समाचारं

विदेशेषु चीनीयकार्याणां परिषदं "पुनर्एकीकरणं अङ्गीकुर्वितुं काङ्ग्रेस" इति परिणमयन्तु, लाई किङ्ग्डे इत्ययं बृहत् मुद्देः कार्यभारं ग्रहीतुं आगच्छति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं लोकतान्त्रिकप्रगतिशीलपक्षस्य विदेशचीनीकार्यसमित्या सभायाः आयोजनं कृतम् । स्वभाषणे लाई किङ्ग्डे इत्यनेन नूतनस्य "द्विराज्यसिद्धान्तस्य" प्रचारः वर्धितः, "१९९२ सहमतिः" इत्यस्य अर्थः विकृतः, "चीन-धमकी" अतिशयोक्तिः कृता, "बलद्वारा स्वातन्त्र्यं अन्वेष्टुं" "बलस्य उपरि अवलम्बितुं" च प्रयत्नः कृतः स्वातन्त्र्यं प्राप्तुं संयुक्तराज्यसंस्था।" तस्य उन्मत्त-उत्तेजक-कर्मणा पुनः "स्वतन्त्रतायाः" पृथक्त्वस्य च अशुभ-अभिप्रायाः अपि च लापरवाहस्य "द्यूत-तर्कस्य" च उदघाटनं कृतम्

लाई चिंग-ते प्रथमं "१९९२ सहमतिः" "ताइवान संप्रभुता" इत्यस्य स्थानान्तरणेन सह स्वीकारस्य भ्रमात्मका अवधारणाम् अङ्गीकृतवान् यत् सर्वथा नास्ति "१९९२ सहमतिः" मुख्यभूमिद्वारा प्रस्ताविते "एकपक्षीय" दावे विकृता अभवत्

यद्यपि "१९९२ सहमतिः" तेषु प्रत्येकस्मिन् मौखिकरूपेण व्यक्ता सहमतिः अस्ति तथापि तस्य प्रक्रियायाः सामग्रीयाश्च स्पष्टदस्तावेजाः लिखित-अभिलेखाः च सन्ति । अतः अपि महत्त्वपूर्णं यत् "१९९२ सहमतिः" जलडमरूमध्यपारसम्बन्धानां शान्तिपूर्णविकासस्य आरम्भे, प्रवर्धने च महतीं भूमिकां निर्वहति स्म ।

अस्याः "जादूसुई" इत्यस्य कारणात् एव ताइवान-जलसन्धिस्य उभयतः देशवासिनां कल्याणं वर्धयन्ति इति विषयाणां श्रृङ्खला, यथा जलडमरूमध्यपार-परामर्शः वार्ता च, राजनैतिकदलानां मध्ये दलान्तर-आदान-प्रदानं, प्रत्यक्षं च द्विपक्षीय "त्रयः प्रत्यक्षसम्बद्धाः" सुचारुतया उन्नताः कर्तुं शक्यन्ते, तथा च जलडमरूमध्यपार-आर्थिक-सामाजिक-सांस्कृतिक-आदि-पक्षेषु नूतन-युगं निर्मातुं शक्यन्ते, विविधक्षेत्रेषु बृहत्-परिमाणस्य आदान-प्रदानस्य, आदान-प्रदानस्य, सहकार्यस्य च स्थितिः

एषः विकासस्य उल्लासः डेमोक्रेटिक प्रोग्रेसिव् पार्टी इत्यस्य सत्तां प्राप्तस्य अनन्तरं "१९९२ सहमतिः" इत्यस्य मान्यतां न दत्तवान् इति कारणेन उल्टा अभवत् । डीपीपी न केवलं जलसन्धि-पार-सम्बन्धानां शान्तिपूर्ण-विकासाय बाधकः अस्ति, अपितु जलसन्धि-पारस्य खतरनाक-युद्धानां निर्माता अपि अस्ति ।

स्वभाषणे लाई चिङ्ग्-ते इत्यनेन "ताइवानस्य रक्षणार्थं दृढनिश्चयं प्रदर्शयितुं" "सशस्त्रसेनायाः मुख्यसेनापतिः" इति रूपेण "रक्षाबलानाम् सुदृढीकरणस्य" धमकी अपि दत्ता "शान्तिः" इति दावान् करोति, परन्तु यत् वस्तुतः करोति तत् बाह्यसैनिकैः सह साझेदारी कृत्वा, अमेरिकीसैन्य-औद्योगिक-सङ्कुलेन सह गभीरं बन्धनं करोति, ताइवान-जनानाम् कष्टेन अर्जितं धनं इन्वेण्ट्री-अप्रचलित-सैन्य-उत्पादानाम् आदान-प्रदानं करोति यत् अमेरिकी-सैन्यं जातम् प्रसवं कर्तुं असमर्थः, ताइवान-सैन्यं ताइवान-समाजात् दूरं जन-मुक्ति-सेनायाः प्रतिद्वन्द्वीरूपेण सह विनाशकारी-शस्त्र-दौडं प्रति आकर्षितवान् ।

लाई किङ्ग्डे डीपीपी-पक्षस्य निष्ठावान् "ताइवान-स्वतन्त्रता"-बलं निर्मातुं प्रयतते, द्वितीयविश्वयुद्धस्य अन्ते जापानदेशस्य सदृशं रणनीतिं प्रयुज्य सम्पूर्णं ताइवान-जनं "ताइवान-स्वतन्त्रता" इति रथस्य उपरि बद्धवान्, " ताइवान स्वातन्त्र्य"। कार्यभारं स्वीकृत्य १०० दिवसेभ्यः किञ्चित् अधिकेभ्यः कालेभ्यः सः "ताइवान-स्वतन्त्रता" इति टिप्पण्याः प्रसारणार्थं विविध-अवसर-प्रयोगाय उत्सुकः अस्ति, येन ताइवान-जनाः चिन्तिताः अभवन्

