे क्लाउड् इत्यनेन प्रायः दशभिः घरेलुविदेशीयग्राहकैः भागिनैः च सह मिलित्वा मीडिया-मनोरञ्जन-उद्योगस्य पारिस्थितिक-गठबन्धनस्य आधिकारिकरूपेण आरम्भः कृतः, यस्य उद्देश्यं एआइ-सामग्री-उत्पादनस्य तथा स्ट्रीमिंग्-मीडिया-व्यापारक्षेत्रेषु आधारित-पारिस्थितिक-निर्माणस्य विकासः, तथा च संसाधनसाझेदारी तथा पूरकलाभानां माध्यमेन सम्पूर्णः उद्योगः। (सिन्हुआनेट्) २.
प्रतिवेदन/प्रतिक्रिया