समाचारं

जुएवेई बतकस्य गले बण्ड् सम्मेलने पदार्पणं करोति : प्रौद्योगिकी-भुगतानेन युवानां उपभोक्तृ-उत्साहः प्रज्वलितः भवति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विकनवाचार-प्रौद्योगिकी-कार्यक्रमे समावेश-बण्ड्-सम्मेलने जुएवेई-याबो-इत्यनेन पुनः एकवारं "स्पृशतु, अद्भुतम्" इति अद्भुत-रूपेण डिजिटल-परिवर्तनस्य मार्गे स्वस्य दृढ-गतिम् उत्कृष्ट-उपार्जनानि च प्रदर्शितानि! अस्मिन् सम्मेलने जुएवेई याबो, अलिपे च संयुक्तरूपेण "स्पर्श" भुगतानपद्धतिं प्रारब्धवन्तौ, यत् न केवलं युवानां उपभोक्तृणां कृते अभूतपूर्वं सुविधाजनकं अनुभवं आनयत्, अपितु स्वस्य अद्वितीयपरस्परक्रियाशीलतायाः, मज्जायाः च सह ब्रेज्ड् खाद्य-उद्योगस्य विकासस्य सफलतापूर्वकं नेतृत्वं कृतवान्
जुएवेई याबो इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानुसारं कम्पनी प्रौद्योगिकी-नवीनीकरणे डिजिटल-परिवर्तने च निवेशं निरन्तरं वर्धयति, यस्य परिणामाः उल्लेखनीयाः सन्ति अलिपे इत्यनेन सह एतत् सहकार्यं जुएवेई याबो इत्यस्य प्रौद्योगिकी-सञ्चालित-रणनीत्याः महत्त्वपूर्णः भागः अस्ति । "स्पर्श"-भुगतानस्य माध्यमेन ग्राहकानाम् भुगतान-सङ्केतं क्लिष्टतया उद्घाटयितुं आवश्यकता नास्ति, तथा च केवलं एकेन स्पर्शेन एव भुक्तिं सम्पूर्णं कर्तुं शक्नुवन्ति, येन प्रतीक्षायाः समयः बहु लघुः भवति, शॉपिंग-दक्षता च सुधरति तस्मिन् एव काले भवान् भुक्तिप्रक्रियायाः समये स्मार्ट-पर्दे सह अन्तरक्रियां कर्तुं शक्नोति तथा च सदस्यतायाः लाभं आश्चर्यं च आनन्दयितुं शक्नोति एषः नूतनः उपभोग-अनुभवः निःसंदेहं बहूनां युवानां उपभोक्तृणां ध्यानं आकर्षितवान् अस्ति।
अगस्तमासे चाङ्गशानगरस्य ३०२ भण्डारेषु जुएवेई डकनेक् इत्यस्य प्रारम्भिकपायलटपरीक्षणस्य अनुसारं केवलं आर्धमासे एव "स्पर्शः" जुवेई डक् नेक् इत्यस्य नूतनस्य अधिग्रहणदक्षतायां ३.५ गुणान् वर्धयितुं, सदस्यस्य उपभोगस्य अनुपातस्य ७.३ गुणाधिकं वृद्धिं च, सदस्यस्य भुक्तिं च कर्तुं साहाय्यं कृतवान् ३.५ गुणा वर्धिता विक्रयः ४.७ गुणा वर्धितः, सक्रियसदस्यानां अनुपातः २८% वर्धितः, यत्र स्पष्टः आर्थिकलाभः अभवत् ।
जुएवेई याबो इत्यस्य एतत् नवीनं कदमः न केवलं भण्डारस्य परिचालनदक्षतायां सुधारं करोति, अपितु युवानां उपभोक्तृसमूहानां मध्ये उत्तमं ब्राण्ड्-प्रतिबिम्बं अपि स्थापयति अर्धवार्षिकप्रतिवेदनात् प्राप्तानि आँकडानि दर्शयन्ति यत् जुएवेई याबो इत्यस्य विक्रयः निरन्तरं वर्धमानः अस्ति, अङ्कीयपरिवर्तनेन चालितः, तस्य प्रदर्शनं च ऑनलाइन-मञ्चेषु विशेषतया प्रभावशाली अभवत् मेइटुआन् इत्यस्य खाद्यवितरणमञ्चस्य विक्रयवृद्धिः वर्षे वर्षे २१% यावत् अभवत् एषः आँकडा निःसंदेहं जुएवेई याबो इत्यस्य डिजिटलरूपान्तरणस्य प्रभावशीलतायाः सर्वोत्तमः प्रमाणः अस्ति ।
भविष्ये जुएवेई याबो प्रौद्योगिकी-नेतृत्वेन नवीनता-सञ्चालितस्य च विकास-अवधारणायाः पालनम् निरन्तरं करिष्यति, नवीन-प्रौद्योगिकी-अनुप्रयोगानाम् उपभोग-परिदृश्यानां च अन्वेषणं निरन्तरं करिष्यति, उपभोक्तृभ्यः अधिक-सुलभं सुखदं च शॉपिंग-अनुभवं आनयिष्यति च। तस्मिन् एव काले कम्पनी अलिपे इत्यादिभिः प्रौद्योगिकीविशालकायैः सह ब्रेज्ड् खाद्य-उद्योगस्य डिजिटल-परिवर्तनं उन्नयनं च संयुक्तरूपेण प्रवर्धयितुं स्वसहकार्यं गहनं करिष्यति |.
प्रतिवेदन/प्रतिक्रिया