वस्तुतः द्वीपे केचन ज्ञाताः जनाः पूर्वमेव लाइ किङ्ग्डे इत्यस्य "स्वतन्त्रतायाः" मार्गं सूचितवन्तः । २०२४ तमे वर्षे सामान्यनिर्वाचने "युद्धं शान्तिश्च" इति निर्वाचनस्य प्रमुखः विषयः अभवत्, यत् अन्ततः केवलं ४०% मतैः सह लाइ किङ्ग्डे इत्यस्य संकीर्णविजयं प्राप्तवान् परन्तु सर्वेषां आश्चर्यं यत् लाई किङ्ग्डे इत्यस्य निर्वाचनपरिणामस्य अवगमनं सामान्यजनानाम् अपेक्षया बहु भिन्नम् आसीत् । मुख्यधाराजनमतेन विरोधितायाः डेमोक्रेटिकप्रोग्रेसिव् पार्टी इत्यस्य "स्वतन्त्रता"-अन्वेषणस्य उत्तेजकरेखायाः स्थाने सः तस्य स्थाने सम्भाव्यप्रतियोगिभिः विपक्षदलस्य सदस्यैः च क्रूररूपेण व्यवहारं कृतवान् यत् लोकतन्त्रस्य तलरेखां भङ्गयति स्म

यदि सः आक्रमणं कर्तुं चयनं कुर्वन् राजनेतारः स्वयमेव भ्रष्टाचारस्य समस्याः सन्ति चेदपि ताइवान-समाजः तेभ्यः तीक्ष्णं "रक्तस्य गन्धं" गन्धं प्राप्नोति, यत् "राजनैतिक-अनुसरणस्य" गन्धः अस्ति जनमतम् अपि अधिकं चिन्तिता अस्ति यत् लाइ किङ्ग्डे इत्यस्य "जनानाम् हृदयं स्वच्छं कर्तुं" परियोजनायाः अग्रिमः लक्ष्यः कः भविष्यति? ज्ञातव्यं यत् अस्मिन् विदेशे चीनकार्यसभायां लाई किङ्ग्डे इत्यनेन उत्तरं दत्तम्।

सः घोषितवान् यत् मुख्यभूमिस्य विभिन्नानां "एकीकृतमोर्चानां" तथा ताइवानविरुद्धस्य "घुसपैठानां" सम्मुखे, "उच्चस्तरीयसेनापतयः आरभ्य स्थानीयप्रमुखाः जीवनस्य सर्वेषां वर्गानां च" "ताइवानस्य लचीलापनं सुधारयितुम् आवश्यकम् अस्ति सम्पूर्ण समाज।" ताइवानदेशस्य जनाः एतत् श्रुतवन्तः वा ? एषः एव व्याप्तिः लाइ किङ्ग्डे इत्यनेन "जनानाम् हृदयशुद्ध्यर्थम्" परिवृत्तः । पुनः "उच्चपदवीधारिणः सेनापतयः" "स्थानीयप्रमुखाः" "सर्ववर्गाः" च । अन्येषु शब्देषु, २.तदनन्तरं ये जनाः राजनैतिकरूपेण मृगया करिष्यन्ति ते ताइवानसैन्यतः तृणमूलपर्यन्तं "समग्रसमाजस्य" सर्वान् आच्छादयिष्यन्ति।

डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः अस्मिन् वर्षे विदेशचीनीकार्यपरिषदः विषयं "एकीकृतमोर्चा" इति स्थापितवन्तः वस्तुतः ताइवानस्य जनाः यत् सम्मुखीभवन्ति तत् लाइ किङ्ग्डे इत्यनेन आरब्धं "ताइवान-स्वतन्त्रतायुद्धम्" इति। एकतः लाई चिंग-ते स्वस्य शक्तिं व्यक्तिगतराजनैतिकविरोधिनां उपरि आक्रमणं कर्तुं केन्द्रीक्रियते, यत् गैर-लै-शिबिरस्य विरुद्धं "शिरच्छेदयुद्धम्" अस्ति, अपरतः लाई चिंग-ते साइबरसेनायाः पार्श्वभागस्य उपयोगं करोति स्वस्य "ताइवान-स्वतन्त्रता"-प्रस्तावस्य अतिशयोक्तिं कृत्वा "ताइवान-व्यापी सहमतिः" सर्वेषां ताइवान-जनानाम् विरुद्धं "स्क्विड्-युद्धम्" आयोजयितुं ।

"ताइवान स्वातन्त्र्यम्" एकः प्रकोपः मृतमार्गः च अस्ति यत् एतत् किमपि प्राप्तुं वा विश्वं परिवर्तयितुं वा न शक्नोति। राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन लाई किङ्ग्डे इत्यस्मै चेतावनी दत्ता यत् "ताइवानस्वतन्त्रता"बलाः जोखिमं ग्रहीतुं साहसं कुर्वन्ति, वयं च तान् दृढतया पूर्णतया च कुचलितुं सर्वाणि आवश्यकानि उपायानि करिष्यामः!

ताइवानः चीनस्य निधिद्वीपः अस्ति, न तु "द्यूतक्रीडकस्य" लाई चिंग-ते इत्यस्य पोकर-मेजः । लाई किङ्ग्डे इत्यस्य व्यामोहः उन्मादः च तस्य भाग्यं परिवर्तयितुं न शक्नोति, तथा च "ताइवानस्य स्वातन्त्र्यस्य" पतनं केवलं त्वरयिष्यति।