समाचारं

पूर्वमेव ज्ञातव्यम्! मध्यशरदमहोत्सवस्य अवकाशस्य दैनिकयात्रायुक्तयः अत्र सन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मौसमविभागस्य पूर्वानुमानस्य अनुसारं मध्यशरदमहोत्सवस्य अवकाशस्य समये मुख्यतया मेघयुक्तः भविष्यति १७ दिनाङ्के दिवा पर्वतीयक्षेत्रेषु लघुवृष्टिः भविष्यति, अधिकांशक्षेत्रेषु च रात्रौ लघुवृष्टिः भविष्यति, मुख्यतया उत्तरार्धे रात्रिस्य । परिवहनस्य उपरि मौसमस्य स्पष्टः प्रतिकूलः प्रभावः नास्ति ।

अवकाशस्य यातायातस्य लक्षणस्य समग्रं पूर्वानुमानम्

१५ सितम्बर तः १७ सितम्बरपर्यन्तं मध्यशरदमहोत्सवस्य अवकाशः अस्ति इति अपेक्षा अस्ति यत् नागरिकानां परिवहनस्य आवश्यकता मुख्यतया नगरे, बीजिंगस्य उपनगरेषु तथा च परितः प्रान्तेषु नगरेषु च अवकाशार्थं, यात्रायै, बन्धुजनानाम् मित्राणां च दर्शनार्थम् इत्यादिषु अल्पदूरयात्रा भविष्यति .

नगरीयमार्गजालं सामान्यतया स्थिरं भवति, यत्र पर्यटनस्थलेषु, प्रमुखव्यापारजिल्हेषु, परिवहनकेन्द्रेषु अन्येषु क्षेत्रेषु च अल्पकालीनदबावः केन्द्रितः भवति

सार्वजनिकयानस्य समग्रः यात्रिकप्रवाहः स्थिरः अस्ति, मूलतः अद्यतनसप्ताहसमाप्तेः लक्षणैः सह सङ्गतः अस्ति ।

द्रुतमार्गस्य शुल्कं सामान्यतया प्रचलति, यातायातस्य मात्रा सामान्यस्तरात् किञ्चित् अधिकं भवति, द्रुतमार्गस्य केषुचित् खण्डेषु अल्पकालीनदबावः केन्द्रितः अस्ति येन उपनगरेषु प्रमुखपर्यटनस्थलानि भवन्ति

अन्तरनगरयात्रीयातायातस्य यातायातस्य अद्यतनसप्ताहसमाप्तेः अपेक्षया अधिकं भवति, यत् मूलतः किङ्ग्मिङ्ग् महोत्सवस्य, ड्रैगनबोट् महोत्सवस्य च अवकाशस्य विशेषताभिः सह सङ्गतम् अस्ति, परन्तु समग्रतया मे दिवसस्य अवकाशस्य अपेक्षया न्यूनम् अस्ति

दैनिक यातायातस्य स्थितिः

अवकाशदिनात् पूर्वं अन्तिमे कार्यदिने (शनिवासरे, सितम्बरमासस्य १४ दिनाङ्कः) परिवारस्य पुनर्मिलनस्य, बन्धुजनानाम् मित्राणां च दर्शनं, उद्यानेषु भ्रमणं, दर्शनीयस्थलं, व्यापारः, सांस्कृतिकपर्यटनं, क्रीडाक्रियाकलापाः च इति कारणेन यातायातप्रतिबन्धः नास्ति अन्ये च कारकाः, नगरीययातायातस्य दबावः भविष्यति इति प्रकाशितं यत् यातायातसूचकाङ्कस्य शिखरमूल्यं ८.६ इत्यस्मात् अधिकं प्राप्तुं शक्यते, यत् "वर्षस्य सर्वाधिकं जामयुक्तः दिवसः" भवितुम् अर्हति अपेक्षा अस्ति यत् अपराह्णात् सायं यावत् मार्गजालस्य दबावः प्रमुखः भविष्यति, तथा च यातायातस्य दाबः १४:०० वादनात् महतीं वृद्धिं प्राप्स्यति, सायंकाले व्यस्तसमयः १६:०० वादनपर्यन्तं भविष्यति, तथा च यातायातसूचकाङ्कः प्राप्स्यति तस्य शिखरं १८:०० वादनस्य समीपे गम्भीरः जामः ३ घण्टाभ्यः अधिकं यावत् स्थास्यति ।

