समाचारं

आन्तरिकमङ्गोलियादेशे अधिकतमं २०,००० युआन् अनुदानं कृत्वा कारव्यापार-अनुदानं वर्धयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, होहोट, 11 सितम्बर (रिपोर्टर एन लुमेङ्ग) वाणिज्यविभागः तथा च आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य राष्ट्रियविकाससुधारआयोगः सहितः षट् विभागाः हालमेव संयुक्तरूपेण "आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य ऑटोमोबाइलव्यापार-कार्यन्वयन नियमाः" जारीकृतवन्तः। यत् वित्तीयसमर्थनं वर्धयिष्यति तथा च स्क्रैप्ड् वाहनानां नवीकरणे प्रतिस्थापनं च सुधारयिष्यति तथा च ऑटोमोबाइल-उपभोगं स्थिरं कर्तुं विस्तारं च कर्तुं प्रयतते।
कार्यान्वयनविवरणानां अनुसारं वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च दृष्ट्या व्यक्तिगतउपभोक्तृभिः स्वनाम्ना राष्ट्रियतृतीय उत्सर्जनमानकैः अथवा तस्मात् न्यूनतरं ईंधनयात्रीवाहनानि स्क्रैप् करणीयम् अथवा ३० अप्रैल २०१८ तः पूर्वं पञ्जीकृतानि नवीन ऊर्जायात्रीवाहनानि स्क्रैप् करणीयम्, तथा च नवीन ऊर्जायात्री क्रेतव्यानि वाहनानां कृते 20,000 युआन/वाहनस्य अनुदानं प्रयोक्तुं शक्यते ये राष्ट्रिय iii उत्सर्जनमानकैः अधः च ईंधनयात्रीवाहनानि स्क्रैप् कुर्वन्ति तथा च 2.0l (समावेशी) उत्सर्जनमानकैः अधः च ईंधनयात्रीवाहनानि क्रियन्ते, तेषां कृते ते १५,००० युआन्/वाहनम्।
कारप्रतिस्थापनस्य नवीकरणस्य च दृष्ट्या ये व्यक्तिगतग्राहकाः स्वनाम्ना ईंधनस्य अथवा नूतनशक्तियात्रीकारस्य स्थानान्तरणं कुर्वन्ति, स्वायत्तक्षेत्रे नूतनं यात्रीकारं क्रियन्ते च, ते एकवारं कारक्रयणसहायतायै आवेदनं कर्तुं शक्नुवन्ति कारक्रयणचालानस्य राशिनुसारं यदि नवक्रीतं वाहनं नूतनं ऊर्जायात्रीकारं भवति तर्हि अनुदानं १८,००० युआन्, १६,००० युआन्, १४,००० युआन् इति विभक्तं भवति यदि नवक्रीतं वाहनम् ईंधनयात्रीकारः अस्ति तर्हि अनुदानं भवति १५,००० युआन्, १३,००० युआन्, ११,००० युआन् च इति विभक्तम् अस्ति ।
आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य वाणिज्यविभागस्य प्रभारी सम्बद्धस्य व्यक्तिस्य अनुसारं वित्तपोषणप्रतिश्रुतिस्य दृष्ट्या राष्ट्रियविकाससुधारआयोगेन स्थानीयसरकारानाम् क्षमतायां सुधारं कर्तुं समर्थनार्थं अतिदीर्घकालीनसरकारीबन्धनिधिः व्यवस्थापितः अस्ति उपभोक्तृवस्तूनाम् व्यापारः तेषु केन्द्रसर्वकारेण आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रेण च सर्वेषु स्तरेषु वित्तीयभारं साझां कर्तुं स्वायत्तक्षेत्रविकासः तथा सुधारआयोगः वित्तविभागः च धनं खण्डखण्डं कृत्वा वास्तविकपरिस्थित्याधारितं प्रत्येकं लीगनगरं वितरिष्यन्ति।
आन्तरिकमङ्गोलियादेशेन कारप्रतिस्थापनस्य अद्यतनसहायताप्रक्रियायाः अपि स्पष्टीकरणं कृतम् अस्ति यत् पात्रव्यक्तिगतउपभोक्तारः क्लाउड् क्विकपास एप् इत्यत्र आन्तरिकमङ्गोलिया स्वायत्तक्षेत्रस्य सर्वकारीयसहायतामिनीकार्यक्रमस्य कारप्रतिस्थापनस्य अद्यतनक्रियाकलापक्षेत्रे प्रवेशं कर्तुं शक्नुवन्ति तथा च अनुदानस्य आवेदनपत्रं भर्तुं शक्नुवन्ति सामग्रीः । प्रत्येकस्य लीगनगरस्य वाणिज्य, सार्वजनिकसुरक्षा, करः, उद्योगः सूचनाविभागाः च मञ्चस्य माध्यमेन आवेदनसूचनायाः तुलनां समीक्षां च करिष्यन्ति समीक्षां पारितस्य अनन्तरं प्रत्येकस्य लीगनगरस्य वाणिज्यविभागः उपभोक्तृभ्यः समये एव धनं आवंटयिष्यति।
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया