समाचारं

चीनदेशस्य हुआङ्गशान्-विमानस्थानकं प्रथमवारं दक्षिणकोरियादेशस्य मुआन्-नगरस्य मार्गं उद्घाटयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हेफेई, १३ सितम्बर् (झाओ किआङ्ग, ये जेन्बिन्) १७२ पर्यटकान् वहन् एयरबस् ए३२० विमानं १३ दिनाङ्के २०:४० वादने हुआङ्गशान् विमानस्थानके सुरक्षिततया अवतरत्, दक्षिणकोरियादेशस्य हुआङ्गशान्-मुआन्-मार्गस्य आधिकारिकं उद्घाटनं जातम्। हुआङ्गशान-विमानस्थानकेन मुआन्-नगरं प्रति विमानयानानि उद्घाटितानि ततः परम् एतत् प्रथमवारं अस्ति ।

तस्मिन् रात्रौ हुआङ्गशान् नगरपालिकासर्वकारेण विमानस्थानकस्य एप्रोन् इत्यत्र प्रथमविमानसमारोहः कृतः, हुआङ्गशानविमानस्थानकं च सर्वोच्चशिष्टाचारेन "वाटरगेटसमारोहः" इति स्वागतं कृतम् हुआङ्गशान्-मुआन्-मार्गः कैपिटल एयरलाइन्स् विमानैः संचालितः अस्थायीः प्रत्यक्षः चार्टर्-विमानः अस्ति । अस्मिन् मार्गे विमानं हुआङ्गशान्-नगरात् बीजिंग-समये १५:०० वादने प्रस्थास्यति, पुनरागमनविमानं च स्थानीयसमये १९:२० वादने मुआन्-नगरात् प्रस्थास्यति ।

१४ सितम्बर् दिनाङ्के हुआङ्गशान-विमानस्थानकं सियोलतः हुआङ्गशान्-नगरं प्रति चार्टर्-विमानयानानि अपि कार्यान्वितं करिष्यति, यत्र प्रतिबुधवासरे शनिवासरे च दाएगु-नगरात् हुआङ्गशान्-नगरं प्रति चार्टर्-विमानयानानि भविष्यन्ति;

दक्षिणकोरियादेशः हुआङ्गशान्-नगरस्य मुख्यः विदेशीयपर्यटकानाम् स्रोतः अस्ति । २००५ तमे वर्षे हुआङ्गशान-विमानस्थानकेन प्रथमवारं हुआङ्गशान्-नगरात् दक्षिणकोरिया-देशं प्रति कोरिया-वायु-एशियाना-विमानसेवानां कृते आवधिक-निर्धारित-चार्टर-विमानयानानि उद्घाटितानि । २०११ तमे वर्षे दक्षिणकोरियादेशस्य हुआङ्गशान्-सियोल् इति विमानस्थानकस्य प्रथमः अन्तर्राष्ट्रीयमार्गः कार्यान्वितः अभवत् । २०२० तमस्य वर्षस्य फेब्रुवरी-मासस्य प्रथमदिनात् आरभ्य दक्षिणकोरियादेशं प्रति विमानस्थानकात् विमानयानानि स्थगितानि भविष्यन्ति । (उपरि)