समाचारं

बीजिंग, तियानजिन्, हेबेई च संयुक्तरूपेण मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च अवकाशदिनेषु बाजारमूल्यव्यवहारस्य नियमनार्थं स्मरणपत्राणि चेतावनीश्च जारीयन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

cctv beijing news on september 14 (reporter pang ting) 2024 तमे वर्षे मध्यशरदमहोत्सवस्य राष्ट्रियदिवसस्य च "द्विगुणमहोत्सवः" समीपं गच्छन्ति यत् उत्सवबाजारस्य मूल्यक्रमं निर्वाहयितुम् उपभोक्तृणां वैधाधिकारस्य हितस्य च रक्षणार्थं। तथा च उत्तमं उत्सवबाजारवातावरणं निर्मातुं, बीजिंग, तियानजिन् तथा हेबेई इत्यत्र मार्केट् नियामकप्राधिकारिणः संयुक्तरूपेण "बीजिंग, तियानजिन् तथा हेबेई इत्यत्र मध्यशरदमहोत्सवस्य तथा राष्ट्रियदिवसमहोत्सवस्य समये मार्केटमूल्यव्यवहारस्य नियमनस्य स्मरणं चेतावनी च" जारीकृतवन्तः।

बीजिंग, तियानजिन्, हेबेई च देशेषु बाजारनियामकप्राधिकारिभिः एतत् बोधितं यत् सर्वेषां व्यावसायिकसंस्थानां चीनगणराज्यस्य मूल्यकानूनस्य, स्पष्टतया चिह्नितमूल्यानां प्रावधानानाम्, मूल्यधोखाधडानां निषेधस्य च प्रावधानानाम्, प्रचारव्यवहारस्य नियन्त्रणस्य अन्तरिमप्रावधानानाम् इत्यादीनां सख्यं पालनम् अवश्यं कर्तव्यम् मूल्यकायदानानि, विनियमाः, तत्सम्बद्धानि नीतयः च, तथा च प्रभावीरूपेण मूल्यस्वानुशासनं सुदृढं कुर्वन्तु, सामाजिकदायित्वं सक्रियरूपेण निर्वहन्ति, निष्पक्षता, वैधानिकता, ईमानदारी, विश्वसनीयता च इति सिद्धान्तानां अनुसरणं कुर्वन्ति, कानूनानुसारं निष्ठया च कार्यं कुर्वन्ति, सचेतनतया च उत्तमं विपण्यमूल्यं निर्वाहयन्ति आदेशः।

सर्वाणि व्यापारिकसंस्थानि मूल्यानि कानूनानुसारं स्पष्टतया चिह्नितव्याः यदा ते मालविक्रयणं कुर्वन्ति तथा च सेवां प्रदास्यन्ति तदा ते मूल्यानि स्पष्टतया चिह्नितव्याः यथा ते सत्यानि समीचीनानि च सन्ति, मालस्य लेबलानि संरेखितानि सन्ति तथा च यदा मूल्येषु परिवर्तनं भवति , ते समये समायोजनं करिष्यन्ति तथा च चिह्नितमूल्यस्य अतिरिक्तं अतिरिक्तमूल्येन मालस्य विक्रयं न करिष्यन्ति अनिर्दिष्टशुल्कं न गृहीतुं शक्यते।

उपभोक्तृणां अन्यव्यापारसञ्चालकानां वा तेषां सह व्यवहारं कर्तुं प्रेरयितुं सर्वाणि व्यावसायिकसंस्थानि मिथ्या वा भ्रामकमूल्यनिर्धारणपद्धतीनां उपयोगं न करिष्यन्ति। मूल्य-धोखाधड़ी यथा न्यूनमूल्येन धोखाधड़ी तथा उच्चमूल्य-निपटानम्; मालवस्तूनाम् सेवानां वा मूल्यवृद्धिं प्रवर्धयितुं मूल्यवृद्धिसूचनाः निर्मातुं प्रसारयितुं वा न अनुमतम् ।

बीजिंग, तियानजिन्, हेबेई इत्यादीनां विपण्यनिरीक्षणविभागैः स्मरणं कृतं यत् ये संचालकाः आजीविकायाः ​​वस्तूनाम् व्यापारं कुर्वन्ति यथा धान्यं, तैलं, मांसं, अण्डानि, शाकानि, दुग्धं, औषधानि च तेषां सामाजिकदायित्वं सक्रियरूपेण निर्वहन्ति, तेषां संग्रहणं, निर्माणं, प्रसारणं च कर्तुं अनुमतिः नास्ति मूल्यवृद्धिसूचना, मूल्यवर्धनं वा चालयति। मूनकेकस्य अन्येषां च मध्यशरदमहोत्सवस्य ऋतुवस्तूनाम् संचालकाः कानूनानुसारं स्वस्य स्वतन्त्रमूल्यनिर्धारणाधिकारस्य प्रयोगं कर्तुं, मूल्यानि यथोचितरूपेण निर्धारयितुं, स्पष्टतया चिह्नितमूल्यानां व्यवहारस्य मानकीकरणे च ध्यानं दातव्यम् अमूल्यं मालम्, अस्पष्टचिह्नानि, दुर्संरेखितानि मालवाहकलेबलानि इत्यादीनि घटनानि परिहरितुं आवश्यकम् ।