समाचारं

व्हाइट हाउसः - कीव्-नगरस्य अमेरिकीशस्त्रप्रयोगं प्रतिबन्धयितुं वाशिङ्गटनस्य वृत्तिः अपरिवर्तिता एव अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः रणनीतिकसञ्चारसमन्वयकः किर्बी इत्यनेन उक्तं यत् कीव्-नगरस्य अमेरिकनशस्त्रप्रयोगं प्रतिबन्धयितुं वाशिङ्गटनस्य दृष्टिकोणं न परिवर्तितम्, तथा च यदा ब्रिटिश-प्रधानमन्त्री स्टारमरः वाशिङ्गटन-नगरस्य यात्रां समाप्तं करिष्यति तदा मनोवृत्तौ परिवर्तनं न घोषयिष्यति। पूर्वं ज्ञातं यत् ब्रिटिशप्रधानमन्त्री केयर स्टारमरः अमेरिकीराष्ट्रपतिना बाइडेन् इत्यनेन सह १३ सितम्बर् दिनाङ्के वाशिङ्गटननगरे द्विपक्षीयसमागमं करिष्यति। पाश्चात्यमाध्यमानां समाचारानुसारं युक्रेनसेनाविरुद्धं पाश्चात्यदीर्घदूरपर्यन्तं शस्त्राणां उपरि रूसीगहनप्रहारस्य वर्तमानप्रतिबन्धं हृतुं अमेरिकादेशस्य संयुक्तराज्यस्य च नेतारः निर्णयं करिष्यन्ति इति अपेक्षा अस्ति। रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पूर्वं उक्तवान् यत् सम्प्रति नाटो-देशाः न केवलं कीव-देशेन पाश्चात्य-दीर्घदूर-शस्त्राणां सम्भाव्य-उपयोगस्य विषये वाद-विवादं कुर्वन्ति, अपितु वस्तुतः युक्रेन-सङ्घर्षे प्रत्यक्षतया हस्तक्षेपं कर्तुं वा इति निर्णयं कुर्वन्ति |. पुटिन् इत्यनेन अपि उक्तं यत् युक्रेनदेशे सङ्घर्षे पाश्चात्यदेशानां प्रत्यक्षं संलग्नता तस्य चरित्रं मौलिकरूपेण परिवर्तयिष्यति, तस्य अर्थः च भविष्यति यत् ते रूसदेशेन सह युद्धं कुर्वन्ति इति। रूसदेशः स्वस्य कृते यत् त्रासम् अस्ति तस्य आधारेण निर्णयं करिष्यति।

स्रोतः - वित्तीय ए.आइ