तस्मिन् दिने सायं मेट्रोरेखा ४ इत्यस्य बीजिंग दक्षिणस्थानकस्य अपबाउण्ड्-सञ्चालनं परदिने ०:३० वादनपर्यन्तं विस्तारितम्, परदिने मेट्रो-रेखायाः बीजिंग-पश्चिम-स्थानकस्य अपबाउण्ड्-सञ्चालनं परदिने ०:०० वादनपर्यन्तं विस्तारितम्

अवकाशस्य प्रथमदिने (सितम्बर् १५), २.अपेक्षा अस्ति यत् नगरीयमार्गजालस्य यातायातस्य दबावः प्रातः १० तः १२ वादनपर्यन्तं तुल्यकालिकरूपेण केन्द्रितः भविष्यति, यत्र यातायातसूचकाङ्कः नगरात् बहिः राजमार्गाणां दिशि लोकप्रियदृश्यस्थानानां परितः च अधिकः भविष्यति . सायंकाले श्रमिकक्रीडाङ्गणे तथा राष्ट्रियसवेगस्केटिङ्गक्रीडाङ्गणे प्रदर्शनं भविष्यति तथा च शो समाप्तेः प्रायः एकघण्टापश्चात् स्थलानां परितः केषुचित् मार्गेषु यातायातस्य दबावः अल्पकालं यावत् केन्द्रितः भविष्यति .

२१:०० वादनात् अन्तिमयानपर्यन्तं मेट्रोरेखा १७ इत्यस्य श्रमिकक्रीडाङ्गणस्थानकं अस्थायीरूपेण बन्दं भविष्यति। शो इत्यस्य अनन्तरं प्रेक्षकाः मेट्रोयानेन डोङ्गशिटियाओ-स्थानकं (रेखा २), डोङ्गडाकियाओ-स्थानकं (रेखा ६), तुआन्जिएहु-स्थानकं (पङ्क्तिः १०), ज़ुओजियाझुआङ्ग-स्थानकं (रेखा १७) च गन्तुं शक्नुवन्ति ।

अवकाशस्य द्वितीयदिने (१६ सितम्बर्), २.नगरस्य मुख्यनिकुञ्जेषु, मनोरमस्थानेषु च यात्रिकाणां प्रवाहः अधिकः भवति, परितः मार्गेषु, पार्किङ्गस्थानस्य चौराहेषु च लघुपङ्क्तयः सन्ति जिंगचेङ्ग-एक्सप्रेस्वे-इत्यस्य हुआइरु-स्थानकेषु, जिंगपिङ्ग-एक्सप्रेस्-मार्गस्य दक्षिण-ताइवु-स्थानकेषु, बीजिंग-तिब्बत-एक्सप्रेस्-मार्गस्य बडालिङ्ग्-ग्रेट्-वाल-स्थानकं, लोकप्रिय-दृश्य-स्थानेषु चङ्गपिङ्ग्-जिगुआन्-स्थानकं च इत्यादिषु प्रमुखेषु टोल्-स्थानकेषु चरमसमये अल्पकालिक-यातायात-केन्द्रता भविष्यति सायंकाले श्रमिकक्रीडाङ्गणे प्रदर्शनानि भविष्यन्ति।

२१:०० वादनात् अन्तिमयानपर्यन्तं मेट्रोरेखा १७ इत्यस्य श्रमिकक्रीडाङ्गणस्थानकं अस्थायीरूपेण बन्दं भविष्यति। शो इत्यस्य अनन्तरं प्रेक्षकाः मेट्रोयानेन डोङ्गशिटियाओ-स्थानकं (रेखा २), डोङ्गडाकियाओ-स्थानकं (रेखा ६), तुआन्जिएहु-स्थानकं (पङ्क्तिः १०), ज़ुओजियाझुआङ्ग-स्थानकं (रेखा १७) च गन्तुं शक्नुवन्ति ।

