समाचारं

"चीनदेशेन सह निकटतया सहकार्यं कुर्वन्तु" - नाइजीरियादेशस्य विदेशमन्त्री युसुफ तुगरेन सह साक्षात्कारः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

“चीन-देशेन सह निकटतया सहकार्यं करणं” (चीन-आफ्रिका-सहकारः नवीनयुगे·उच्च-अन्त-साक्षात्कारः)

——नाइजीरियादेशस्य विदेशमन्त्री युसुफ तुगरेन सह साक्षात्कारः

अद्यैव चीन-नाइजीरिया-देशयोः राष्ट्रप्रमुखैः सर्वसम्मत्या चीन-नाइजीरिया-सम्बन्धं व्यापक-रणनीतिक-साझेदारी-रूपेण उन्नयनं कृत्वा साझा-भविष्यस्य उच्च-स्तरीय-चीन-नाइजीरिया-समुदायस्य निर्माणं कर्तुं निर्णयः कृतः |. नाइजीरियादेशस्य विदेशमन्त्री यूसुफ तुगरः पत्रकारैः सह साक्षात्कारे अवदत् यत् नाइजीरिया-चीन-सम्बन्धेषु सुधारः अधिकक्षेत्रेषु द्वयोः देशयोः दीर्घकालीनस्य गहनतया च सहकार्यस्य सूचकः अस्ति।

नाइजीरियादेशः आफ्रिकादेशस्य प्रमुखा अर्थव्यवस्था अस्ति तथा च चीनस्य तृतीयः बृहत्तमः व्यापारिकः भागीदारः अस्ति तथा च आफ्रिकादेशे मुख्यनिवेशस्थलः अस्ति । द्वयोः देशयोः मध्ये द्विपक्षीय आर्थिकव्यापारसहकार्यस्य फलप्रदं परिणामः प्राप्तः । तुगरः अवदत् यत् नाइजीरियादेशेन चीनदेशेन सह मूंगफली, तिल इत्यादीनां कृषिजन्यपदार्थानाम् व्यापारः आरब्धः। भविष्ये नाइजीरियादेशः चीनदेशश्च अनेकक्षेत्रेषु अधिकं सहकार्यं कर्तुं शक्नुवन्ति, यथा प्राकृतिकगैसपाइपलाइन्, लघुरेल, रेलमार्ग, फाइबर ऑप्टिककेबल इत्यादीनां प्रमुखमूलसंरचनानां निर्माणम् यथा यथा युवानां जनसंख्या वर्धते तथा तथा नाइजीरियादेशः महत्त्वपूर्णं विद्युत्वाहनविपण्यं भविष्यति इति अपेक्षा अस्ति, नाइजीरियादेशः अपि अस्मिन् क्षेत्रे चीनदेशेन सह सहकार्यं अधिकं गभीरं कर्तुं प्रतीक्षते।

तुगरः अवदत् यत् आधारभूतसंरचनानिर्माणं विकासस्य प्रवर्धनार्थं महत्त्वपूर्णं समर्थनम् अस्ति, रोजगारसृजनं कर्तुं शक्नोति, व्यावसायिकवातावरणं सुधारयितुम्, औद्योगिक-आपूर्ति-शृङ्खलानां च उन्नयनार्थं अपि महत् महत्त्वं वर्तते। राष्ट्रियविकासं प्राप्तुं नाइजीरियादेशे मार्गाः, रेलमार्गाः, विद्युत्जालम्, फाइबर ऑप्टिककेबल् इत्यादीनां आधारभूतसंरचनानां निर्माणस्य आवश्यकता वर्तते । चीनदेशः नाइजीरियादेशः आधारभूतसंरचनानां सुधारणे क्षेत्रीयसंपर्कस्य प्रवर्धनार्थं च समर्थनं करोति, यत् आफ्रिकामहाद्वीपीयमुक्तव्यापारक्षेत्रस्य निर्माणे सहायकं भविष्यति । "नाइजीरियादेशः चीनस्य दरिद्रतानिवारणस्य अनुभवात् शिक्षितुं इच्छति, अग्रे विकासं प्राप्तुं चीनेन सह अधिकं निकटतया सहकार्यं कर्तुं आशास्ति।"

तुगरस्य मतं यत् नाइजीरिया-चीन-देशयोः अपि कृत्रिमबुद्धेः क्षेत्रे सहकार्यस्य महती सम्भावना वर्तते । नाइजीरियादेशे सॉफ्टवेयर-इञ्जिनीयरानाम् एकः विशालः दलः, कुशल-बैङ्क-निपटान-प्रणाली च अस्ति, या वित्तीय-प्रौद्योगिक्याः विकासाय ठोस-आधारं प्रदाति, अस्मिन् क्षेत्रे द्वयोः देशयोः सहकार्यं सुदृढं कर्तुं शक्यते

चीन-आफ्रिका-देशयोः प्रतिनिधित्वं कृतं वैश्विकं दक्षिणं प्रफुल्लितं वर्तते, तस्य विश्व-इतिहासस्य क्रमे गहनः प्रभावः अस्ति । तुगरः अवदत् यत् नाइजीरिया-चीन-देशौ वैश्विकदक्षिणस्य देशौ स्तः, साधारणहिताः आकांक्षाः च साझाः सन्ति । नाइजीरियादेशः ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं आशास्ति । वैश्विकदक्षिणे देशानाम् स्वराः श्रोतव्याः इति सः मन्यते । नाइजीरियादेशः वैश्विकदक्षिणस्य देशान् अन्तर्राष्ट्रीयसमुदाये वक्तुं सक्रियरूपेण प्रवर्धयति तथा च विभिन्नदेशानां आवश्यकतानां उत्तमरीत्या पूर्तये वैश्विकशासनस्य उन्नयनस्य वकालतम् करोति।

तुगरः अवदत् यत् नाइजीरियादेशः चीनदेशश्च संस्कृतिशिक्षाक्षेत्रेषु आदानप्रदानं साझेदारी च सुदृढं कर्तुं शक्नुवन्ति। चीनदेशस्य बहवः छात्राः हौसाभाषां शिक्षन्ति, बहवः नाइजीरियादेशस्य छात्राः चीनदेशे पठन्ति । अपेक्षा अस्ति यत् अधिकाः छात्राः परस्परं देशेषु अध्ययनं करिष्यन्ति, द्वयोः जनयोः मध्ये अवगमनं मैत्रीं च वर्धयिष्यन्ति, द्विपक्षीयसम्बन्धविकासे च योगदानं दास्यन्ति।

ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददाता ली मेङ्गः, लियू कैयुः च

"जनदैनिक" (पृष्ठ १७, सितम्बर १३, २०२४)

प्रतिवेदन/प्रतिक्रिया