समाचारं

रूसस्य रक्षाउपमन्त्री : एशिया-प्रशांत-देशे नाटो-देशानां सैन्य-उपस्थितिं सुदृढं करणं खतरनाकं प्रवृत्तिः अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, १३ सितम्बर् (हुआङ्ग युकिन्, ज़ी यान्बिङ्ग्) रूसस्य उपरक्षामन्त्री फोमिन् १३ तमे दिनाङ्के बीजिंग-जियाङ्गशान्-मञ्चे ११ तमे दिनाङ्के उक्तवान् यत् एशिया-प्रशांतक्षेत्रे नाटो-देशानां सैन्य-उपस्थितिं सुदृढां कृत्वा सैन्य-कार्यक्रमाः, संघर्षाः च स्थानान्तरिताः भविष्यन्ति | to एशिया-प्रशान्तक्षेत्रे एषा खतरनाका प्रवृत्तिः अस्ति ।
तस्मिन् एव दिने बीजिंगनगरे ११ तमे बीजिंग-जियाङ्गशान्-मञ्चस्य उद्घाटनं जातम् । फोमिन् मञ्चे दर्शितवान् यत् चीनदेशः रूसस्य प्रमुखेषु अन्तर्राष्ट्रीयसाझेदारेषु अन्यतमः अस्ति समानतायाः परस्परसम्मानस्य च आधारेण प्रतिमानम्।
फोमिन् इत्यनेन उक्तं यत् एशिया-प्रशांतक्षेत्रे "स्वतन्त्रं" "मुक्तं" च स्थानं स्थापयितुं अमेरिका-देशाः पाश्चात्त्यदेशाः च नाटो-सदृशं सैन्यगठबन्धनं स्थापयितुं प्रयतन्ते। अस्य एकं विशिष्टं उदाहरणं अस्ति अमेरिका-यूके-ऑस्ट्रेलिया-त्रिपक्षीयसुरक्षासाझेदारी (aukus) अस्य लक्ष्यं शस्त्रदौडं उत्तेजितुं, एशिया-प्रशांतक्षेत्रे नाटो-देशानां सैन्य-उपस्थितिं सुदृढं कर्तुं, सैन्य-स्थानांतरणं च कर्तुं समूहेषु विभक्तुं च अस्ति एशिया-प्रशांतक्षेत्रं प्रति परिचालनं द्वन्द्वं च this is a dangerous trend.
युक्रेन-संकटस्य विषये वदन् फोमिन् अवदत् यत् रूस-देशं वार्तायां बाध्यं कर्तुं नाटो-संस्था युक्रेन-देशे सैनिकं प्रेषयितुं योजनां करोति इति । एषः अतीव खतरनाकः "क्रीडा" अस्ति यत् परमाणुशक्तयः मध्ये प्रत्यक्षसैन्यसङ्घर्षं जनयितुं शक्नोति । अस्माभिः अवलोकितं यत् अमेरिकादेशः स्वस्य परमाणुसिद्धान्तस्य नूतनसंस्करणस्य सक्रियरूपेण अध्ययनं कुर्वन् अस्ति, यस्मिन् परमाणुशस्त्रस्य उपयोगस्य सीमा बहु न्यूनीकृता भवितुम् अर्हति (उपरि)
प्रतिवेदन/प्रतिक्रिया