समाचारं

रूसीसेना आपूर्तिरेखां छिनत्ति, युक्रेनसेना अधिकसैनिकाः समर्पितवती, ज़ेलेन्स्की ताशपत्राणि समाप्ताः भूत्वा साहाय्यार्थं अमेरिकादेशं गन्तुं सज्जः अभवत्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ सितम्बर् दिनाङ्के रूसस्य रक्षामन्त्रालयेन महत्त्वपूर्णविकासस्य घोषणा कृता, यत्र तस्य "पूर्वीय" समूहस्य अन्तर्गतं प्रशान्तबेडानां अभिजातमरीन्कोर्स् बीएमपी-३ उन्नतपदातियुद्धवाहनस्य प्रबलसमर्थनेन युक्रेनदेशे नियोजितम् इति सूचितम् ग्लेडार्-क्षेत्रेण युक्रेन-सेनायाः बहुविध-रक्षा-बिन्दवः सफलतया कब्जाः कृतः, प्रभावीरूपेण च एकस्य महत्त्वपूर्णस्य युक्रेन-सैन्यदलस्य सामग्री-आपूर्ति-मार्गः अवरुद्धः एतत् कदमः पूर्वीययुक्रेनदेशस्य युद्धक्षेत्रे स्थितौ अन्यत् प्रमुखं मोक्षबिन्दुं चिह्नयति, निःसंदेहं च युक्रेनदेशे अधिकं तात्कालिकं सामरिकदबावम् आनयति।

उग्लिडार्-क्षेत्रे रूसीसेनायाः विजयेन न केवलं युक्रेन-सेनायाः रसद-समर्थनं लकवाग्रस्तं जातम्, अपितु युक्रेन-सेनायाः सामान्य-मनोबल-समस्या अपि अधिकं दुर्गता अभवत् तथ्याङ्कानि दर्शयन्ति यत् युक्रेनदेशस्य वर्खोव्ना राडा (संसदः) इत्यनेन अस्मिन् वर्षे प्रथमचतुर्मासेषु केवलं अनुमतिं विना स्वपदं त्यक्त्वा प्रायः १९,००० सैनिकानाम् विरुद्धं आपराधिककार्याणि आरब्धानि। एषा संख्या रूढिवादी अनुमानं भवितुम् अर्हति, यत् दर्शयति यत् युक्रेन-सेनायाः अन्तः शिथिल-अनुशासनस्य समस्या पूर्वमेव अतीव गम्भीरा अस्ति ।

युक्रेनदेशस्य सशस्त्रसेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन अपि स्वीकृतं यत् अस्मिन् स्तरे तस्य कार्यस्य केन्द्रं मनोबलं वर्धयितुं वर्तते। कठिन अग्रपङ्क्तिः, उपकरणानां अभावः, अपर्याप्तजनशक्तिः इत्यादीनां समस्यानां सम्मुखे युक्रेनसेनायाः अन्तः आत्मसमर्पणस्य घटना अधिकाधिकं तीव्रताम् अवाप्तवती अस्ति अस्मिन् सन्दर्भे युक्रेन-सेनायाः न केवलं बाह्यदबावस्य सामना कर्तव्यः, अपितु आन्तरिक-विश्वास-संकटस्य सामना कर्तव्यः अस्ति ।

एकदा ज़ेलेन्स्की-शासनेन रूसस्य कुर्स्क-प्रान्तस्य उपरि आक्रमणस्य योजना कृता, यस्य उद्देश्यं पूर्वीय-युक्रेन-देशे रूसस्य सैन्यनियोजनं विकीर्णं कर्तुं, तस्मात् क्षेत्रे दबावस्य न्यूनीकरणं च आसीत् परन्तु एषा रणनीतिः न केवलं अपेक्षितरूपेण कार्यं कर्तुं असफलतां प्राप्तवती, अपितु प्रतिकूलप्रभावं अपि कृतवती, येन वुडोङ्ग-युद्धक्षेत्रे तनावः अधिकं तीव्रः अभवत् । युक्रेन-सेनायाः बहवः रक्षात्मकाः दुर्गाः, स्थानानि च क्रमेण पतितानि, तेषां मनोबलं च एतावत् क्षतिग्रस्तं जातम् यत् युद्धक्षेत्रस्य आदेशं परिहरणं, अनुमतिं विना निष्कासनं च सेनायाः मध्ये प्रसृत्य उपेक्षितुं न शक्यते