समाचारं

एप्पल्-हुवावे-योः “सङ्घर्ष”-नवीन-प्रक्षेपणानि विदेशेषु ध्यानं आकर्षयन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, न्यूयॉर्क, सितम्बर १२ (रिपोर्टरः तान जिंगजिंग) अस्मिन् सप्ताहे एप्पल् तथा हुवावे इत्येतयोः नवीनतमं नवीनं उत्पादं प्रक्षेपणार्थं नूतनं उत्पादप्रक्षेपणसम्मेलनं कृतम्। चीन-अमेरिका-देशयोः उच्चप्रौद्योगिकी-कम्पनीद्वयं नूतनानां प्रौद्योगिकीनां प्रक्षेपणार्थं "टकराव" अभवत्, येन प्रौद्योगिकी-समुदायस्य, अन्तर्राष्ट्रीय-जनमतस्य च ध्यानं आकृष्टम् अस्ति चीनीय-प्रौद्योगिकी-कम्पनीनां नवीनता-क्षमतायाः कारणात् उष्ण-चर्चा उत्पन्ना अस्ति
एप्पल् इत्यनेन स्मार्टफोनस्य iphone 16 श्रृङ्खला, apple watch इत्यादीनि नूतनानि उत्पादनानि प्रदर्शितानि। हुवावे इत्यनेन विश्वस्य प्रथमः त्रि-तहः स्क्रीन-मोबाईल्-फोनः विमोचितः, यत्र हिन्ज्-प्रणाली, स्क्रीन-बण्डिंग् इत्यादिषु पक्षेषु अनेकाः प्रौद्योगिकी-सफलताः प्राप्ताः केचन माध्यमाः स्वप्रतिवेदनेषु द्वयोः कम्पनीयोः विकासस्य स्थितिः, नूतनानां उत्पादानाम् च तुलनां कृतवन्तः ।
१० सितम्बर् दिनाङ्के हुवावे इत्यनेन नूतनं mate xt master इति श्रृङ्खला प्रदर्शितम् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी रिपोर्टर लिआङ्ग जूअमेरिकन "क्वार्ट्ज" वित्तीयजालस्थले लेखः लिखितः यत् गतवर्षस्य अगस्तमासे huawei इत्यनेन चीनीयविपण्ये apple इत्यस्मात् उत्तमं प्रदर्शनं कृतम् यतः सः स्वस्य mate 60 pro इति स्मार्टफोनश्रृङ्खलां विमोचितवान्। अस्मिन् वर्षे एप्रिलमासे हुवावे इत्यनेन चतुर्थत्रैमासिकं यावत् तस्य लाभः वर्धितः इति ज्ञापितम्, येन अमेरिकीप्रतिबन्धानां दबावस्य च अधीनं हुवावे इत्यस्य लचीलतां प्रकाशितवती
"अपरपक्षे एप्पल्-कम्पन्योः iphone-विक्रयः तस्मिन् एव काले १९% न्यूनः अभवत्, यत् २०२० तमस्य वर्षस्य कोविड्-१९-महामारीयाः अनन्तरं चीन-विपण्ये एप्पल्-कम्पनीयाः सर्वाधिकं दुर्गतिः अस्ति । अस्मिन् वर्षे प्रथमत्रिमासे एप्पल्-कम्पन्योः चीनीय-स्मार्टफोन-विपण्ये भागः अभवत् fall from 19.7% to 15.7% "हुवावे इत्यादिभिः स्थानीयैः चीनीयस्मार्टफोननिर्मातृभिः घोरप्रतिस्पर्धायाः सामना कृत्वा एप्पल् इत्यनेन चीनीयविपण्ये केषाञ्चन मॉडल्-मूल्यानि न्यूनीकर्तुं प्रवृत्ताः सन्ति" इति प्रतिवेदने उक्तम्
