समाचारं

चीनी-जापानी-विशेषज्ञाः चीनीय-आधुनिकीकरणस्य वैश्विक-महत्त्वस्य बहुविध-आयामात् व्याख्यां कुर्वन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनयुवादैनिकस्य ग्राहकसमाचारः (जापानदेशे चीनयुवादैनिकः चीनयुवदैनिकः च संवाददाता जिया यिमेङ्गः) ११ सितम्बर् दिनाङ्के चीनीशैल्या आधुनिकीकरणं विश्वं च - ओसाकानगरे नवचीनस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्मरणार्थं संगोष्ठी आयोजिता। अस्य संगोष्ठ्याः आतिथ्यं ओसाकानगरे चीनस्य महावाणिज्यदूतावासः, चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहस्य एशिया-प्रशांत-सञ्चार-केन्द्रः, समकालीन-चीन-विश्व-संस्थायाः च आयोजितः चीन-जापान-देशयोः राजनेतारः, विशेषज्ञाः, विद्वांसः, मीडिया-प्रतिनिधिः च सहिताः १५० तः अधिकाः जनाः चीनीय-आधुनिकीकरणस्य विश्व-महत्त्वस्य बहु-आयामात् व्याख्यां कर्तुं संगोष्ठ्यां उपस्थिताः आसन्

चीनीशैल्या आधुनिकीकरणस्य ऐतिहासिकावसरस्य साझेदारी

ओसाकानगरे चीनदेशस्य महावाणिज्यदूतः ज़ुए जियानः स्वस्य मुख्यभाषणे चीनगणराज्येन विगत ७५ वर्षेषु कृतानां ऐतिहासिकानाम् उपलब्धीनां समीक्षां कृतवान्। सः दर्शितवान् यत् चीनीयशैल्याः आधुनिकीकरणं विश्वेन सह निकटतया सम्बद्धम् अस्ति, तस्य मार्गः च स्वस्य विकासस्य साक्षात्कारं कुर्वन् वैश्विकविकासाय अधिकान् नूतनान् अवसरान् अपि आनयिष्यति, विश्वशान्तिं च अधिकानि सकारात्मकशक्तिं प्रविशति।

ज़ुए जियानः अवदत् यत् सः आशास्ति यत् जापानं चीनं च आधुनिकीकरणस्य मार्गे सहयात्रिकाः भविष्यन्ति, भेदानाम् आरक्षणं कुर्वन् सामान्यभूमिं अन्वेष्टुं मनोवृत्त्या चीनीयशैल्याः आधुनिकीकरणस्य सामना करिष्यन्ति, "चीनदेशं दृष्ट्वा अन्तः यात्रां कृत्वा" चीनीयशैल्या आधुनिकीकरणं गृह्णन्ति चीन", तथा च मुक्तव्यावहारिकसहकारेण चीनीशैल्या आधुनिकीकरणस्य आनन्दं लभन्ते। , आधुनिकीकरणे नूतना उपलब्धिभिः सह विश्वविकासाय नूतनावकाशान् प्रदातुं चीनेन सह हस्तं सम्मिलितं कुर्वन्तु।

चीन-अन्तर्राष्ट्रीय-प्रकाशन-समूहस्य मुख्यसम्पादकः गाओ अनमिङ्ग् इत्यनेन स्वभाषणे दर्शितं यत् चीन-कम्युनिस्ट-दलस्य २० तमे केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रे चीनीय-शैल्याः आधुनिकीकरणस्य परितः अधिकव्यापकरूपेण गहन-सुधारस्य समग्र-नियोजनस्य वैज्ञानिकरूपेण योजना कृता , एकं खाका आकर्षयति, लक्ष्याणि निर्धारयति, चीनस्य भविष्यस्य सुधारस्य दिशां स्पष्टीकरोति च एतत् विश्वस्य साधारणविकासाय आत्मविश्वासं आशां च आनयति।

अकिरा ताकागिशी इत्यनेन उक्तं यत् जापानदेशस्य सर्वेषां वर्गानां चीनीयशैल्याः आधुनिकीकरणं अधिकं अवगन्तुं सः अपेक्षां करोति तथा च त्रीणि सुझावानि अग्रे स्थापयति यत् प्रथमं चीनीयशैल्याः आधुनिकीकरणस्य विषये अन्तर्राष्ट्रीयसंशोधनं गभीरं कर्तुं सामान्यवैश्विकविकासं च प्रवर्धयतु तथा च विजय-विजय-आर्थिक-व्यापार-सहकार्यं उद्घाटयितुं प्रवर्धयितुं च तृतीयम्, मीडिया-चिन्तन-समूहानां अन्येषां संस्थानां च मध्ये आदान-प्रदानं सहकार्यं च विस्तारयितुं चीन-विषये अवगमनं वर्धयितुं च अस्ति