समाचारं

अमेरिकीमाध्यमाः : जापानदेशस्य सर्वे वर्गाः अमेरिकादेशं चेतयन्ति यत् "सहयोगिनां विश्वासं न क्षीणं करोतु" इति।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तःअमेरिकी उपभोक्तृसमाचारस्य व्यापारचैनलस्य च जालपुटे ११ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं जापानी इस्पातकम्पन्योः यू.एस. जापानीव्यापारसमुदायः मन्यते यत् एषः एव प्रभावः निर्वाचनवर्षस्य राजनीतिः।
एतत् कदमः जापानदेशेन सह सम्बन्धं सुदृढं कर्तुं अमेरिकादेशस्य प्रयत्नाः प्रभावितं कर्तुं शक्नोति इति समाचाराः मन्यन्ते । एशिया-प्रशांतक्षेत्रे विश्वे च चीनस्य वर्धमानस्य प्रभावस्य प्रतिकारार्थं साहाय्यं कर्तुं जापानदेशः अमेरिकादेशस्य महत्त्वपूर्णः मित्रराष्ट्रः अस्ति । वाशिङ्गटनं टोक्यो-नगरं निर्यातनियन्त्रणेषु अमेरिका-देशेन सह सङ्गतिं कर्तुं अपि आग्रहं कुर्वन् अस्ति यत् चीनस्य उन्नत-अर्धचालक-उत्पादनस्य क्षमतां सीमितं करिष्यति ।
टेम्पल् विश्वविद्यालयस्य जापानस्य इतिहासस्य एशिया-अध्ययनस्य च प्राध्यापकः जेफ् किङ्ग्स्टन् इत्यनेन उक्तं यत् अधिग्रहणस्य विरोधः "वाशिङ्गटनस्य आर्थिकविषयेषु राजनीतिकरणे चीनस्य समानं अप्रियं व्यवहारं जापानं प्राप्नोति। परन्तु जापान "वयं अमेरिकी-देशस्य विवर्तनानां अभ्यस्ताः स्मः। राष्ट्रपतिपदस्य अभियानं कृत्वा अवगच्छन्ति यत् डेमोक्रेट्-दलस्य सदस्याः रस्ट् बेल्ट् मतदाताभिः सह स्वस्य अनुग्रहं कर्तुम् इच्छन्ति।"
प्रतिवेदने उक्तं यत् जापानस्य पूर्वरक्षामन्त्री शिगेरु इशिबा लिबरल् डेमोक्रेटिक पार्टी राष्ट्रपतिनिर्वाचने अग्रणीः अस्ति। गतसप्ताहे साक्षात्कारे सः अवदत् यत् जापान-स्टील-सम्बद्धं अमेरिकी-वक्तव्यं "अति-विक्षोभजनकम्" अस्ति, "तस्य मित्रराष्ट्रानां विश्वासं क्षीणं कर्तुं शक्नोति" इति ।
अन्यः अभ्यर्थी डिजिटलमन्त्री तारो कोनोः अवदत् यत् सः "कदापि न कल्पितवान्" यत् अधिग्रहणेन अमेरिकीराष्ट्रीयसुरक्षाचिन्ता उत्पद्यन्ते तथा च यदि सः प्रधानमन्त्री भवति तर्हि व्हाइट हाउस् इत्यनेन सह एषः विषयः उत्थापयिष्यति इति।
जापानदेशे अमेरिकीराजदूतः रहम इमैनुएलः एकदा अवदत् यत् अमेरिकी-जापान-सम्बन्धः "गहनः, समृद्धः, दृढः च अस्ति, अतः सः कस्यापि वाणिज्यिकव्यवहारेन प्रभावितः न भवितुम् अर्हति" इति
यदि यू.एस.स्टीलस्य अधिग्रहणं विफलं भवति तर्हि जापान स्टीलस्य विस्तारयोजनासु महत् आघातं करिष्यति इति प्रतिवेदने सूचितम्। जापानस्य बृहत्तमा इस्पातकम्पनी निप्पोन् स्टील् अद्यैव संयुक्तोद्यमात् निर्गतवती यत् चीनदेशे प्रायः ५० वर्षाणि यावत् कार्यं कुर्वन् आसीत्, सम्प्रति अमेरिकादेशे भारते च निवेशेषु केन्द्रितः अस्ति
जापानस्य बृहत्तमः व्यापारिकसङ्गठनः जापानस्य केइडान्रेन् इत्यनेन उक्तं यत् प्रासंगिकाः कम्पनयः विशेषतः अमेरिकादेशे निवेशं कर्तुं विचारयन्तः अमेरिकीसमीक्षाप्रक्रियायां निकटतया ध्यानं ददति।
अमेरिकीराष्ट्रपतिनिर्वाचनेन अयं विषयः प्रभावितः न भविष्यति इति अहं दृढतया आशासे, तथा च आशासे यत् एषः विषयः निष्पक्षतया निष्पक्षतया च यथाविधिप्रक्रियायाः आधारेण निबद्धः भविष्यति।
गतसप्ताहे जापानस्य मुख्यमन्त्रिमण्डलसचिवः हयाशी मासाशी इत्यनेन उक्तं यत् अमेरिका-जापानयोः आर्थिकसुरक्षाविषयेषु परस्परनिवेशस्य विस्तारः, सहकार्यं च "उभयपक्षयोः कृते अत्यावश्यकम्" इति।
प्रतिवेदने सांता क्लारा विश्वविद्यालयस्य लेवी स्कूल् आफ् बिजनेस इत्यस्य सहायकप्रोफेसरस्य रोन् ले इत्यस्य उद्धृत्य उक्तं यत् बाइडेन् इत्यस्य सौदानां विरोधेन ज्ञातं यत् अन्तर्राष्ट्रीयव्यापारस्य, प्रत्यक्षविदेशनिवेशस्य, विस्तारस्य च दृष्ट्या अमेरिकनराजनीत्यां प्रमुखं परिवर्तनं जातम् अस्ति उद्योगे अमेरिकीसर्वकारस्य संलग्नता।
रॉन् ले इत्यनेन उक्तं यत् बाइडेन् "अद्यापि राष्ट्रियसुरक्षा किम् इति परिभाषयति" इति । (संकलित/गुओ जुन)
प्रतिवेदन/प्रतिक्रिया