समाचारं

फू हुआ रूसस्य राष्ट्रपतिपक्षस्य प्रेससचिवः दिमित्री पेस्कोवः, रोसियस्कागजेटाराष्ट्रपतिः नेगोइत्सा च सह मिलितवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, १३ सितम्बर (रिपोर्टर लियू काई हुआन्घे) रूसस्य भ्रमणं कुर्वन् सिन्हुआ न्यूज एजेन्सी अध्यक्षः फू हुआ क्रमशः रूसीराष्ट्रपतिप्रेससचिवः दिमित्री पेस्कोवः, रोसियस्कायागजेटाराष्ट्रपतिः नेगोइत्सा च क्रमशः मास्कोनगरे १३ दिनाङ्के मिलितवान्।
१३ सितम्बर् दिनाङ्के रूसस्य राजधानी मास्कोनगरे सिन्हुआ न्यूज एजेन्सी अध्यक्षः फू हुआ रूसस्य राष्ट्रपतिस्य प्रेससचिवस्य पेस्कोव् इत्यनेन सह मिलितवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर बाई ज़ुएकी इत्यस्य चित्रम्
पेस्कोव इत्यनेन सह स्वस्य समागमे फू हुआ इत्यनेन उक्तं यत् चीनस्य राष्ट्रियसमाचारसंस्थारूपेण सिन्हुआ न्यूज एजेन्सी चीन-रूस-सम्बन्धानां निरन्तर-स्वस्थ-विकासाय सकारात्मकं जनमत-वातावरणं निर्मातुं सदैव प्रतिबद्धा अस्ति। वर्षेषु सिन्हुआ न्यूज एजेन्सी तथा रूसी मुख्यधारामाध्यमाः सक्रियरूपेण बहुक्षेत्रेषु व्यावहारिकं मैत्रीपूर्णं च सहकार्यं कृतवन्तः, चीन-रूस-सम्बन्धानां स्थिरतां दीर्घकालीनविकासं च प्रवर्धयितुं अद्वितीयां भूमिकां निर्वहन्ति। सिन्हुआ न्यूज एजेन्सी रूसीमीडियासाझेदारैः सह मैत्रीपूर्णं आदानप्रदानं निरन्तरं सुदृढं करिष्यति तथा च काजान्नगरे ब्रिक्सनेतृणां शिखरसम्मेलनस्य विषये सक्रियरूपेण पूर्णतया च प्रतिवेदनं करिष्यति।
१३ सितम्बर् दिनाङ्के रूसस्य राजधानी मास्कोनगरे सिन्हुआ न्यूज एजेन्सी इत्यस्य अध्यक्षः फू हुआ रोसिया गजेटा इत्यस्य अध्यक्षेन नेगोइत्सा इत्यनेन सह मिलितवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर बाई ज़ुएकी इत्यस्य चित्रम्
नेगोइत्सा इत्यनेन सह मिलनकाले फू हुआ इत्यनेन उक्तं यत् रोसिया गजेटा सिन्हुआ न्यूज एजेन्सी इत्यस्य पुरातनमित्रः अस्ति, सिन्हुआ न्यूज एजेन्सी इत्यनेन रोसिया गजेटा इत्यनेन सह मैत्रीपूर्णसम्बन्धस्य मूल्यं सर्वदा एव दत्तम्। २०२४ तमे वर्षे चीन-रूसयोः मध्ये कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति सिन्हुआ न्यूज एजेन्सी समाचारविनिमयस्य तथा मीडिया कृत्रिमगुप्तचरानुप्रयोगस्य क्षेत्रेषु रोसिया गजेटा इत्यनेन सह सहकार्यं निरन्तरं विकसितुं गहनं च कर्तुं इच्छति।
पेस्कोवः रूसीराष्ट्रपतिसूचनाब्यूरो रूसीमाध्यमेन च सह सम्बन्धविकासे सिन्हुआ न्यूज एजेन्सी इत्यस्य दीर्घकालीनरूपेण बलं दत्तस्य प्रशंसाम् अकरोत्। सः अवदत् यत् द्वयोः देशयोः मध्ये सम्बन्धस्य विकासाय, जन-जन-आदान-प्रदानस्य च प्रवर्धनाय पत्रकारितायाः क्षेत्रे सहकार्यं अतीव महत्त्वपूर्णम् अस्ति। रूसः रूसी मुख्यधारामाध्यमानां समर्थनं करोति, प्रोत्साहयति च यत् ते सिन्हुआ न्यूज एजेन्सी इत्यनेन सह निरन्तरं उत्तमं सहकार्यं कुर्वन्तु।
नेगोइका इत्यनेन फू हुआ इत्यस्य भ्रमणस्य हार्दिकं स्वागतं कृतम् । सः अवदत् यत् रोसिया गजेटा तथा सिन्हुआ न्यूज एजेन्सी इत्येतयोः सहकारसम्बन्धः नित्यं स्थायित्वं वर्तते तथा च सः द्वयोः पक्षयोः व्यावहारिकसहकार्यं अधिकं प्रवर्धयितुं इच्छुकः अस्ति।
प्रतिवेदन/प्रतिक्रिया