समाचारं

रूसस्य रक्षामन्त्रालयः : कुर्स्क-प्रान्तस्य १० बस्तयः पुनः प्राप्ताः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी "वाशिंग्टन पोस्ट्" इत्यस्य 12 सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने अवदत् यत् रूसीसेना कुर्स्क ओब्लास्ट् इत्यत्र प्रतिहत्याम् आरब्धवती, यस्य उद्देश्यं रूसीक्षेत्रस्य भागं पुनः ग्रहीतुं भवति यत् अन्तिमे युक्रेनियनसेनायाः नियन्त्रणे आसीत् माह। तस्मिन् एव दिने ज़ेलेन्स्की इत्यनेन आगच्छन्त्याः लिथुआनिया-देशस्य राष्ट्रपतिना सह वार्तालापानन्तरं पत्रकारसम्मेलने उक्तं यत् रूसीसशस्त्रसेनाभिः कुर्स्कक्षेत्रे प्रतिआक्रमणं आरब्धम् इति सः अपि अवदत् यत् रूसीसेना “युक्रेनदेशे प्रतिहत्याम् आरब्धवती” इति " अपेक्षायाः अन्तः" इति । परन्तु कुर्स्क्-नगरे युक्रेन-सशस्त्रसेनानां विषये अधिकानि सूचनानि प्रकाशयितुं सः अनागतवान् ।

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उक्तं यत् युक्रेन-सेना अगस्त-मासस्य ६ दिनाङ्के रूस-देशस्य कुर्स्क-प्रान्ते आक्रमणं कृतवती । ज़ेलेन्स्की इत्यनेन पूर्वं दावितं यत् युक्रेन-सेनायाः ओकुर्स्क-प्रान्ते सीमापार-आक्रमणं रूस-युक्रेन-योः संघर्षस्य समाप्त्यर्थं तस्य योजनायाः भागः अस्ति युक्रेन-देशस्य अधिकारिणां मते युक्रेन-सेना राज्ये प्रायः १२०० वर्गकिलोमीटर्-भूमिं, १०० बस्तयः च नियन्त्रयति ।

आरआईए नोवोस्टी इत्यस्य अनुसारं रूसी रक्षामन्त्रालयेन १२ तमे दिनाङ्के ज्ञापितं यत् रूसीसेना राज्ये १० बस्तयः पुनः गृहीतवती तथा च कुर्स्क्-नगरस्य ग्रुश्कोव्-क्षेत्रे परितः युक्रेन-सेना-एककेन ब्रेकआउट्-प्रयासं निवारितवती

रायटर्-पत्रिकायाः ​​अनुसारं अमेरिकी-चिन्तन-समूहेन युद्ध-संस्थायाः (isw) ११ तमे दिनाङ्के एकं प्रतिवेदनं प्रकाशितम् यत् रूसी-सैन्यस्य प्रति-आक्रमणस्य परिमाणं, व्याप्तिः, परिणामाः च “अद्यापि अस्पष्टाः सन्ति, स्थितिः च अस्थिरः अस्ति”, परन्तु प्रतिवेदने केचन सूचीबद्धाः सन्ति रूसीसैन्य-एककाः प्रगतेः प्रमाणानि। प्रतिवेदने केषाञ्चन सैन्यविश्लेषकानाम् उद्धृत्य अपि उक्तं यत् रूसीसेना कुर्स्क-प्रदेशे प्रमुखं प्रति-आक्रमणं कृतवती, युक्रेन-सेनायाः नियन्त्रितस्य क्षेत्रस्य भागं पुनः गृहीतवती, सीमायाः पार्श्वे युक्रेन-सेनायाः नियन्त्रितक्षेत्रं च न्यूनीकृतवती अस्ति

वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​कथनमस्ति यत् कुर्स्क-ओब्लास्ट्-नगरस्य एकः युक्रेन-देशस्य सैन्यसेनापतिः यः "बॉक्सर" इति उपनामेन गतः सः एकस्मिन् साक्षात्कारे अवदत् यत् - "स्थितिः अतीव गम्भीरा अस्ति, सर्वाणि (यूनिट्) गोलाकाराः क्रियन्ते, आपूर्ति-परिवहनार्थं मार्गाः अपि अवरुद्धाः सन्ति प्रवेशः नास्ति सुजायां सर्वत्र ड्रोन्-वाहनानि सन्ति, परन्तु वयं अद्यापि नियन्त्रणे स्मः” इति ।

रूसस्य "इज्वेस्टिया" इत्यनेन १३ तमे दिनाङ्के ज्ञापितं यत् युक्रेनदेशः पूर्वं स्वीकृतवान् यत् युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य मुख्यं उद्देश्यं पूर्वीय-युक्रेन-देशस्य महत्त्वपूर्णं नगरे पोक्रोव्स्क्-नगरे रूसीसेनायाः आक्रमणं विमुखीकर्तुं आसीत्, एतत् युक्रेन-सेनायाः महत्त्वपूर्णं रसद-केन्द्रम् अस्ति, परन्तु युक्रेन फाङ्गः स्वलक्ष्यं प्राप्तुं असफलः अभवत् । ज़ेलेन्स्की इत्यस्य प्रासंगिकटिप्पणीनां विषये रूसीसैन्यविशेषज्ञः मत्विचुक् अवदत् यत् – “कुर्स्कक्षेत्रे युक्रेनदेशस्य सशस्त्रसेनानां गम्भीरहानिः भवति इति सन्दर्भे ज़ेलेन्स्की इत्यस्य वक्तव्यं पश्चिमदेशेभ्यः युक्रेनदेशेभ्यः "नवीनशस्त्राणि प्रदातुं पाश्चात्यस्य उपयोगस्य अनुमतिं च दातुं" इति long-range weapons to strike deep into russia." रूसीसैन्यराजनैतिकवैज्ञानिकः पेरेन्जियेवः अवदत् यत् जेलेन्स्की इत्यस्य वचनेन युक्रेनदेशस्य सशस्त्रसेनानां सम्मुखे विनाशकारीस्थितेः पुष्टिः अभवत्। सः क्षेत्रे युक्रेनदेशस्य असफलतायाः विषये केनचित् प्रकारेण प्रतिक्रियां दातुं अर्हति। सः पश्चिमदिशि सिद्धयितुं प्रयतितवान् यत् युक्रेन-सेना कुर्स्क-क्षेत्रे "अद्यापि वर्तते" इति ।

१० दिनाङ्के ब्रिटिश-रक्षा-सचिवः जॉन् हीली-महोदयः हाउस् आफ् कॉमन्स्-सङ्घं नवीनतम-स्थितेः विषये ज्ञापयन् अवदत् यत् - "ते (युक्रेन-सेनायाः उल्लेखं कृत्वा) कुर्स्क-नगरं यावत्कालं यावत् कब्जं कुर्वन्ति तावत् युक्रेन-देशस्य रक्षाः सुदृढाः भविष्यन्ति तथापि वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​उल्लेखः कृतः यत् यदा रूसीसेना कुर्स्क्-प्रदेशे प्रतिहत्याम् अकरोत् तदा पूर्वीय-युक्रेन-देशस्य पोक्रोव्स्क्-नगरस्य दिशि अपि सा निरन्तरं प्रगतिम् अकरोत् युक्रेनदेशस्य अधिकारिणः अवदन् यत् प्रमुखाः आधारभूतसंरचना नष्टाः अभवन् इति कारणेन नगरस्य गैसस्य आपूर्तिः नष्टा अभवत्।