अमेरिकादेशस्य कैलिफोर्निया-देशस्य क्युपर्टिनो-नगरे ९ सितम्बर्-दिनाङ्के एप्पल्-संस्थायाः नूतन-उत्पाद-प्रक्षेपण-सम्मेलनस्य अनन्तरं जनाः नूतनानां उत्पादानाम् अनुभवं कुर्वन्ति । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो डोंग ज़ुडोङ्ग)अमेरिकी उपभोक्तृसमाचार एण्ड् बिजनेस चैनल् (cnbc) इत्यनेन ज्ञापितं यत् २०१९ तमे वर्षे अमेरिकादेशेन चीनीयप्रौद्योगिकीकम्पनीषु प्रतिबन्धाः स्थापिताः ततः परं हुवावे इत्यस्य महती हानिः अभवत्, अधुना सः स्मार्टफोनक्षेत्रे सशक्तं पुनरागमनं करोति। हुवावे इत्यादयः चीनदेशस्य स्मार्टफोनकम्पनयः पूर्वमेव फोल्डेबल-फोनानि विक्रयन्ति, परन्तु एप्पल्-कम्पनी अद्यापि अस्मिन् क्षेत्रे प्रवेशं न कृतवान् ।
सुप्रसिद्धा प्रौद्योगिकीबाजारविश्लेषणकम्पनी canalis consulting इत्यस्य शोधप्रबन्धिका amber liu इत्यनेन मीडियासमूहेभ्यः उक्तं यत् huawei तथा apple इत्यनेन समानसमये नूतनानां उत्पादानाम् प्रक्षेपणं चीनस्य उच्चस्तरीयविपण्ये प्रतिस्पर्धायाः नूतनतरङ्गस्य आरम्भः भवति . प्रतियोगितायाः प्रमुखक्षेत्रेषु उच्चस्तरीयाः उत्पादाः, सॉफ्टवेयरक्षमता, कृत्रिमबुद्धिनियोजनं च अन्तर्भवति । हुवावे इत्यस्य द्रुतगतिना पुनर्प्राप्तिः चीनीयविपण्ये एप्पल्-कम्पन्योः प्रदर्शनं "प्रत्यक्षतया आव्हानं करोति" । चीनदेशः एप्पल्-संस्थायाः विश्वे द्वितीयः बृहत्तमः विपण्यः अस्ति, यत्र तस्य वैश्विक-प्रवाहस्य २०% अधिकं भागः अस्ति ।
केनारिस् कन्सल्टिङ्ग् इत्यनेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे द्वितीयत्रिमासे एप्पल् चीनविपण्ये मालवाहनस्य दृष्ट्या शीर्षपञ्चभ्यः बहिः निपीडितः, तस्य क्रमाङ्कनं च षष्ठस्थानं यावत् न्यूनीकृतम्। प्रथमवारं चीनदेशस्य घरेलुमोबाइलफोनब्राण्ड्-संस्थाभिः शीर्षपञ्चस्थानानि सन्ति ।
अमेरिकनजालकम्पनी america online (aol) इत्यनेन "एप्पल् इत्यस्य चीनीयप्रतियोगी हुवावे इत्यनेन iphone 16 इत्यस्य लाइमलाइट् चोर्यते" इति शीर्षकेण लेखः लिखितः, तत्र उक्तं यत् प्रत्येकं शरदऋतौ यदा एप्पल् नूतनं iphone इत्येतत् विमोचयति तदा स्मार्टफोनक्षेत्रे सः निरपेक्षः प्रबलः खिलाडी भवति। परन्तु अस्मिन् वर्षे चीनदेशे तस्य एकः बृहत्तमः प्रतियोगी हुवावे “स्क्रिप्ट् पुनः लिखितुं” परिश्रमं कुर्वन् अस्ति ।
