समाचारं

मम देशस्य सर्वोच्चं कृत्रिममौसमसंशोधननिरीक्षणमञ्चं प्रयोगे स्थापितं भवति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनी विज्ञान-अकादमीयाः वायुमण्डलीय-भौतिकशास्त्र-संस्थायाः कृते संवाददाता ज्ञातवान् यत् ५२८७.७१ मीटर्-उच्चतायां मध्य-कुन्लुन्-पर्वतस्य शिखरस्य कृत्रिम-मौसम-संशोधनस्य, मेघस्य, जल-संसाधनस्य च व्यापकं अवलोकन-प्रणाली-मञ्चं सम्पन्नं कृत्वा उपयोगाय स्थापितं today (13th).

इदं कृत्रिममौसमसंशोधननिरीक्षणमञ्चं बहुतत्त्वीयभूमौसमविज्ञाननिरीक्षणं, ड्रोन उच्च-उच्चतायाः अन्वेषणं, एरोसोल् लिडारपरिचयः, मेघहिमः जलगतिशीलनिरीक्षणम् इत्यादीनां उन्नतप्रणालीनां एकीकरणं करोति, येन सम्पूर्णं एकीकृतं आकाश-भूमिनिरीक्षणजालं निर्माति मेघगतिशीलतां सटीकरूपेण गृहीतुं, कृत्रिमवृष्टि-हिम-वर्धन-सञ्चालनस्य अनुकूलनार्थं, जलवायुपरिवर्तनस्य प्रभावस्य आकलनाय, चरम-वातावरणेषु पारिस्थितिकीतन्त्र-अनुकूलन-रणनीतयः अन्वेष्टुं च नूतनानां प्रौद्योगिकीनां श्रृङ्खलायाः उपयोगः कर्तुं शक्यते अस्य मञ्चस्य उपयोगे स्थापितं जलसंसाधनसुरक्षा, कृषिसिञ्चनं, आपदानिवारणं, अस्मिन् क्षेत्रे न्यूनीकरणाय च महत् महत्त्वं वर्तते, तथा च वैश्विकजलवायुपरिवर्तनसंशोधनस्य पारिस्थितिकपर्यावरणसंरक्षणस्य च महत्त्वपूर्णं समर्थनं प्रदाति

चीनी विज्ञान अकादमीयाः वायुमण्डलीयभौतिकशास्त्रसंस्थायाः सहायकसंशोधकः ली चाओफन् इत्यनेन उक्तं यत् वायव्यक्षेत्रे चरममौसमस्य जलवायुघटनानां च अधिकाधिकं भवति, तथा च कुन्लुन् पर्वतः सम्पूर्णतया जलवाष्पपरिवहनस्य प्रमुखः क्षेत्रः अस्ति पश्चिममेखला । अवलोकनमञ्चस्य स्थापनायाः कारणात् किङ्घाई-तिब्बतपठारस्य सम्पूर्णे उत्तरीयप्रवणे मौसमस्य जलवायुनिरीक्षणस्य च सूचनाः प्रभावीरूपेण एकत्रितुं शक्यन्ते, पठारस्य सम्पूर्णे उत्तरीयप्रवणे विशेषतः कुन्लुन् पर्वतस्य केषुचित् मौसमनिरीक्षणेषु अन्तरालं पूरयितुं शक्यते, तथा च अस्माकं देशस्य पठारस्य सम्पूर्णस्य उत्तरप्रवणस्य व्यवस्थितरूपेण विकासे सहायतां करोति मौसमस्य जलवायुपरिवर्तनस्य च विषये अनुसन्धानम्।

(सीसीटीवी संवाददाता शुआइ जुन्क्वान् तथा चू एर्जिया)