तस्मिन् एव दिने सायं मेट्रोरेखा ४ इत्यस्य बीजिंग दक्षिणस्थानकस्य उपरि गमनदिशा परदिने ०:०० वादनपर्यन्तं विस्तारिता ।

अवकाशस्य तृतीयदिने (१७ सितम्बर्, मध्यशरदमहोत्सवः), २.शिखरप्रत्यागमनयात्रायाः आरम्भः। सायं १६ तः २० वा. सप्तस्थानकेषु सायंकाले पुनरागमनयात्रासु बीजिंग-नगरम् आगच्छन्तानाम् यात्रिकाणां बृहत् प्रवाहः अस्ति, तथा च बीजिंग-पश्चिम-रेलस्थानकम्, बीजिंग-दक्षिणरेलस्थानकम्, बीजिंग-रेलस्थानकम् इत्यादीनां प्रमुखस्थानकानां परितः मार्गानाम् केषुचित् खण्डेषु यातायातस्य प्रवाहः केन्द्रितः अस्ति , बीजिंग-चाओयाङ्ग-स्थानकं, फेङ्गताई-स्थानकं च । सायंकाले राष्ट्रियक्रीडाङ्गणे प्रदर्शनानि भविष्यन्ति।

तस्मिन् एव दिने सायं मेट्रोरेखा ४ इत्यस्य बीजिंग दक्षिणस्थानकस्य अपबाउण्ड्-सञ्चालनं परदिने ०:३० वादनपर्यन्तं विस्तारितम्, मेट्रो-रेखा ७ इत्यस्य बीजिंग-पश्चिम-स्थानकस्य अपबाउण्ड्-सञ्चालनं परदिने ०:०० वादनपर्यन्तं विस्तारितम्, तथा च लाइन 14 dongfeng beiqiao स्टेशनस्य downbound परिचालनं परदिने 0:30 वादनपर्यन्तं विस्तारितम्, daxing airport line daxing airport station इत्यस्य upbound दिशा परदिने 0:00 वादनपर्यन्तं विस्तारिता भविष्यति।

अवकाशदिवसयात्रायाः हॉटस्पॉट्

१५ तमे १६ तमे च दिने सेवाव्यापारमेलायाः सार्वजनिक उद्घाटनदिनानि सन्ति । प्रदर्शनीदर्शनस्य चरमसमये दातुन् रोड्, बेइचेन् वेस्ट् रोड्, नेशनल् स्टेडियम नॉर्थ् रोड्, फुशी रोड्, शिजिंगशान् रोड् इत्यादयः मार्गाः यातायातस्य अधिकदबावस्य अधीनाः भवन्ति, केषुचित् मार्गखण्डेषु केन्द्रयानयानस्य प्रवृत्तिः भवति

२०२४ तमस्य वर्षस्य बीजिंग-मध्यशरद-महोत्सवः, राष्ट्रियदिवसस्य लालटेन-उद्यान-पार्टी च १५ सितम्बर् दिनाङ्के उद्यान-प्रदर्शने भविष्यति । अयं "बीजिंग लालटेन महोत्सवः" बीजिंग-नगरस्य इतिहासे बृहत्तमः लालटेन-महोत्सवः अस्ति, तत्र पर्यटकानाम् आकर्षणं भविष्यति इति अपेक्षा अस्ति । सायंकाले प्रदर्शनीयातायातस्य केन्द्रीकरणं भवति, गार्डन् एक्स्पो इत्यस्य परितः युआन् एक्स्पो एवेन्यू, मेइशिकोउ रोड्, बेइगोङ्ग रोड् इत्यादीनां मार्गेषु यातायातस्य मन्दता भवति

