समाचारं

२०२४ सेवाव्यापारमेला!काओ देयुन् : वृद्धानां परिचर्यासेवानां क्षेत्रे कृत्रिमबुद्धिः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति इति अपेक्षा अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग बिजनेस न्यूज (रिपोर्टर ली ज़ुमेई) २०२४ तमस्य वर्षस्य सिफ्टिस् वैश्विकपेंशन वित्तसम्मेलने १४ सितम्बर् दिनाङ्के चीनस्य बीमा सम्पत्ति प्रबन्धन संघस्य संयुक्तसमितेः उपसचिवः उपाध्यक्षः च काओ डेयुन्, उक्तवान् यत् मम देशः अधुना गहनवृद्धेः चरणे प्रवेशस्य प्रक्रियायां वर्तते, द्रुतवृद्धेः, वृद्धानां बहूनां संख्यायाः, बृहत् वित्तपोषणस्य अन्तरं, उच्चसुरक्षादबावस्य च लक्षणं अतीव स्पष्टम् अस्ति, अतः एतत् कठिनं आव्हानं वर्तते।

काओ डेयुन् इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु वृद्धानां परिचर्यासेवानां संस्थागतीकरणं, सूचनाकरणं, औद्योगिकीकरणं च प्रवर्धयितुं प्रयत्नरूपेण प्रासंगिकविभागैः क्रमशः काश्चन नीतयः, उपायाः, संस्थागतनियमाश्च प्रवर्तन्ते, तथा च केचन परिणामाः प्राप्ताः, परन्तु अद्यापि दीर्घः मार्गः अस्ति गच्छ। यथा, सामुदायिकवृद्धपरिचर्या प्रारम्भिकपदे अस्ति तथा च समग्रतया चीनदेशस्य वृद्धानां परिचर्यासुविधाः अद्यापि तुल्यकालिकरूपेण अल्पाः सन्ति;

काओ डेयुन् इत्यनेन उक्तं यत्, निवेशं वर्धयितुं, व्यवस्थायां सुधारं कर्तुं, संस्थागततन्त्रेषु सुधारं कर्तुं च सर्वकारेण महत्त्वं दत्तस्य अतिरिक्तं जनसामान्यं पेन्शनविषये जागरूकतां वर्धयितुं वर्धयितुं च the pension reserves of the three pillars of pensions, and apply the latest वैज्ञानिक-प्रौद्योगिकी-उपार्जनानि साधनानि च अतीव महत्त्वपूर्णानि सन्ति।

काओ डेयुनस्य मतेन एकतः उन्नतप्रौद्योगिकी वृद्धानां परिचर्यायाः व्ययस्य न्यूनीकरणं कर्तुं शक्नोति तथा च सेवागुणवत्तायां सुधारं कर्तुं शक्नोति अपरतः बुद्धिः जनशक्तिः संसाधनं च निवेशस्य अभावं पूरयितुं शक्नोति, जीवनस्य गुणवत्तायां सुधारं कर्तुं शक्नोति वृद्धान्, सामाजिकस्थिरतां सौहार्दं च प्रवर्धयन्ति। तत्सह, बृहत् आँकडा इत्यादीनां प्रौद्योगिकीसाधनानाम् अनुप्रयोगेन वृद्धानां शारीरिकस्थितौ सूचकानाम् परिवर्तनानां च अधिकसटीकतया निरीक्षणमपि कर्तुं शक्यते, येन वृद्धानां व्यक्तिगतहानिः सम्पत्तिहानिः च न्यूनीभवति

काओ डेयुन् इत्यनेन अपि उक्तं यत् आगामिषु कतिपयेषु वर्षेषु कृत्रिमबुद्धिः लोकप्रियतां प्राप्स्यति, तीव्रगत्या च विकसिता भविष्यति, अपि च विपण्यप्रतिस्पर्धायाः, आर्थिकप्रतिस्पर्धायाः, राष्ट्रियप्रतिस्पर्धायाः च महत्त्वपूर्णं केन्द्रं भविष्यति। बृहत् मॉडलानां निरन्तरं अनुकूलनं मानवरूपी रोबोट् इत्यस्य निरन्तरविकासः च स्मार्ट-बुद्धिमान् वृद्धानां परिचर्यायै नूतनानि साधनानि वाहकानि च प्रदाति, अपि च नूतनं अन्तरिक्षविपण्यं उद्घाटयति

काओ डेयुन् इत्यनेन अपि उक्तं यत् कृत्रिमबुद्धेः प्रयोगः जनानां आजीविकायाः ​​प्रभावं वा दुर्बलीकरणं वा न कर्तुं वा आधारितः भवितुमर्हति। समग्रतया कृत्रिमबुद्धेः द्रुतप्रयोगः वृद्धावस्थायाः समस्यायाः समाधानार्थं विचारान् अवश्यं प्रदाति अपि च समस्यायाः समाधानस्य कुञ्जी अपि भवति भविष्यं पश्यन् अपेक्षा अस्ति यत् वृद्धानां परिचर्यासेवानां क्षेत्रे कृत्रिमबुद्धिः अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति, यथा वृद्धानां परिचर्या, संरक्षणं, सहचरता, सटीकप्रबन्धनम्, स्वास्थ्यरक्षणं, वृद्धानां सामाजिकपरस्परक्रिया च एतेन अवसराः अपि प्राप्यन्ते वृद्धानां परिचर्यासेवा उद्योगस्य तथा तत्सम्बद्धानां उद्योगानां कृते अधिकव्यापारस्य अवसराः प्रदाति। यथा यथा मानवसमाजः क्रमेण अङ्कीययुगे प्रविशति तथा तथा कृत्रिमबुद्ध्या प्रदत्तं मूल्यं अधिकाधिकं प्रमुखं भवति । अहं मन्ये यत् यथा यथा प्रौद्योगिकी अग्रे गच्छति तथा तथा कृत्रिमबुद्धिः वृद्धानां परिचर्यासेवाक्षेत्रे अधिकं मूल्यं आश्चर्यं च आनयिष्यति। कृत्रिमबुद्धिः + वृद्धानां परिचर्या अस्मान् स्मार्टवृद्धपरिचर्यायाः नूतनपदे नेष्यति।

प्रतिवेदन/प्रतिक्रिया