समाचारं

जिनान डोङ्गफाङ्ग द्विभाषिकप्रयोगशालायाः "पुलिसचाचा साइबरसुरक्षाविषये व्याख्यानार्थं परिसरं आगच्छति" इति क्रियाकलापस्य आरम्भः कृतः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिनान प्राच्यद्विभाषिकप्रयोगात्मकविद्यालयः शाण्डोङ्गप्रान्ते अन्तर्जालसाक्षरताशिक्षायाः आधारः अस्ति तथा च जिनाननगरेण चिह्नितानां नगरपालिका अन्तर्जालसभ्यताशिक्षाअभ्यासस्य आधाराणां प्रथमसमूहेषु अन्यतमः अस्ति २०२४ तमस्य वर्षस्य राष्ट्रियसाइबरसुरक्षाप्रचारसप्ताहस्य अवसरे विद्यालयेन जिनान् लोकसुरक्षाब्यूरो मुख्यालयस्य गुप्तचरदलस्य उपकप्तानं विद्यालयस्य अभिभावकस्वयंसेविकं च पुलिसपदाधिकारिणं ली युङ्गुओ इत्येतम् विशेषतया विद्यालये आमन्त्रितं यत् सः विपक्षीकार्यं कर्तुं शक्नोति -विद्यालये सर्वेषां शिक्षकाणां छात्राणां च कृते धोखाधड़ी सुरक्षाप्रचारः, तस्मात् शिक्षकाणां छात्राणां च गुणवत्तायां संजालसुरक्षाजागरूकतायाः संरक्षणकौशलस्य च सुधारः भवति।
अधिकारी ली इत्यनेन लघु-धोखाधड़ी-विधिषु केस-विश्लेषणं कृतम्, छात्रैः सह अन्तरक्रियाशील-चर्चा अपि कृता, येन छात्राः आरामदायके सुखद-वातावरणे संजाल-सुरक्षायाः महत्त्वं अवगन्तुं शक्नुवन्ति स्म
अधिकारी ली सङ्गणककक्षायां गत्वा छात्रैः सह अन्तर्जालद्वारा संवादं कृतवान्। सः छात्राणां कृते ऑनलाइन-पुनर्चार्जस्य टिपिङ्गस्य च रहस्यं व्याख्यातवान्, अपरिचितैः प्रेषितानां url-चित्रेषु क्लिक् न कर्तुं, व्यक्तिगत-सूचनाः अन्यव्यावहारिक-ज्ञानस्य च रक्षणं कथं करणीयम्, छात्राः परिस्थितौ निमग्नाः भवेयुः, आवश्यकं जाल-सुरक्षा-कौशलं च निपुणाः भवेयुः इति च व्याख्यातवान्
एषा क्रियाकलापः न केवलं शिक्षकाणां छात्राणां च संजालसुरक्षाजागरूकतां वर्धयति स्म, अपितु संजालसुरक्षारक्षणे भागं ग्रहीतुं सर्वेषां उत्साहं प्रेरितवान् सर्वे सभ्यसाइबरक्षेत्रस्य निर्माणे योगदानं दातुं स्वस्य इच्छां प्रकटितवन्तः!
लाइटनिंग न्यूजस्य संवाददाता झोउ शीन् इत्यनेन ज्ञापितम्
प्रतिवेदन/प्रतिक्रिया