समाचारं

अमेरिकी-समूहाः बन्दाः सन्ति : अस्मिन् सप्ताहे नास्डैक-एस एण्ड पी-योः क्रमशः पञ्चदिनानि यावत् वृद्धिः अभवत् ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ अद्य प्रातःकाले च फेडरल् रिजर्व्-संस्थायाः व्याजदरकटनचक्रस्य आधिकारिकरूपेण आरम्भात् पूर्वं उपान्तिमव्यापारदिने अमेरिकी-समूहानां मध्यमवृद्धिः निरन्तरं अभवत् तेषु नास्डैक कम्पोजिट् सूचकाङ्कः एस एण्ड पी ५०० सूचकाङ्कः च अस्मिन् सप्ताहे पञ्चमदिनस्य कृते अधिकं बन्दौ अभवताम्, तथा च गतवर्षस्य नवम्बरमासे "वी-आकारस्य विपर्ययस्य" अनन्तरं द्वयोः अपि बृहत्तमं साप्ताहिकं लाभं प्राप्तवन्तौ

शुक्रवासरस्य समापनपर्यन्तं एस एण्ड पी ५०० ०.५४% वर्धमानः ५,६२६.०२ अंकाः अभवत् । अस्मिन् सप्ताहे सञ्चितवृद्धिः ४.०२%, २.गतवर्षस्य नवम्बरमासात् परं सर्वाधिकं साप्ताहिकं लाभम्सम्प्रति पूर्वस्य उच्चतमस्य ५६६९.६७ बिन्दुतः केवलं ०.७% दूरम् अस्ति ।

(एस एण्ड पी ५०० साप्ताहिकचार्टः, स्रोतः : वायुः)

नास्डैक सूचकाङ्कः ०.६५% वर्धमानः १७६८३.९८ अंकाः अभवत्, अस्मिन् सप्ताहे अपिगतवर्षस्य नवम्बरमासात् परं सर्वाधिकं साप्ताहिकलाभः

(नास्डैक सूचकाङ्कस्य साप्ताहिकं चार्टः, स्रोतः : वायुः)

डाउ जोन्स औद्योगिक औसतं ०.७२% वर्धमानं ४१,३९३.७८ अंकैः समाप्तम्, अस्मिन् सप्ताहे २.६% वृद्धिः अभवत्, अगस्तमासस्य मध्यभागात् परं सर्वाधिकं साप्ताहिकवृद्धिः। सम्प्रतिअद्यापि पूर्वस्य उच्चतमस्य ४१५८५.२१ अंकस्य सूचकाङ्कः प्रायः ०.५% दूरम् अस्ति

(dow jones industrial average इत्यस्य दैनिकं चार्टं, स्रोतः: wind)

शुक्रवासरस्य व्यापारं प्रभावितं कुर्वन् मूलकारकः निक टिमिलाउस् इति प्रसिद्धः संवाददाता "फेड् इत्यस्य मुखपत्रम्" इति नाम्ना प्रसिद्धः ।

सः गुरुवासरे एकं लेखं स्थापितवान् यत्...फेडः “दर-कटन-दुविधायां” अस्ति ।. यद्यपि लेखः २५ आधारबिन्दुव्याजदरे कटौतीं सुरक्षितविकल्परूपेण मन्यते तथापि ५० आधारबिन्दुव्याजदरे कटौतीं समर्थयितुं बहूनां कारणानि अपि सूचीबद्धानि सन्ति - उदाहरणार्थं यदि फेडरल् रिजर्व अद्यापि व्याजदरेषु कटौतीं कर्तुं अपेक्षितम् अस्ति अस्मिन् वर्षे १०० आधाराङ्काः, आगामिसप्ताहे ५० आधारबिन्दुभिः कटयितुं कथं?

तस्मिन् लेखे एकस्य विषयस्य अपि उल्लेखः अभवत् इति वर्षस्य आरम्भे पावेल् इत्यस्य वरिष्ठसल्लाहकारपदं त्यक्तवान् जॉन् फाउस्ट् अवदत्, "आगामिषु कतिपयेषु मासेषु व्याजदरे कटौतीनां कुलराशिः" इति अधिकं महत्त्वपूर्णं यत् प्रथमदरकटाहः २५ आधारबिन्दुः अस्ति वा ५० आधारबिन्दुः वा इति. जॉन् फाउस्ट् चिन्तयति,आगामिसप्ताहस्य कृते २५ वा ५० आधारबिन्दुकटनं वस्तुतः अतीव समीपे अस्ति ।

नवीनतमप्रहारस्य अन्तर्गतं .“अगामिसप्ताहे ५० आधारबिन्दुव्याजदरे कटौती” इत्यस्य अपेक्षितसंभावना शुक्रवासरे ४५% यावत् वर्धिता, अयं सूचकः एकदा अस्मिन् सप्ताहे एकाङ्केषु पतितः ।

(स्रोतः : cme "fed watch")

अवश्यं चीनीयनिवेशकानां कृते "२५ पार्टी" "५० पार्टी" इत्येतयोः मध्ये कलहः वस्तुतः तावत्पर्यन्तं पार्श्वे स्थापयितुं शक्यते । पावेलस्य सामान्यशैल्याः अनुसारं यदि आगामिसप्ताहे ५० आधारबिन्दुः अप्रत्याशितव्याजदरे कटौती भवति तर्हि "फेडस्य मेगाफोनः" मध्यशरदमहोत्सवस्य अवकाशस्य समाप्तेः पूर्वं वायुं प्रवहति एव।

