समाचारं

इन्टेल् पञ्चदशकस्य आदेशं जित्वा इति कथ्यते! अमेरिकीसैन्यस्य चिप्स्-उत्पादनार्थं ३.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अनुदानं प्राप्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड् प्रेस, १४ सितम्बर् (सम्पादकः झोउ ज़ीयी) शुक्रवासरे (१३ सितम्बर्) मीडिया-समाचारस्य अनुसारं, विषये परिचितानाम् उद्धृत्य, चिप्-निर्मातृकम्पनी इन्टेल्-कार्पोरेशनः अमेरिकी-अधिकारिणः च एकं बाध्यकारी-समझौतां कृतवन्तः, यत् द कम्पनी आधिकारिकतया योग्यतां प्राप्तवती इति अमेरिकी-पञ्चकोणस्य कृते अर्धचालकानाम् उत्पादनार्थं संघीय-अनुदानस्य ३.५ अब्ज-डॉलर्-पर्यन्तं कृते ।

सुरक्षित एन्क्लेव् इति नामकं परियोजना सैन्यगुप्तचरसेवानां कृते उन्नतचिप्स् उत्पादयति । परियोजनायां एरिजोना-नगरे इन्टेल्-निर्माण-संस्थानम् अपि सहितं बहुविध-अमेरिका-राज्यं सम्मिलितं भविष्यति इति कथ्यते ।

आगामिसप्ताहे एव वित्तपोषणस्य घोषणा कर्तुं शक्यते इति जनाः अवदन्।

चिप अधिनियम वित्तपोषण

रिपोर्ट्-अनुसारं "सुरक्षित एन्क्लेव" परियोजनायाः वित्तपोषणं अमेरिकी-वाणिज्यविभागेन प्रशासितस्य "chip and science act" (अतः "chip act" इति उच्यते) अनुदानकार्यक्रमात् आगच्छति

परियोजनायाः सूचना प्राप्तमात्रेण शुक्रवासरे विलम्बेन व्यापारे इन्टेल्-समूहस्य मूल्यं वर्धयितुं आरब्धम्, तस्मिन् दिने १.५५% वर्धमानं १९.६६ डॉलरं यावत् समाप्तम् । शुक्रवासरस्य समापनपर्यन्तं अद्यपर्यन्तं वर्षे ६१% न्यूनीकृतः आसीत् ।

अस्मिन् वर्षे मार्चमासे राष्ट्रपतिना बाइडेन् इत्यनेन हस्ताक्षरितस्य चिप्-अधिनियमस्य आधारेण अमेरिकी-वाणिज्यविभागेन एकं दस्तावेजं जारीकृतम् यत् सर्वकारेण इन्टेल्-इत्यस्मै ८.५ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां अनुदानं, ११ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां ऋणं च प्रदातुं निर्णयः कृतः इति अमेरिकी अर्धचालकनिर्माण-उद्योगस्य पुनः सजीवीकरणम् अस्य विधेयकस्य उद्देश्यम् अस्ति ।

इन्टेल् एरिजोना, ओहायो, न्यू मेक्सिको, ओरेगन इत्यादिषु कारखानेषु सर्वकारस्य समर्थनं विस्तारयिष्यति इति व्यापकप्रोत्साहनसङ्कुलस्य शर्तैः सर्वकारेण सह वार्तालापं कुर्वन् अस्ति।