समाचारं

डब्ल्यूटीटी मकाऊ चॅम्पियनशिपस्य उपान्तिमदिवसस्य समयसूची : ४ सेमीफाइनल्, त्रीणि राष्ट्रियटेबलटेनिसक्रीडाः, शा शा बनाम मेइहे

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे डब्ल्यूटीटी मकाऊ चॅम्पियनशिपस्य समाप्तिः भवति । पुरुष-महिला-एकल-क्वार्टर्-फाइनल्-क्रीडा सर्वाणि क्रीडितानि, सेमी-फाइनल्-क्रीडाः निर्मिताः, सेमी-फाइनल्-क्रीडाः च घोषिताः! राष्ट्रिय टेबलटेनिस्-दलस्य मिश्रितभावनाः सन्ति । चत्वारः महिलानां टेबलटेनिस्-क्रीडकाः भागं गृहीतवन्तः, त्रयः च सेमीफाइनल्-पर्यन्तं गतवन्तः । पुरुषस्य टेबलटेनिसस्य अपेक्षया महिला टेबलटेनिसस्य प्रदर्शनं श्रेष्ठम् अस्ति ।

सेमीफाइनल्-क्रीडा सर्वाणि उप-अन्तिम-क्रीडादिने (१४ सितम्बर्) भविष्यति ।

पुरुषाणां एकल-क्वार्टर्-फाइनल्-क्रीडायां राष्ट्रिय-टेबल-टेनिस्-क्रीडकः वाङ्ग-चुकिन् दक्षिणकोरिया-देशस्य युवा-क्रीडकः झाओ-दाचेङ्ग्-इत्येतत् ३-० इति स्कोरेन पराजितवान् । लिन् शिडोङ्ग् चीनीय ताइपेनगरस्य लिन् युन्रु इत्यस्य ३-० इति स्कोरेन पराजितवान् । चीनी ताइपे-क्लबस्य गाओ चेङ्गरुई स्वीडिश-क्रीडकं मोरेगार्ड्-इत्येतत् ३-२ इति स्कोरेन संकीर्णतया पराजितवान्, जर्मन-क्रीडकः किउ डाङ्ग्-क्लबः राष्ट्रिय-टेबल-टेनिस्-क्रीडकं लिआङ्ग-जिंग्कुन्-इत्येतत् ३-२ इति स्कोरेन पराजितवान् ।

पुरुषाणां एकलस्य सेमीफाइनल्-क्रीडायाः, मेल-समयस्य च घोषणा भवति ।

पुरुष एकल सेमीफाइनल्प्रथमं सत्रं, चीनदेशस्य ताइपेनगरे आयोजितम्गाओ चेङ्गरुईजर्मनक्रीडकानां विरुद्धंकिउ पार्टी१४ सेप्टेम्बर् दिनाङ्के १९:१५ वादने क्रीडा भविष्यति

अस्य क्रीडायाः परिणामः अप्रत्याशितः अस्ति । किउ डाङ्गः विगतवर्षद्वये तीव्रगत्या वर्धितः अस्ति, सः राष्ट्रिय टेबलटेनिस् क्रीडकान् अनेकवारं पराजितवान् । विदेशीयसङ्घस्य बहवः क्रीडकाः राष्ट्रिय-मेज-टेनिस्-क्रीडकान् न पराजयितुं शक्नुवन्ति । किउ डाङ्गः अपि राष्ट्रिय-टेबलटेनिस्-क्रीडकान् बहुवारं पराजितवान्, येन तस्य बलं खलु उत्तमम् इति ज्ञायते । अस्मिन् स्पर्धायां किउ डाङ्गः राष्ट्रिय टेबलटेनिस् क्रीडकं लिआङ्ग जिंग्कुन् इत्येतम् पराजितवान्, तस्य स्थितिः अपि अतीव उत्तमः आसीत् । किउ डाङ्ग् सम्प्रति विश्वे १३ तमे स्थाने अस्ति ।

