समाचारं

यूरोपीयसङ्घस्य विशालः सैन्यक्रयणव्ययः किमर्थं अमेरिकादेशस्य जेबेषु एव समाप्तः भवति ?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूरोपीयसङ्घेन आज्ञापितेन सामरिकप्रतिवेदनेन सूचितं यत् यूरोपीयसङ्घस्य देशाः अन्तिमेषु वर्षेषु विदेशेभ्यः अतिशयेन शस्त्राणि उपकरणानि च क्रीतवन्तः, सैन्यक्रयणव्ययस्य प्रायः द्वितीयतृतीयभागः अमेरिकीशस्त्रव्यापारिणां जेबेषु पतितः, यत् अनुकूलं नास्ति यूरोपस्य रक्षास्वतन्त्रतायाः साक्षात्कारं यावत्। यूरोपीयसङ्घस्य "राफेल्" युद्धविमानानाम्, "लेपर्ड २" मुख्ययुद्धटङ्कानां च इत्यादीनां उन्नतसैन्यसाधनानाम् अभावः नास्ति, परन्तु सदस्यराज्यानि अमेरिकीकम्पनीभ्यः सैन्यक्रयणस्य बृहत् रकमं किमर्थं निरन्तरं समर्पयन्ति? यूरोपस्य सैन्यउद्योगस्य सुदृढीकरणस्य मार्गः कुत्र अस्ति ?

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य १४ दिनाङ्के अमेरिकादेशे ह्यूस्टन्-वायुप्रदर्शने एफ-३५ लाइटनिङ्ग् एरोबेटिक्-दलस्य विमानं प्रदर्शनं कृतवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (चित्र चेन चेन)

यूरोपीयसङ्घः शस्त्रक्रयणार्थं कुत्र व्ययति ?

यूरोपीयसङ्घेन आज्ञापितं इटलीदेशस्य पूर्वप्रधानमन्त्री यूरोपीयकेन्द्रीयबैङ्कस्य पूर्वाध्यक्षः च द्राघी इत्यनेन लिखिता यूरोपस्य भविष्यस्य प्रतिस्पर्धाविषये एषा रणनीतिकप्रतिवेदना अद्यैव प्रकाशिता। प्रतिवेदने सूचितं यत् २०२२ तमस्य वर्षस्य मध्यभागात् २०२३ तमस्य वर्षस्य मध्यभागपर्यन्तं यूरोपीयसङ्घस्य कुलरक्षासाधनक्रयणव्ययस्य ७८% भागः गैर-यूरोपीयसङ्घस्य आपूर्तिकर्ताभ्यः गतः, येषु ६३% अमेरिकादेशं गतः

प्रतिवेदने निष्कर्षः कृतः यत् "यूरोपः सामान्यसम्पदां अपव्यययति" इति । २०२२ तमे वर्षे यूरोपीयसहकारिक्रयणं रक्षासाधनक्रयणव्ययस्य पञ्चमांशात् न्यूनं भविष्यति । यूरोपीयसङ्घस्य सदस्यराज्यानि यूरोपस्य सैन्य-औद्योगिक-सङ्कुलस्य समेकनं, स्केल-प्राप्त्यर्थं च सहायतार्थं रक्षा-उद्योगे एकत्र न स्थापिताः ।