समाचारं

४० गोलाकाराः आहताः, येन मोसाड्-गुप्तचरसंस्थायाः महती क्षतिः अभवत्, यत्र ९६ इजरायल-अधिकारिणः मृताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भात् इजरायल-प्यालेस्टिनी-सङ्घर्षस्य सैन्यसङ्घर्षः इति दृश्यते तथापि गहनविश्लेषणानन्तरं एतत् ज्ञातुं कठिनं न भवति यत् अस्य द्वन्द्वस्य पृष्ठतः वस्तुतः द्वन्द्वः अस्ति ईरानी-नेतृत्वेन प्रतिरोध-मोर्चा इजरायल्-देशः च अस्मिन् तनावपूर्णे परिस्थितौ अस्मिन् क्षेत्रे बहुविधाः सशस्त्रसमूहाः सम्मिलिताः सन्ति ।

हमास-सङ्घः महत्त्वपूर्णं प्यालेस्टिनी-सशस्त्रसेनारूपेण गाजा-देशे प्रमुखां भूमिकां निर्वहति । ज्ञातव्यं यत् हमास-सङ्घः युद्धे दीर्घकालं यावत् युद्ध-रणनीतिं स्वीकृतवान्, निरन्तर-लघु-आक्रमण-रॉकेट-प्रक्षेपणयोः माध्यमेन इजरायल-सेनायाः युद्ध-क्षमतां विलम्बं कृत्वा उपभोगं कृतवान् एतेन गुरिल्ला-रणनीत्या इजरायल्-देशः गाजा-पट्टिकायां कठिनपरिस्थितौ स्थापितः न केवलं शीघ्रं द्वन्द्वस्य समाधानं कर्तुं कठिनम्, अपितु तया महत् मानवीयं भौतिकं च व्ययः अपि अभवत्

तस्मिन् एव काले यमनदेशे हुथीसशस्त्रसेनाः इजरायलस्य दक्षिणबन्दरगाहनगरेषु लालसागरनियन्त्रितक्षेत्रेषु आक्रमणं कृतवन्तः, येन प्रतिरोधमोर्चायाः क्षेत्रीयपारप्रहारलक्षणं प्रदर्शितम् हुथी-सशस्त्रसेनाः इरान्-देशात् समर्थनं प्राप्तवन्तः तेषां कार्याणि न केवलं प्यालेस्टिनी-जनेन सह एकतां प्रकटयितुं, अपितु इजरायल्-देशं रणनीतिकरूपेण नियन्त्रयितुं च सन्ति, येन बहुविध-धमकीनां निवारणाय स्वसैनिकाः विकीर्णाः भवितुम् अर्हन्ति |. अस्याः "चक्रयुद्ध"शैल्याः क्रीडाशैल्या इजरायलस्य परितः सुरक्षावातावरणे अधिका ऊर्जा व्ययितव्या ।

तदतिरिक्तं उत्तरसीमायां लेबनानदेशस्य हिजबुल-सङ्घस्य कार्याणि उपेक्षितुं न शक्यन्ते । इराणस्य महत्त्वपूर्णसहयोगिषु अन्यतमः इति नाम्ना हिजबुलस्य सैन्यक्रियाकलापस्य उद्देश्यं इजरायलस्य उत्तरसैनिकाः नियन्त्रयितुं अन्येषां प्रतिरोधसङ्गठनानां कृते अधिकं युद्धस्थानं निर्मातुं च अस्ति रॉकेट-आक्रमणानां, ड्रोन्-टोही-आदि-साधनानाम् साहाय्येन हिज्बुल-सङ्घः प्रायः प्रतिदिनं इजरायल्-देशे दबावं कर्तुं समर्थः अस्ति, येन इजरायल्-देशः गाजा-देशे युद्धे पूर्णतया ध्यानं न ददाति

अधुना एव लेबनानस्क्वेर् टीवी इत्यस्य प्रतिवेदनानुसारं हिजबुलसशस्त्रसेना इजरायलस्य तेल अवीवस्य उपग्रहनगरे गुलिलोट् इत्यत्र आकस्मिकं आक्रमणं कृतवन्तः, तत्रत्यां सैन्यकेन्द्रे इजरायलसेनायाः आघातः अभवत्

अन्तःस्थानां मते इजरायलस्य मोसाद-गुप्तचर-संस्थायाः ८२००-तमं इजरायल-टोही-एककम् अत्रैव स्थितम् अस्ति लेबनान-हिजबुल-पक्षस्य मते अस्मिन् आक्रमणे इजरायल्-अधिकारिणां मध्ये ९६ जनाः मृताः सन्ति, येषु ८२०० तमे इजरायल्-टोही-एककम् अपि अस्ति इजरायलसैनिकाः मृताः, अन्ये ७४ जनाः घातिताः च ।

हिजबुल-सङ्घः अवदत् यत् आक्रमणस्य आरम्भात् अनन्तरं मार्गदर्शित-क्षेपणास्त्राः, रॉकेट्-ड्रोन्-यानानि च संयुक्त-अग्नि-प्रहारं कृतवन्तः । इजरायलविरुद्धं सैन्यकार्याणि कृत्वा लेबनानदेशस्य हिजबुल-सङ्घस्य एषा प्रमुखा विजयः इति पाकिस्तान-माध्यमेन दावितं ।

युद्धस्य आरम्भानन्तरं इजरायलस्य वायुरक्षाक्षेपणास्त्रनिरोधव्यवस्था आगच्छन्तीनां क्षेपणास्त्राणां रॉकेटानां च प्रथमतरङ्गेन दमिता इति इजरायलसैन्येन दत्तसूचनानुसारम् इजरायलस्य वायुरक्षासेना हिज्बुल्लाह-सशस्त्रसेनाभिः प्रहारितानां ३० रॉकेटानां प्रथमतरङ्गं सफलतया अवरुद्धवान्, ततः केवलं एकघण्टानन्तरं हिज्बुल-सशस्त्रसेनायाः द्वितीय-परिक्रमाय प्रहारार्थं अन्ये १० रॉकेट्-आक्रमणानि प्रहारितानि

