समाचारं

स्पेनदेशस्य विदेशमन्त्री कथयति यत् सः प्यालेस्टिनी-इजरायल-समस्यायाः समाधानार्थं "द्विराज्यसमाधानस्य" प्रचारं करिष्यति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मैड्रिड्, १३ सितम्बर् (रिपोर्टरः हू गाकी ज़ी युझी) स्पेनस्य विदेशमन्त्री अल्वारेज् १३ दिनाङ्के मैड्रिड्नगरे अवदत् यत् यूरोपीयसङ्घः, अरबः, इस्लामिकदेशाः च मिलित्वा प्यालेस्टिनीयाः समाधानार्थं "द्विराज्यसमाधानस्य" प्रचारार्थं कार्यं करिष्यन्ति -इजरायल मुद्दा।

तस्मिन् दिने मैड्रिड्-नगरे यूरोपीयसङ्घस्य देशानाम् विदेशमन्त्रिणां "गाजा-विषये अरब-इस्लामिक-सम्पर्कसमूहस्य" च सभा अभवत् । विदेशकार्याणां सुरक्षानीतिविषये यूरोपीयसङ्घस्य उच्चप्रतिनिधिः बोरेल्, अरबलीगस्य महासचिवः घेइट्, इस्लामिकसहकारसङ्गठनस्य महासचिवः ताहा, प्यालेस्टिनीप्रधानमन्त्री मुस्तफा इत्यादयः अस्मिन् सत्रे उपस्थिताः आसन्। कतारादिदेशाः अपि भागं ग्रहीतुं प्रतिनिधिं प्रेषितवन्तः ।

आल्वारेज् इत्यनेन सभायाः पूर्वं आयोजिते पत्रकारसम्मेलने उक्तं यत् विदेशमन्त्रिणां समागमः “द्वराज्यसमाधानस्य” प्रभावी कार्यान्वयनस्य समयसूचीनिर्माणं प्रवर्धयिष्यति। यूरोपीय-अरब-इस्लामिक-देशाः प्यालेस्टिनी-इजरायल-क्षेत्रस्य भविष्यं निर्धारयितुं आगामिषु सप्ताहेषु आयोजितस्य सम्मेलनस्य स्थिति-समन्वयनार्थं सभायां एकेन स्वरेण वदिष्यन्ति |.

अल्वारेज् इत्यनेन उक्तं यत् गाजादेशे युद्धविरामसम्झौतेः तत्कालः आवश्यकता वर्तते, तत्सह, निरुद्धानां कर्मचारिणां तत्क्षणमेव मुक्तिः करणीयम् येन बृहत्प्रमाणेन मानवीयसहायता गाजापट्टिकायां सुचारुतया प्रवेशं कर्तुं शक्नोति। सः अवदत् यत् - "युद्धस्य समाप्तिः यथाशीघ्रं भवितुमर्हति। अस्याः योजनायाः कार्यान्वयनस्य विलम्बस्य कोऽपि बहाना नास्ति। कोटिशो निर्दोषाः नागरिकाः दुःखं प्राप्नुवन्ति।"

अल्वारेज् इत्यनेन प्यालेस्टिनी-इजरायल-शान्तिप्रक्रियायाः प्रवर्धनार्थं संयुक्तराष्ट्रसङ्घस्य परिधिमध्ये यथाशीघ्रं अन्तर्राष्ट्रीयशान्तिसम्मेलनस्य आह्वानमपि कृतम्।

स्पेनदेशः अस्मिन् वर्षे मेमासे प्यालेस्टिनीराज्यस्य मान्यतां घोषितवान्, अस्मिन् वर्षे समाप्तेः पूर्वं प्रथमं द्विपक्षीयं शिखरसम्मेलनं कर्तुं द्वयोः पक्षयोः योजना अस्ति (उपरि)