सीएनएन-संस्थायाः सूचना अस्ति यत् पूर्व-अमेरिका-प्रतिबन्धैः तस्मिन् समये हुवावे-स्मार्टफोन-विकासे महती आघातः अभवत्, परन्तु अधुना हुवावे-इत्यनेन पुनः "शिखरं प्रति प्रत्यागतम्", नूतनव्यापारेषु अपि प्रविशति गतवर्षे हुवावे इत्यनेन टेस्ला मॉडल् एस इत्यनेन सह स्पर्धां कर्तुं विद्युत्कारः प्रदर्शितः । कृत्रिमबुद्धेः विकासे अपि हुवावे इत्यस्य महती महत्त्वाकांक्षा अस्ति ।
चीनीय-अमेरिकन-कम्पनीद्वयेन प्रकाशितानि नवीनतम-उत्पादाः केषाञ्चन मीडिया-उद्योग-अन्तर्गतानां टिप्पणीं अपि आकर्षितवन्तः । भारतीयवार्ताजालस्थले "business today" इति लिखितम् यत् यद्यपि एप्पल् इत्यस्य iphone 16 श्रृङ्खलायां किञ्चित् सुधारः अस्ति तथापि पूर्वपीढीयाः तुलने तस्मिन् किमपि प्रमुखं परिवर्तनं न प्रवर्तते। तस्य विपरीतम् हुवावे इत्यस्य नूतनः फोल्डेबल-फोनः अभूतपूर्वं डिजाइनं, अनेकानि उच्च-प्रौद्योगिकी-विशेषतानि च प्रददाति । हुवावे इत्यनेन सर्वदा तन्तुपट्टिकायाः ​​मोबाईलफोनविपण्ये महत् महत्त्वं दत्तम्, अस्मिन् समये विमोचिताः नूतनाः उत्पादाः तस्य स्थितिं अधिकं सुदृढां कुर्वन्ति
रायटर्-पत्रिकायाः ​​समाचारः अस्ति यत् एप्पल्-संस्थायाः नवीनतमः iphone 16-इत्यस्य विमोचनं निवेशकान् उत्तेजितुं असफलम् अभवत् यतोहि नूतन-उत्पादस्य बहुप्रतीक्षितानि कृत्रिम-बुद्धि-विशेषतानि अद्यापि परीक्षण-मोड्-मध्ये सन्ति हुवावे इत्यनेन वैश्विकस्मार्टफोनविपण्ये वर्चस्वस्य युद्धे स्वस्य प्रयत्नाः निरन्तरं वर्धयन् उद्योगस्य प्रथमः त्रि-तहः स्क्रीन-मोबाइल-फोनः प्रक्षेपितः अस्ति
प्रौद्योगिकीसमाचारजालस्थलस्य technology.org इत्यस्य लेखेन सूचितं यत् तन्तुयुक्तपर्दे मोबाईलफोनस्य उदयः स्मार्टफोनस्क्रीनस्य अधिकलचीलतां अधिकं नवीनं च रूपेण उपभोक्तृणां अधिकानि अपेक्षां प्रतिबिम्बयति। हुवावे इत्यस्य त्रिगुणित-स्क्रीन्-फोनः mate xt इत्यादीनि उपकरणानि कार्यक्षमतायाः सौन्दर्यशास्त्रस्य च संलयनं प्रदर्शयन्ति, यत् स्मार्टफोन-डिजाइनस्य भविष्यस्य दिशा अस्ति तस्मिन् एव काले कृत्रिमबुद्धिप्रौद्योगिक्याः गहनं एकीकरणं भविष्यस्य स्मार्टफोनप्रौद्योगिक्याः नवीनतायाः अपि महत्त्वपूर्णा प्रवृत्तिः अस्ति । mate xt इत्यस्मिन् समाहितं प्रमुखं कृत्रिमबुद्धिप्रौद्योगिकी न केवलं उपयोक्तृअनुभवं सुधारयितुं शक्नोति, अपितु उपयोक्तृणां कृत्रिमबुद्धिप्रौद्योगिक्याः च मध्ये अन्तरक्रियायां क्रान्तिं अपि कर्तुं शक्नोति।
प्रतिवेदन/प्रतिक्रिया