समाचारं

प्रदर्शन्याः परिमाणं प्रतिभागिनां संख्या च नवीनं उच्चतमं स्तरं प्राप्तवती! चोङ्गकिङ्ग्-नगरे २२ तमे चीन-अन्तर्राष्ट्रीय-मोटरसाइकिल-प्रदर्शने उद्घाट्यते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के चोङ्गकिङ्ग् अन्तर्राष्ट्रीयप्रदर्शनकेन्द्रे २२ तमे चीन-अन्तर्राष्ट्रीय-मोटरसाइकिल-प्रदर्शने उद्घाटितम् । अस्याः प्रदर्शन्याः कुलपरिमाणं १६०,००० वर्गमीटर् यावत् भवति, यत्र ३,००० तः अधिकाः वाहनमाडलाः प्रदर्शिताः सन्ति, तथा च ५० नूतनानां कारमाडलानाम् प्रकाशनं भविष्यति इति अपेक्षा अस्ति प्रदर्शनस्य परिमाणं प्रतिभागिनां संख्या च अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवती अस्ति
तस्मिन् दिने प्रातः १० वादने संवाददाता प्रदर्शनस्थले दृष्टवान् यत् प्रत्येकं प्रदर्शनीभवनं जनानां सङ्कीर्णं भवति , इत्यादयः मोटरसाइकिलस्य भागाः, वस्त्राणि, परिधीयसामग्रीः अन्ये बूथाः अपि अतीव लोकप्रियाः आसन्, वातावरणं च उष्णम् आसीत् ।
प्रदर्शनीभवनस्य बहिः विविधाः पार्किङ्गस्थानानि देशस्य सर्वेभ्यः विदेशेभ्यः अपि मोटरसाइकिलैः पूरितानि आसन् । संवाददाता अवलोकितवान् यत् पूर्ववर्षेभ्यः अपेक्षया अस्मिन् प्रदर्शने भागं गृह्णन्तः बहवः विदेशीयाः मित्राणि आसन्, विभिन्नत्वक्वर्णानां मोटरसाइकिल-उत्साहिणः अपि अस्मिन् प्रदर्शने दृश्यानां भागः अभवन्, येन अन्तर्राष्ट्रीय-प्रदर्शनी-वातावरणं प्रस्तुतम् |.
अवगम्यते यत् अस्मिन् प्रदर्शने चोङ्गकिङ्ग्-नगरं यावत् नगरात् बहिः मोटरसाइकिल-उत्साहिनां ५०,००० तः अधिकाः आकृष्टाः, अपि च रूस-पाकिस्तान-तुर्की-ऑस्ट्रेलिया-ब्राजील्, फिलिपिन्स्, कोलम्बिया, मलेशिया-देशेभ्यः विदेशीयकम्पनीनां ३०० तः अधिकाः प्रतिनिधिः आमन्त्रितः तथा अन्यदेशाः प्रदर्शन्यां भागं ग्रहीतुं।
प्रदर्शनीसामग्रीणां दृष्ट्या अयं मोटरसाइकिल एक्स्पो न केवलं घरेलुप्रमुखमोटरसाइकिलकम्पनीः, सुप्रसिद्धाः भागकम्पनयः, सेवासंस्थाः च एकत्र आनयति, अपितु अमेरिका, इटली, जर्मनी, फ्रान्स, जापान, यूनाइटेड् किङ्ग्डम्, स्पेन, दक्षिणकोरिया तथा अन्ये देशाः क्षेत्राणि च मोटरसाइकिल-विद्युत्-वाहन-उद्योगेषु अस्य क्षेत्रस्य प्रमुखाः प्रौद्योगिकीः विश्वस्य मोटरसाइकिल-उत्साहिनां कृते उच्चगुणवत्तायुक्तं उद्योग-भोजं प्रदास्यन्ति
समाचारानुसारं प्रदर्शन्याः कालखण्डे दशाधिकाः क्रियाकलापाः यथा विभिन्नाः मोटरसाइकिलकार्यक्रमाः, मोटरसाइकिलरात्रिः, नाइट्स् आफ् लेबर डे पार्टी, विविधाः चयनाः, सवारीः च भविष्यन्ति आयोजनानि अपि आयोजितानि भविष्यन्ति मैचमेकिंग-सभाः, उच्चगुणवत्तायुक्तानां मोटरसाइकिल-कम्पनीनां निवेशनिरीक्षणम् इत्यादयः आर्थिक-व्यापार-व्यवहारं प्रवर्धयिष्यन्ति |.
प्रतिवेदन/प्रतिक्रिया