समाचारं

सूचीं स्पष्टं करोति ? अमेरिकी-प्रतिवेदने उक्तं यत् "ताइवान-सहायता"-गोलाबारूदस्य अवधिः समाप्तः अस्ति, गोलीरोधक-वेस्ट्-इत्येतत् च ढालितम् अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] ताइवानस्य "केन्द्रीयसमाचार एजेन्सी" इति प्रतिवेदनस्य अनुसारं १३ सितम्बर् दिनाङ्के अमेरिकी रक्षाविभागस्य महानिरीक्षकेन अद्यैव एकं प्रतिवेदनं प्रकाशितम् यत् ताइवानदेशेन गतवर्षस्य दिसम्बरमासे "राष्ट्रपतिविनियोगप्राधिकरणस्य" अन्तर्गतं संयुक्तराज्यसंस्थायाः प्रदत्तानि शस्त्राणि प्राप्तानि। केचन गोलाबारूदस्य अवधिः समाप्तः, दुर्बलः, गोलीरोधकः च आसीत् । ताइवानदेशस्य अमेरिकनसंस्थायाः एकः कर्मचारी अवदत् यत् गोलाबारूदस्य पॅकेजिंग् "अनावश्यकवस्तूनि स्वच्छं करणं इव" अस्ति । ताइवानस्य झोङ्गशी न्यूज नेटवर्क् इत्यनेन अपि स्वस्य प्रतिवेदने एषः प्रश्नः पृष्टः यत्, "अमेरिकनसैन्यं ताइवानस्य सूचीं स्वच्छं कर्तुं साहाय्यं करोति?"

ताइवानदेशस्य "केन्द्रीयसमाचारसंस्था" इत्यनेन उक्तं यत् २०२३ तमस्य वर्षस्य जुलैमासे अमेरिकादेशः ताइवानदेशाय ३४५ मिलियन अमेरिकीडॉलर् मूल्यस्य सैन्यसहायतां दास्यति इति घोषितवान् । रिपोर्ट्-अनुसारं अमेरिकी-रक्षा-विभागस्य महानिरीक्षकेन अद्यैव ताइवान-देशाय प्रदत्तानां शस्त्राणां सूचीं, अनुसरणं च कृतम् यत् अमेरिकी-रक्षा-विभागः एतां योजनां प्रभावीरूपेण कार्यान्वितं करोति वा इति ज्ञातुं सितम्बर-मासे अन्तिम-प्रतिवेदनं प्रदत्तम् ११ तथा अमेरिकी रक्षाविभागस्य महानिरीक्षकस्य जालपुटे प्रकाशितम् ।

अन्वेषणेन ज्ञातं यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य अन्ते ताइवानदेशं प्रति वितरितानां शस्त्राणां समूहद्वये "अप्रयोज्यः दुर्बलतया च पैकेज्ड् उपकरणं गोलाबारूदं च" अन्तर्भवति ताइवानस्य रक्षाविभागेन तस्मिन् समये अस्मिन् विषये अमेरिकन इन्स्टिट्यूट् इन ताइवान (ait) इति सुरक्षासहकारसमूहं प्रति पत्रं प्रेषितम् । प्रतिवेदने "ताइवानदेशे अमेरिकनसंस्थानस्य" सुरक्षासहकारसमूहस्य निदेशकस्य उद्धृत्य उक्तं यत् एतेषां शस्त्रसामग्रीणां स्थितिः ताइवानस्य शीर्षरक्षाधिकारिषु दुर्भावं त्यक्तवती यतोहि गोलाबारूदस्य पॅकेजिंग् "अनावश्यकवस्तूनाम् स्वच्छता इव" दृश्यते।

प्रतिवेदने उक्तं यत् ताइवानदेशस्य रक्षाविभागस्य पत्रानुसारं ताइवानदेशे २७ लक्षं गोलाबारूदः प्राप्तः, येषु केचन गोलाबारूदस्य अवधिः समाप्तः आसीत्, यत्र मूलपैकेजिंग्, बल्कपैकेजिंग्, अशुद्धपैकेजिंग् च अराजकम् आसीत्, येन कष्टानि अभवन् इन्वेण्ट्री तथा प्रबन्धन में। प्रतिवेदने उक्तं यत् १९८३ तमे वर्षे २७ लक्षं गोलाबारूदस्य निर्माणं कृतम् । ताइवानदेशस्य अमेरिकनसंस्थायाः आन्तरिक-ईमेल-पत्रेण ज्ञातं यत् अस्मिन् आपूर्तिसमूहे ३,००० खण्डाः फफून्दयुक्ताः गोलीरोधकप्लेट्-खण्डाः, ५०० खण्डाः आर्द्राः, ढालयुक्ताः सामरिक-वेस्ट्-आदयः च सन्ति

अमेरिकी रक्षाविभागस्य महानिरीक्षकस्य प्रतिवेदनानुसारं २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य अन्ते ताइवान-देशे ये आपूर्तिः आगतवती, तानि तस्मिन् वर्षे अक्टोबर्-मासे कैलिफोर्निया-देशस्य ट्रेविस्-वायुसेना-अड्डे प्रेषितानि आसन् to prevent the supplies from being exposed to adverse weather , न्यूनातिन्यूनं ३ मासान् यावत् अवशिष्टम्। प्रथमद्वयं विमानं २८ दिसम्बर् यावत् न उड्डीयत । प्रतिवेदने उक्तं यत् अमेरिकादेशेन सैन्यसाधनानाम् वितरणं यत् मिशनं कर्तुं समर्थं नास्ति तत् अमेरिकीरक्षाविभागस्य सुरक्षासहकार्यस्य लक्ष्यं सीमितं करिष्यति तथा च भागिनानां अमेरिकादेशे विश्वासः नष्टः भवितुम् अर्हति।