अन्यवार्ता

[शङ्किताः “टेस्ला रोबोटाक्सी गुप्तचर-चित्रं” उद्भवन्ति] ।

सामाजिकमाध्यम reddit मञ्चे प्रकटितानि जासूसी-चित्रेषु ज्ञातं यत् कैलिफोर्निया-देशस्य वार्नर-ब्रोस्-स्टूडियो-मध्ये अक्टोबर्-मासस्य प्रक्षेपणस्य सज्जतां कुर्वन्तः टेस्ला-बेडायां विचित्र-आकार-युक्तं, छद्मरूपस्य स्तरं च युक्तं लघु-वाहनं दृश्यते स्म आगामिमासे साइबरकैब् प्रदर्शितं भविष्यति। "द बायोग्राफी आफ् मस्क" इत्यस्मिन् अवधारणाचित्रणस्य अनुरूपं टेस्ला रोबोटाक्सी इति द्विद्वारयुक्तं, द्विसीटरयुक्तं लघुकारं यस्य पृष्ठचक्रं बृहत्तरं भवति, साइबर्ट्ट्रक् इत्यस्य सदृशं दीर्घं टेललाइट् च अस्ति

[युनाइटेड् एयरलाइन्स् तथा स्पेसएक्स् उपग्रह-अन्तर्जाल-सहकार्यसम्झौतां कृतवन्तः] ।

युनाइटेड् एयरलाइन्स् इत्यनेन अस्मिन् सप्ताहे स्पेसएक्स् इत्यस्य स्टारलिङ्क् इत्यस्य कृते स्पेसएक्स् इत्यनेन सह युनाइटेड् इत्यस्य विमानेभ्यः उपग्रह-अन्तर्जालसेवाः प्रदातुं सम्झौता कृता । युनाइटेड् इत्यस्य अपेक्षा अस्ति यत् आगामिषु कतिपयेषु वर्षेषु कम्पनीयाः सर्वाणि विमानानि - सहस्राधिकानि विमानानि - स्टारलिङ्क् सेवाभिः सुसज्जितानि भविष्यन्ति । २०२५ तमस्य वर्षस्य आरम्भे परीक्षणं आरभ्यते, तस्मिन् वर्षे प्रथमानि यात्रीविमानयानानि अपेक्षितानि सन्ति ।

[उबेर्, वेमो च चालकरहितस्य टैक्सीसहकार्यस्य विस्तारं कृतवन्तौ]।

शुक्रवासरे स्थानीयसमये अमेरिकी-सवारी-हेलिंग्-मञ्चः उबेर्-इत्यनेन घोषितं यत् २०२५ तमस्य वर्षस्य आरम्भात् आरभ्य अल्फाबेट्-इत्यस्य वेमो-इत्यनेन सह ऑस्टिन-अटलाण्टा-नगरयोः चालकरहित-टैक्सी-सेवाः प्रारभ्यते एतेन प्रभावितः उबेर् इत्यस्य शेयर् मूल्यं शुक्रवासरे ६.४५% वर्धितः ।

[अध्यक्षः प्रतिज्ञां करोति यत् ट्रम्प मीडिया प्रौद्योगिक्याः उच्छ्रितस्य धारणानि न्यूनीकरिष्यामि]।

अमेरिकीनिर्वाचने प्रत्याशी ट्रम्पमीडिया टेक्नोलॉजी ग्रुप् (djt) इत्यस्य अध्यक्षः ट्रम्पः शुक्रवासरे अपराह्णे अवदत् यत् सः कम्पनीयाः भागविक्रयणस्य योजनां न करोति। एतेन प्रभावितः डीजेटी, यः विगतषड्मासेषु ६०% पतितः आसीत्, एकदा शुक्रवासरे व्यापारस्य समापनस्य समीपे प्रायः ३०% वर्धितः, अन्ततः ११.७९% यावत् बन्दः अभवत्

अस्मिन् वर्षे मार्चमासे विशेषप्रयोजनस्य अधिग्रहणकम्पनीद्वारा डीजेटी सार्वजनिकरूपेण गतवती सिद्धान्ततः षड्मासस्य तालाबन्दीकालः आगामिसप्ताहे एव समाप्तः भविष्यति। वर्तमानमूल्यं मार्चमासस्य मूल्यात् न्यूनं भवति चेदपि ट्रम्पः अद्यापि स्टॉकविक्रयणात् एकबिलियन डॉलरात् अधिकं वायुप्रकोपं प्राप्तुं शक्नोति।

[microstrategy १८,००० बिटकॉइन क्रयति] ।

अमेरिकी-सूचीकृता कम्पनी माइक्रोस्ट्रेजी, या स्टॉक् इत्यस्मात् अधिकं बिटकॉइन-कोषस्य सदृशी अस्ति, शुक्रवासरे घोषितवती यत् अगस्त-मासस्य ६ तः १२ सितम्बर्-पर्यन्तं प्रायः १८,३०० बिटकॉइन-क्रयणार्थं प्रायः १.११ अरब अमेरिकी-डॉलर् व्ययितवान्, यस्य औसतव्यापारमूल्यं ६०,४०८ अमेरिकी-डॉलर् अस्ति १२ सितम्बर् दिनाङ्कपर्यन्तं माइक्रोस्ट्रेटेजी तस्य सहायककम्पनीनां च कुलम् प्रायः २४४,८०० बिटकॉइनाः आसन् ।

शुक्रवासरे बिटकॉइनमूल्यानां पुनरुत्थानेन चालितः माइक्रोस्ट्रेजी ८.१८% अधिकं बन्दः अभवत् ।