समाचारं

नूतनं फोर्ड एक्स्प्लोररं आधिकारिकतया प्रक्षेपितम् अस्ति, यस्य मूल्यं ३०९,८०० युआन् तः आरभ्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के नूतनं फोर्ड एक्स्प्लोररं आधिकारिकतया प्रदर्शितम् आसीत् । इतः परं अक्टोबर् ३१ दिनाङ्कपर्यन्तं आरक्षणं कृत्वा ४६,८८८ युआन् यावत् लाभं भोक्तुं शक्नुवन्ति, यत्र यात्रापुरस्कारः, कारक्रयणपुरस्कारः, परिचर्यापुरस्कारः इत्यादयः सन्ति

रूपस्य दृष्ट्या नूतनं कारं द्वयोः रूपयोः विभक्तम् अस्ति : नियमितसंस्करणं तथा च कुन्लुन् शिखरसंस्करणं नियमितसंस्करणस्य अग्रे ग्रिल-मध्ये बहूनां क्षैतिज-क्रोम-ट्रिम्-पट्टिकानां उपयोगः भवति, विशाल-हेडलाइट्-सहितं युग्मितं भवति, येन सम्पूर्णं अग्रे मुखं भवति look very aura;कुन्लुन् पीक एडिशनस्य अग्रभागस्य ग्रिलस्य कृष्णवर्णीयः मधुकोशः डिजाइनः अस्ति, तथा च नारङ्गवर्णीयतत्त्वैः अलङ्कृतः अस्ति, येन तस्मै स्पोर्टी भावः प्राप्यते

द्वयोः मॉडलयोः पार्श्वविन्यासाः मूलतः समानाः सन्ति नियमितसंस्करणं उज्ज्वलछतस्य रैकं, पार्श्वस्कर्टपटलैः बहु-स्पोक् चक्रैः च सुसज्जितम् अस्ति, यत् अधिकं फैशनयुक्तम् अस्ति एटी आल्-टेरेन टायर इत्यनेन वाहनस्य अधिकं ऑफ-रोड्-भावः प्राप्यते ।

कारस्य पृष्ठभागे उभयमाडलयोः समानं टेललाइट् डिजाइनं उपयुज्यते तथा च उज्ज्वलकृष्णवर्णीयसज्जापट्टिकाभिः सह सम्बद्धौ स्तः, येन कारस्य पृष्ठभागे पदानुक्रमस्य भावः वर्धते अन्तरं तु अस्ति यत् नियमितसंस्करणं क्रोम-प्लेटेड् रियर सरौण्ड् इत्यनेन सुसज्जितम् अस्ति तथा च उभयतः कुलद्वयं एग्जॉस्ट् आउटलेट् अस्ति, यदा तु कुन्लुन् पीक् एडिशनं गुप्तेन एग्जॉस्ट् पाइप् इत्यनेन, ऑफ-रोड् रियर सरौण्ड् इत्यनेन च सुसज्जितम् अस्ति, यत्र बृहत्तरं भवति प्रस्थानकोणं तथा दृढतरं गन्तव्यता। ज्ञातव्यं यत् कुन्लुन् पीक एडिशन इत्यस्मिन् २.१ टन टोइंग् क्षमतायुक्तं रियर टो हुक्, ट्रेलर स्वे कण्ट्रोल् सिस्टम्, blis ट्रेलर ब्लाइण्ड् स्पॉट् मॉनिटरिंग् इत्यादीनि कार्याणि योजिताः सन्ति

आन्तरिकस्य दृष्ट्या नूतनकारस्य उपयोगः केन्द्रीयनियन्त्रणपर्दे + यात्रिकमनोरञ्जनपर्देण निर्मितं द्वयपर्दे उपयुज्यते, पूर्णे एलसीडी इन्स्ट्रुमेण्ट्-पटलेन सह सरलीकृत-डिजाइनेन च सह मिलित्वा, प्रौद्योगिकी-वातावरणं नूतनकार-निर्मातृणां अपेक्षया न्यूनं नास्ति विन्यासस्य दृष्ट्या नूतनकारस्य कृते carplay, निरन्तरं ध्वनिकमाण्डः, bluecruise smart driving active driving assistance system, anc active noise reduction system इत्यादीनि योजिताः सन्ति, येन उत्पादस्य प्रतिस्पर्धां अधिकं वर्धते

शक्तिस्य दृष्ट्या अद्यापि नूतनकारः २.३t टर्बोचार्जड् इञ्जिनेण सुसज्जितः अस्ति अधिकतमशक्तिः २०३किलोवाट् तः २१३किलोवाट् यावत् वर्धिता अस्ति, तथा च शिखरस्य टोर्क् ४४५n·m यावत् प्राप्तवान् अस्ति तथा उन्नयनं कृतम्। तदतिरिक्तं नूतनकारस्य ईंधनटङ्कक्षमता ७३l तः ८१l यावत् वर्धिता अस्ति, येन दीर्घकालं यावत् सहनशक्तिः प्राप्यते ।

सारांशः - १.

फोर्ड एक्स्प्लोरर् इत्यस्य उत्कृष्टप्रदर्शनस्य उत्तमव्यावहारिकतायाः च कारणेन घरेलुग्राहिभिः अतीव प्रियम् अस्ति । नूतनस्य फोर्ड-एक्सप्लोरर-इत्यस्य प्रक्षेपणेन तस्य बुद्धिक्षेत्रे बलं वर्धितं, तस्य दोषाः च पूरिताः । द्वयोः मॉडलयोः प्रक्षेपणेन सह ३१०,००० तः न्यूनस्य आरम्भमूल्येन च सह मिलित्वा नूतनं फोर्ड एक्स्प्लोररं उत्तमं विपण्यप्रदर्शनं प्राप्तुं शक्नोति इति मम विश्वासः अस्ति