समाचारं

नेटिजनाः अवदन् यत् यदा ते दर्शनीयस्थले वाहनद्वारा प्रविश्य "भित्तियुक्तं राजमार्गं" ग्रहीतुं इच्छन्ति स्म तदा तेभ्यः १०० युआन् "मार्गदर्शकशुल्कं" दातुं कथितम् आसीत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के केचन नेटिजनाः अवदन् यत् यदा ते शान्क्सी-नगरस्य वाङ्गमाङ्ग्लिङ्ग्-दृश्यक्षेत्रे कुन्शान्-सुरङ्गद्वारा गच्छन्ति स्म तदा तेभ्यः १०० युआन्-रूप्यकाणां शुल्कं ग्रहीतुं कथितम् आसीत्, येन चिन्ता उत्पन्ना

भिडियानुसारं महिलायाः कॅमेरा सुरङ्गस्य प्रवेशद्वारं प्रति निर्देशितः आसीत्, तस्य समीपे बहवः पुरुषाः स्थिताः आसन् । सा महिला अवदत् यत् पुरतः सुरङ्गस्य गमनं न भवति, तस्मात् होटेलस्य स्वामिना तस्याः मार्गदर्शनं कर्तव्यम् आसीत् "किं नियमाः? किं प्रचलति? पर्यटकानां कृते सूचयितुं कोऽपि चिह्नः नास्ति यत् अस्माकं अनुमतिः नास्ति।" गच्छामः अत्र आगत्य... अहम् अत्र अस्मि ये यात्रां कुर्वन्ति ते अत्र कलहं कर्तुं न सन्ति..."

नेटिजनः प्रश्नं कृतवान् यत् वाङ्गमाङ्गलिंग् दर्शनीयक्षेत्रे कुन्शान् सुरङ्गस्य कृते सुरङ्गतः गन्तुं प्रतिवाहनं १०० युआन् व्ययः भवति ।

केचन नेटिजनाः अवदन् यत् कुन्शान् सुरङ्गः वाङ्गमाङ्गलिंग् दर्शनीयक्षेत्रस्य अस्ति तथा च एषः मार्गः अतीव खतरनाकः अस्ति यत् भवन्तः टिकटं क्रेतुं दर्शनीयक्षेत्रं गन्तुं प्रवृत्ताः भवेयुः स्वयमेव चालयितुं न शक्नोति। केचन नेटिजनाः अपि अवदन् यत् एषः मार्गः कतिपयवर्षेभ्यः पूर्वं गन्तुं न अनुमन्यते स्म, एषः मार्गः कुंशानग्रामीणैः स्वव्ययेन निर्मितः आसीत्, सार्वजनिकवाहनानां कृते उद्घाटितः नासीत्।

कुंशन लटका भित्ति सुरंग

१३ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूजस्य संवाददाता अस्य विषये शान्क्सी लिङ्गचुआन् काउण्टी कल्चर एण्ड टूरिज्म ब्यूरो इत्यनेन सह सम्पर्कं कृतवान् कर्मचारिणः अवदन् यत् कुन्शान् वाङ्गमाङ्गलिंग् दर्शनीयक्षेत्रस्य भागः अस्ति, परन्तु कुन्शान् इत्यत्र शुल्कं दृश्यस्थाने न समाविष्टम् tickets.

तदनन्तरं संवाददाता ली उपनामस्य वाङ्गमङ्गलिंग् दर्शनीयक्षेत्रस्य प्रभारी व्यक्तिं सम्पर्कितवान् सः अवदत् यत् नेटिजनाः यत् कुंशान सुरङ्गं आह्वयन्ति स्म तत् वस्तुतः कुन्शान् लटकनप्राचीरराजमार्गः आसीत् मार्गस्य संकीर्णतमस्य भागस्य ऊर्ध्वता, चौड़ाई च द्वौ अपि प्रायः २ मीटर् अस्ति। मार्गः तुल्यकालिकरूपेण खतरनाकः अस्ति तथा च एकदिशामार्गः अस्ति, सर्वेषां प्रथमं पोस्ट् इत्यनेन सह संवादः करणीयः, दृश्यस्थानं च तस्य प्रबन्धनं करिष्यति ।

ली इत्यनेन उक्तं यत् कुन्शान् जनसामान्यं प्रति उद्घाटितं नास्ति, परन्तु तत्र ग्रामजनाः निवसन्ति यदि पर्यटकाः कुन्शान् इत्यस्य अधः निवासं कर्तुम् इच्छन्ति तर्हि ग्रामजनाः तान् ३० युआन् मूल्येन तत्र नेतुम् अर्हन्ति यतः मार्गाः खतरनाकाः सन्ति, परन्तु ग्रामजनाः प्रायः स्वकीयानि वाहनानि चालयन्ति पर्यटकाः तत्र वाहनानि अपि चालयितुं शक्नुवन्ति, परन्तु खरचनाप्रवणाः, "अस्माकं ग्रामसमित्याः च मध्ये संचारद्वारा ३० युआन् शुल्कं निर्धारितम्, यस्य अर्थः अस्ति यत् ग्रामजना: पर्यटकानां मार्गदर्शकरूपेण कार्यं करिष्यन्ति। मार्गदर्शकानां कृते चालनं सुरक्षितम् अस्ति।

सुरङ्गं प्रविष्टुं १०० युआन् व्ययः भवति इति नेटिजन्स् इत्यस्य प्रतिक्रियारूपेण । ली इत्यनेन उक्तं यत् पर्यटकानाम् प्रतिक्रियायाः प्रतिक्रियारूपेण दर्शनीयस्थानप्रबन्धनविभागः अपि अस्य विषयस्य जाँचं कृत्वा निबन्धनं कुर्वन् अस्ति।

चाइनीज बिजनेस डेली इत्यस्य डाफेङ्ग न्यूज इत्यस्य संवाददाता झाङ्ग पेङ्गकाङ्गः सम्पादक डोंग लिन