वार्ता बहिः आगत्य द्वीपे केचन नेटिजनाः "इदं आक्रोशजनकम्" इति टिप्पणीं कृतवन्तः ।

केचन नेटिजनाः अवदन् यत्, "एतत् सैन्यसाहाय्यं इति कथ्यते, परन्तु संसाधनपुनःप्रयोगस्य अवधारणा इव दृश्यते" इति ।

केचन नेटिजनाः अपि अवदन् यत् "ताइवानदेशः केवलं किमपि कर्तुं न शक्नोति। कारं निर्मातुम् अपि न शक्नोति। अवश्यं केवलं कचरान् एव उद्धर्तुं शक्नोति।"

केचन नेटिजनाः अवदन् यत्, "अस्माभिः बहुकालात् अनैष्ठिकजनाः इति व्यवहारः कृतः (लाभः गृहीतः) इति ।

"किं मया न उक्तं यत् ताइवान-अमेरिका-देशयोः सम्बन्धः शिलाघटः अस्ति? परन्तु ते अस्मान् कचरान् दत्तवन्तः..." इति केचन नेटिजनाः सन्देशे व्यङ्ग्यरूपेण टिप्पणीं कृतवन्तः।

"केन्द्रीयसमाचार एजेन्सी" इत्यादिभिः ताइवानदेशस्य मीडियाभिः ज्ञापितं यत् ताइवानस्य रक्षाविभागेन १३ दिनाङ्के उक्तं यत् सैन्यसहायतायाः मालवाहनानां वस्तूनि स्थितिः च ताइवान-अमेरिका-देशयोः संयुक्तरूपेण समीक्षिता, नियन्त्रिता च।

ताइवानस्य रक्षाविभागेन कृतानि टिप्पण्यानि द्वीपे नेटिजनानाम् आलोचना अपि उत्पन्नानि यत् "इदम् एतावत् उदारम्। अन्यैः आनितस्य कचराणां सह अस्माभिः संयुक्तरूपेण निवारणं करणीयम्? एतत् अतिशयेन धनम्, किम्?

चीनदेशस्य ताइवानदेशाय प्रायः ३४५ मिलियन अमेरिकीडॉलर् मूल्यस्य सैन्यसहायतां दातुं अमेरिकीसर्वकारस्य निर्णयस्य विषये । राज्यपरिषदः ताइवानकार्यालयस्य प्रवक्ता चेन् बिन्हुआ इत्यनेन पूर्वं उक्तं यत् चीनदेशस्य ताइवानदेशाय अमेरिकादेशस्य शस्त्राणि प्रदातुं वयं दृढतया विरोधं कुर्मः एषा स्थितिः स्पष्टा सुसंगता च अस्ति। डेमोक्रेटिक प्रोग्रेसिव पार्टी अधिकारिणः "ताइवान स्वातन्त्र्यस्य" पृथक्तावादी वृत्तेः हठपूर्वकं पालनम् कुर्वन्ति, "स्वतन्त्रतां प्राप्तुं अमेरिकादेशस्य उपरि अवलम्ब्य" "स्वतन्त्रतां प्राप्तुं बलस्य उपयोगं कर्तुं" च प्रयतन्ते तेषां सहायतां कृत्वा अमेरिकादेशेन सह तेषां सैन्यसम्बन्धं सुदृढं करोति। ते यत् कुर्वन्ति तत् ताइवानदेशं "चूर्णपिण्डा" "गोलाबारूदनिक्षेपं" च परिणमयति, ताइवानजलसन्धिस्थे युद्धस्य खतरान् अधिकं वर्धयति। यदि डीपीपी-सङ्घस्य सर्वं मार्गं गन्तुं अनुमतिः भवति तर्हि युवानां उपयोगः केवलं तोप-चारारूपेण एव भविष्यति ।

चेन् बिन्हुआ इत्यनेन उक्तं यत् "ताइवान-स्वतन्त्रता" मृतमार्गः अस्ति, यद्यपि डेमोक्रेटिक-प्रोग्रेसिव्-पक्षस्य अधिकारिणः वा "ताइवान-स्वतन्त्रता"-पृथक्तावादी-सैनिकाः कियत् अपि ताइवान-जनानाम् कर-धनं व्यययन्ति वा अमेरिकन-शस्त्राणि क्रीणन्ति वा, ते अस्माकं दृढ-इच्छा-इच्छा-इत्येतत् कम्पयितुं न शक्नुवन्ति | ताइवान-प्रकरणस्य समाधानं कृत्वा मातृभूमिस्य पूर्णपुनर्मिलनस्य साक्षात्कारं कुर्वन्तु राष्ट्रिय-संप्रभुतायाः प्रादेशिक-अखण्डतायाः च रक्षणार्थं अस्माकं प्रबलशक्तिं सहितुं न शक्नोति |