गाओ चेङ्गरुई अतीव युवा अस्ति, केवलं १९ वर्षीयः अस्ति । सः दीर्घकालं यावत् अन्तर्राष्ट्रीयस्पर्धासु भागं न गृहीतवान्, विश्वे केवलं ३१ तमे स्थाने अस्ति । तथापि गाओ चेङ्गरुई द्रुतगत्या वर्धमानः अस्ति, तस्य कौशलं श्रेष्ठं भवति, तस्य शैली कठिना भवति, सः प्रायः उच्चस्तरस्य क्रीडां कर्तुं शक्नोति च । अस्मिन् स्पर्धायां गाओ चेङ्गरुई इत्यनेन एन् जे-ह्युन्, लिन् गाओयुआन्, मोरेगार्ड् इति त्रयः बलिष्ठाः क्रीडकाः पराजिताः, तस्य स्थितिः आश्चर्यजनकरूपेण उत्तमः आसीत् ।

यदि गाओ चेङ्गरुई एतत् राज्यं निरन्तरं निर्वाहयति तर्हि सः किउ दलं पराजयितुं शक्नोति ।

पुरुष एकल सेमीफाइनल्द्वितीयः दृश्यः, द्वारावांग चुकिन बनाम लिन शिडोंग. क्रीडा अत्र अस्ति१४ सेप्टेम्बर् दिनाङ्के २०:४५ वादने

तौ भ्रातरौ युद्धं कृतवन्तौ। अस्य क्रीडायाः परिणामः अप्रत्याशितः आसीत् । यद्यपि वाङ्ग चुकिन् वृद्धः अस्ति, प्रतियोगितासु समृद्धः अनुभवः अस्ति, विश्वे प्रथमस्थाने च अस्ति तथापि लिन् शिडोङ्गः अपि अतीव कुशलः अस्ति, अधुना सः अतीव उत्तमरूपेण अस्ति द्वयोः मध्ये स्पर्धा अवश्यमेव भयंकरः भविष्यति, केवलं कस्य भाग्यं श्रेष्ठम् इति एव निर्भरं भवति।

महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायां सन यिङ्ग्शा कोरिया-क्रीडकं झू किआन्क्सी-क्रीडकं ३-१, जापानी-टेबल-टेनिस्-क्रीडकं मिवा झाङ्ग्-क्रीडकं चेन्-क्सिङ्गोङ्ग्-क्रीडां ३-१, वाङ्ग-यिडी-इत्यनेन जापानी-क्रीडकं मियु-किहारा-इत्येतत् ३-०, वाङ्ग-मान्यु-इत्यनेन जापानी-क्रीडकं मियु-इत्येतत् पराजितम् किहारा ३-०।

महिलानां एकलस्य सेमीफाइनल्-क्रीडायाः, मेल-समयस्य च घोषणा भवति ।

महिला एकल सेमीफाइनल्प्रथमः दृश्यः, २.वांग यिडी बनाम वांग मन्यु, क्रीडा अस्ति१४ सेप्टेम्बर् दिनाङ्के १८:३० वादने

वाङ्ग यिडी, वाङ्ग मन्यु च बहुवारं परस्परं विरुद्धं क्रीडितवन्तौ, विजयः, पराजितः च । वाङ्ग मन्युः अधुना उत्तमस्थितौ अस्ति, तस्य विजयस्य सम्भावना किञ्चित् अधिका अस्ति ।

महिला एकल सेमीफाइनल्द्वितीयः क्रीडा, २.सूर्य यिंगशा वि.जापानी टेबलटेनिसक्रीडकाःझांग बेन्मिवा. क्रीडा अत्र अस्ति१४ सितम्बर् दिनाङ्के २०:०० वादने

सन यिङ्ग्शा, झाङ्ग बेन्जेइ च बहुवारं परस्परं विरुद्धं क्रीडितवन्तौ, सूर्य यिंगशा कदापि न पराजितः । अहं मन्ये यत् अस्मिन् समये सन यिङ्ग्शा मिवा झाङ्गमोटो इत्यस्य पराजयं कर्तुं शक्नोति।