लालटेन महोत्सवे गार्डन् एक्स्पो स्टेशन (जिन्ताई रोड स्टेशन इत्यत्र टर्मिनल्) इत्यत्र मेट्रो लाइन् १४ इत्यस्य अन्तिमः अपबाउण्ड् रेलयानः परदिने २२:४३ वादनतः ०:०० पर्यन्तं विलम्बः भविष्यति। तस्मिन् एव काले बीजिंग वेस्ट् रेलवे स्टेशन-गार्डन् एक्स्पो पार्क्, फेङ्गताई स्टेशन-गार्डन् एक्स्पो पार्क इति द्वौ अनुकूलितौ बसरेखाः प्रारब्धौ भविष्यतः आगन्तुकाः अनुकूलितबसयात्रायाः नियुक्तिं कर्तुं बीजिंग कस्टमाइज्ड् बस एपीपी अनुसरणं कर्तुं शक्नुवन्ति। यदि भवान् तत्र चालयति तर्हि p1, p3 पार्किङ्गस्थानेषु स्ववाहनं पार्कं कर्तुं शस्यते ।

अवकाशदिनेषु, प्रातः १०-१२, सायं १५-१७ वादने, चिडियाघरः, निषिद्धं नगरं, किआन्मेन्, नान्लुओगुक्सियाङ्ग, बेइहाई, क्षियाङ्गशान्, स्वर्गस्य मन्दिरं, डोङ्गदान, वांगफुजिंग, ग्रीष्मकालीन महलम्, यूनिवर्सल स्टूडियो, हैप्पी वैली बडालिंग् ग्रेट् वॉल, मुटियन्यु ग्रेट् वॉल पर्यटनस्थलानां प्रतीक्षया पार्किङ्गस्थानस्य प्रवेशद्वारे निर्गमने च लघुपङ्क्तयः सन्ति । मध्यशरदमहोत्सवस्य अवकाशस्य समये नागरिकानां यात्रायाः आवश्यकतानां पूर्तये १५ सितम्बर् तः १७ दिनाङ्कपर्यन्तं उपनगरीयरेलमार्गः s2 प्रतिदिनं ७ युग्मानि रेलयानानि चालयिष्यति।

बीजिंग-अन्तर्राष्ट्रीय-पुष्प-बन्दरगाहः, अर्बन्-ग्रीन-हार्ट-वन-उद्यानः, चाङ्गपिङ्ग्-लाफायेट्-महलः इत्यादिषु उपनगरीय-उद्यान-दृश्यस्थानेषु उद्यान-पार्टिः, संगीत-महोत्सवः, अन्ये च क्रियाकलापाः भविष्यन्ति इति अपेक्षा अस्ति मार्गाः । नागरिकाणां कृते chateau lafayette इत्यत्र mingchao qianfan संगीतमहोत्सवे गन्तुं सुविधां दातुं future science city north station तथा mingchao qianfan music festival इत्येतयोः मध्ये एकः विशेषः बससंयोजनरेखा 15 सितम्बर् तः 17 सितम्बर् पर्यन्तं उद्घाटिता भविष्यति।

अवकाशदिनेषु अवकाश-शॉपिङ्ग-भोजन-पार्टि-क्रियाकलापाः बहवः सन्ति केचन परितः मार्गाः एकाग्रः तनावः।

यात्रायुक्तयः

01

यात्रायोजनां यथोचितरूपेण व्यवस्थापयन्तु, राजमार्गस्य जनसङ्ख्यायुक्तान् खण्डान् परिहरन्तु, प्रदर्शनानि प्रदर्शनीश्च पश्यन्ते सति सार्वजनिकयानव्यवस्थां चयनं कर्तुं प्रयतध्वम्

02

विमानस्थानकं वा रेलस्थानकं वा गच्छन् पर्याप्तं समयं ददातु सार्वजनिकयानयानेन गन्तुं शक्यते ।

03

नगरस्य उद्यानानां व्यापारमण्डलानां च परितः बहु यातायातस्य, जनाः च सन्ति ।

04

बृहत् आयोजनस्थलेषु वाहनद्वारा गच्छन्ते सति कृपया स्थले स्थितानां कर्मचारिणां निर्देशान् मार्गदर्शनं च पालनं कुर्वन्तु

स्रोतः - बीजिंग परिवहन सदस्यता खाता wechat आधिकारिक खाता

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया