समाचारं

किं झेङ्ग किन्वेन् इत्यस्य उपलब्धिः अल्पायुषः अस्ति ? ली ना वदति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिङ्ग् ताओ टौटियाओ इत्यस्य 12 सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं चीनीयटेनिस-तारका ली ना इत्यनेन मीडिया-सहितं आदान-प्रदानस्य समये पृष्टं यत् पेरिस-ओलम्पिक-महिला-एकल-टेनिस्-स्वर्णपदकविजेता झेङ्ग-किन्वेन्-इत्यस्याः उपलब्धयः अल्पायुषः एव सन्ति वा इति उक्तवती यत् सा गम्भीरतापूर्वकं आलोचनां करिष्यति ये क्रीडकाः अल्पायुषः इति वदन्ति, "अहं मन्ये क्रीडकानां प्रयत्नस्य अनादरः अस्ति।"

ली ना ज़िंगदाओ शीर्षक

समाचारानुसारं ११ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-टेनिस्-सङ्घस्य अध्यक्षः झेङ्ग् मिङ्ग्झे इत्यनेन घोषितं यत् ली ना चीनदेशे हाङ्गकाङ्ग-टेनिस् ओपन-क्रीडायाः इवेण्ट्-निर्देशकरूपेण कार्यं करिष्यति इति ।

ली ना इत्यनेन मीडियासमूहेभ्यः उक्तं यत् तस्याः कृते स्पर्धायाः निदेशकरूपेण सेवां कर्तुं सा आशास्ति यत् हाङ्गकाङ्ग-प्रतियोगितायाः आयोजनं कार्निवलरूपेण कर्तुं शक्नोति, "यथा ते शक्नुवन्ति" इति आगामिवर्षे पुनः आगच्छन्तु।" 'विचारेषु' भागं गृहाण।

प्रतिवेदनानुसारं वार्तालापे झेङ्ग किन्वेन् इत्यस्य अपि उल्लेखः अभवत्, यः अद्यतने अतीव लोकप्रियः अभवत् यद्यपि द्वयोः आयुः २१ वर्षाणां अन्तरं वर्तते तथापि तौ चीनदेशस्य कृते एकं तेजस्वी पृष्ठं निर्मितवन्तौ। ली ना प्रथमा चीनदेशस्य खिलाडी आसीत् या २०१४ तमे वर्षे चोटकारणात् निवृत्ता अभवत् ।ततः सम्यक् १० वर्षाणाम् अनन्तरं पेरिस् ओलम्पिकक्रीडायां महिलानां एकलक्रीडायाः टेनिसस्वर्णपदकं प्राप्तवती ।

घटनास्थले केचन मीडियाः भूलवशं अवदन् यत् झेङ्ग् किन्वेन् यूएस ओपन-क्रीडायाः शीर्ष-१६ मध्ये स्थगितवान्, तत्क्षणमेव तत् सम्यक् कृत्वा अवदत् यत्, "इदं शीर्ष-८ आसीत्" इति ।

यदा पृष्टं यत् सम्प्रति विश्वे ७ स्थाने स्थितस्य झेङ्ग किन्वेन् इत्यस्य उपलब्धयः अल्पायुषः सन्ति वा इति तदा ली ना तत्क्षणमेव स्वस्य स्मितं दूरं कृतवती यत् "अहं कदापि न मन्ये यत् खिलाडयः सफलता अल्पायुषः एव भवति, यतः तेषां निजरूपेण बहु मूल्यं दत्तम्" इति सफलतायै, परन्तु कोऽपि न दृष्टवान्।

यतः उभौ हुबेईनगरस्य स्तः, तस्मात् ली ना इत्यनेन पृष्टं यत् हुबेई-जनानाम् के लक्षणानि सन्ति येन ते विजेतारः भवन्ति । सा स्मितं कृत्वा अवदत्- "मम अतीव उष्णः आक्रोशः, अतीव स्पर्धाभावना च अस्ति" इति ।

सम्प्रति महिलाटेनिसक्रीडकसङ्घस्य (wta) शीर्षशतकेषु ५ चीनदेशीयाः महिला टेनिसक्रीडकाः सन्ति । ली ना इत्यनेन उक्तं यत्, "चीनी-टेनिस-क्रीडायाः वर्तमानं वातावरणं अतीव उत्तमम् अस्ति। आशासे प्रत्येकं खिलाडी स्वस्य ऊर्ध्वतां प्राप्तुं शक्नोति। झेङ्ग किन्वेन् इत्यस्य बहिः आगमनात् पूर्वं बहवः जनाः अवदन् यत् (अन्यः विश्वस्तरीयः खिलाडी भवितुं) असम्भवम् अस्ति। झेङ्ग किन्वेन् इत्यस्य अनन्तरं झेङ्ग् किन्वेन् इत्यस्य पश्चात्, everyone’s अपेक्षाः भिन्नाः सन्ति अवश्यं, अहं मन्ये १० वर्षाणि किञ्चित् दीर्घाः सन्ति, यदि च पञ्चवर्षेभ्यः लघुकरणं कर्तुं शक्यते तर्हि श्रेयस्करम्।”

द पेपर इत्यनेन पूर्वं ज्ञापितं यत् ली ना किशोरावस्थायां सर्वदा झेङ्ग् किन्वेन् इत्यस्य मूर्तिः आसीत् “सा मम स्वप्नं दत्तवती यत् एशियादेशीयः चीनदेशीयः वा खिलाडी ग्राण्डस्लैम् अपि जितुम् अर्हति इति ।

"तस्याः पूर्वं भवन्तः तत् मञ्चं अप्राप्यम् इति चिन्तयिष्यन्ति स्म, परन्तु तस्याः अनन्तरं भवन्तः ज्ञास्यन्ति यत् तदपि साध्यम् अस्ति। सा असम्भवं सम्भवं कृतवती।"

यदा तौ अफलाइन्-रूपेण मिलितवन्तौ तदा ली ना अपि स्वस्य कनिष्ठानां बहुमूल्यं सल्लाहं दत्तवती । "ली ना मम सल्लाहं दत्तवान् - केवलं बहिः गत्वा क्रीडतु, अधिकं मा चिन्तयतु, केवलं सरलं भवतु, झेङ्ग किन्वेन् इत्यनेन स्वस्य पूर्ववर्तीभिः तस्मै उपदिष्टानि रहस्यानि प्रकाशितानि।

स्रोत |

प्रतिवेदन/प्रतिक्रिया