परन्तु इजरायलस्य विमानविरोधी क्षेपणास्त्राः सर्वाणि आगच्छन्तीनि क्षेपणास्त्राणि रॉकेट् च सफलतया अवरुद्धुं न शक्तवन्तः, येन इजरायलस्य ८२०० गुप्तचर-एककस्य गुलिलोट्-आधारस्य महती क्षतिः अभवत्

न केवलं, अस्मिन् समये हिज्बुल-सशस्त्रसेनाः बहुलक्ष्येषु आक्रमणं कृतवन्तः । सीमायां स्थितस्य इजरायलस्य सैन्यदुर्गस्य मलिकीयायाः अपि हिजबुल-सङ्घस्य सशस्त्र-रॉकेटैः, टङ्क-विरोधी-क्षेपणास्त्रैः च आहतः इति कथ्यते । तोपखाना स्थान।

यथा इजरायलसेना त्वरितम् आसीत्, तथैव हिज्बुल-शस्त्राणि पुनः इजरायल-नियन्त्रित-शेबा-फार्म्स्-इत्यत्र, कफार्-शुबा-पर्वते रामसर-दुर्गं, ताल-तेहाट्-नगरस्य समीपे इजरायल्-गस्त्य-दलेषु च आक्रमणं कृतवन्तः

परन्तु इजरायलस्य समाचारानुसारं हिजबुलसैनिकानाम् आक्रमणेन जनानां क्षतिः न अभवत् इजरायलसैन्येन उक्तं यत् अधिकांशः रॉकेट्, क्षेपणास्त्राः च मुक्तप्रान्तरक्षेत्रेषु पतिताः। हिज्बुल-सशस्त्रसेनानां बहुवारं आक्रमणानां अनन्तरं इजरायल-सेना अपि प्रतिकार-प्रहारं कर्तुं आरब्धा । दक्षिणलेबनानदेशस्य हिज्बुल्लाहस्य सशस्त्रकमाण्डकेन्द्रस्य उपरि आक्रमणं कृतम्, दक्षिणलेबनानदेशस्य जुआइया-नगरे स्थितस्य हिजबुलस्य शस्त्रकारखानस्य उपरि अपि आक्रमणं कृतम्

अधुना हिज्बुल-इजरायल-योः मध्ये अद्यापि हतानाम् आँकडानां विषये असहमतिः अस्ति । परन्तु यत् निश्चितं तत् अस्ति यत् हिज्बुल-सैनिकाः उत्तर-इजरायल-देशे अद्यतनकाले स्वस्य आक्रमणानि महत्त्वपूर्णतया वर्धितवन्तः । ११ सेप्टेम्बर् दिनाङ्कात् आरभ्य लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायल्-देशे १२ सैन्य-आक्रमणानि कृतवन्तः ।

प्रतिरोधमोर्चाद्वारा आकस्मिकं स्थलसैन्यकार्यक्रमस्य आरम्भस्य विषये चिन्तितः इजरायल्-देशः गोलान्-उच्चस्थानस्य गभीरं टोहीदलानि प्रेषितवान् यत् ते सीरिया-देशे सीरिया-सशस्त्रसेनानां, लेबनान-हिजबुल-सङ्घस्य, इराकी-शिया-सशस्त्रसेनानां च आकस्मिकसैन्य-कार्यक्रमस्य निवारणाय निगरानीयताम् अकरोत्

इजरायलस्य स्काउट्-जनाः मध्य-सीरिया-देशे वायु-आक्रमणेषु अग्रणीः भूत्वा सिरिया-देशे इराणी-क्षेपणास्त्र-सैन्य-अड्डं एकस्मिन् एव क्षणे नष्टवन्तः इति कथ्यते बहुसंख्याकाः परिष्कृताः उपकरणाः नष्टाः अभवन्, इजरायल्-देशः अपि बहूनां गोपनीयानां ईरानी-क्षेपणास्त्र-दस्तावेजान् अपहृत्य क्षेपणास्त्र-विशेषज्ञद्वयं गृहीतवान्

प्यालेस्टिनी-इजरायल-सङ्घर्षस्य अयं दौरः न केवलं क्षेत्रीययुद्धं प्रतिबिम्बयति, अपितु वैश्विकभूराजनीतिकसङ्घर्षस्य नूतनं चक्रं अपि प्रतिबिम्बयति । अमेरिकादेशस्य पाश्चात्यसहयोगिनां च प्रबलसमर्थनेन इजरायलदेशः मध्यपूर्वे स्वस्य वर्चस्वं सुदृढं कर्तुं प्रयतते । परन्तु इरान्-देशः तस्य प्रतिरोध-मोर्चा च निरन्तर-सैन्य-कार्यक्रमैः अस्य आदेशस्य प्रभावीरूपेण आव्हानं कृतवन्तः । ते न केवलं प्यालेस्टिनी-जनानाम् कृते वदन्ति, अपितु सम्पूर्णस्य अरब-विश्वस्य कृते एकतायाः नूतनं प्रतिरूपं अपि प्रदास्यन्ति | अस्मिन् प्रतिरूपे साम्राज्यवादविरोधी, उपनिवेशवादविरोधी, बाह्यदबावस्य संयुक्तरूपेण प्रतिरोधं कृत्वा आन्तरिकैकतां प्राप्तुं प्रयत्नः च भवति ।