समाचारं

द्वितीयविश्वयुद्धे सर्वाधिकं वञ्चकं जर्मनसेना ७ जर्मनसैनिकाः द्विलक्षं बन्दीनां वञ्चनं कृतवन्तः, हिटलरः च तान् तत्क्षणमेव निवृत्तुं आदेशं दत्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयविश्वयुद्धस्य विषये वदन् भवद्भिः जर्मनसेनायाः उल्लेखः करणीयः यत् द्वितीयविश्वयुद्धे जर्मनसेना प्रमुखं कारकम् आसीत्, द्वितीयविश्वयुद्धकाले तेषां युद्धक्षमता, युद्धप्रभावशीलता च प्रशंसनीया आसीत् तेषां च कङ्कालविभागेन सोवियतसेनायाः शिरोवेदना अपि अभवत् ।

अद्य अहं यत् वदामि तत् जर्मनीदेशस्य सैन्ययुद्धस्य इतिहासे अपि चमत्कारः भवितुम् अर्हति । सप्त जर्मनसैनिकाः वञ्चना, डींगं मारने च अवलम्ब्य द्विलक्षं जनान् गृहीतवन्तः । तस्मिन् समये जर्मनी-सेना ग्रीक-युद्धक्षेत्रे आङ्ग्ल-सेनायाः तर्जनं प्राप्नुवन् यदि ते ग्रीस-देशं प्राप्तुम् इच्छन्ति स्म तर्हि तेषां युगोस्लाविया-देशात् गन्तव्यम् आसीत् । अतः ते क्लिङ्गन्बर्ग् इत्यनेन सह तस्य नेतृत्वे अन्यैः षट् जर्मनसैनिकैः च निर्मितं मोटरसाइकिल-टोहीदलं निर्मितवन्तः । युगोस्लाविया-सेनायाः विषये सूचनां प्राप्तुं ।

खैर, युगोस्लावियादेशं गन्तुं मार्गे ते आरम्भे सेनायाः त्रयः ट्रकाः, २० युगोस्लावियासैनिकाः च अवरुद्धवन्तः । ततः एतेषां सैनिकानाम् वर्णानि धारयित्वा एकैकं स्तरं पारं कृत्वा युगोस्लावियाराजधानीम् आगत्य ते अवगच्छन् यत् सेना नास्ति, केवलं साधारणम् एव अस्ति नागरिकाः ।