समाचारं

किं चीनदेशस्य नेतारः निकटभविष्यत्काले उपर्युक्ते "षड्बिन्दुसहमतेः" विषये उज्बेकदेशीयनेतृभिः सह सम्पर्कं कर्तुं योजनां कुर्वन्ति? विदेशमन्त्रालयः - चीनदेशः युक्रेन-संकटस्य विषये युक्रेन-देशेन सह निकट-सञ्चारं कुर्वन् अस्ति, यत्र "षड्-बिन्दु-सहमतिः" अपि अस्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्
युक्रेन-समाचार-एजेन्सी : ब्राजील-माध्यमेन सह साक्षात्कारे युक्रेन-राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् यूक्रेन-संकटस्य राजनैतिक-समाधानस्य विषये चीन-ब्राजील्-योः मध्ये "षड्बिन्दु-सहमतिः" "विनाशकारी" अस्ति, चीन-ब्राजील्-देशयोः युक्रेन-देशेन सह चर्चा न कृता इति .सः युक्रेनदेशं युक्रेनदेशस्य क्षेत्रं कब्जायन्तः शत्रुभिः सह सम्झौतां कर्तुं आह्वयत् अस्वीकार्यम्। अस्मिन् विषये प्रवक्तुः किं टिप्पणी अस्ति ? एतस्याः पृष्ठभूमितः किं चीनीयनेतारः निकटभविष्यत्काले उपर्युक्ते "षड्बिन्दुसहमतेः" विषये उज्बेक-नेतृभिः सह सम्पर्कं कर्तुं योजनां कुर्वन्ति?
माओ निङ्गः - भवता यत् उक्तं तत् "षड्बिन्दुसहमतेः" विषयवस्तु नास्ति । अहं यत् पुनः वक्तुम् इच्छामि तत् अस्ति यत् चीन-ब्राजील्-देशयोः प्रस्ताविता "षड्बिन्दु-सहमतिः" स्थिति-शीतलीकरणस्य सर्वोच्च-प्राथमिकतायां केन्द्रीभूता अस्ति |. सर्वेभ्यः पक्षेभ्यः संवाद-वार्तालापेषु स्थातुं आह्वानं कृतवान् अर्थात् युद्धक्षेत्रे प्रसारः न भवतु, युद्धस्य वर्धनं न करणीयम् इति सिद्धान्तत्रयस्य पालनस्य आवश्यकतायां सहमतिः आसीत् मानवीयसहायतां वर्धयितुं, परमाणुशस्त्राणां प्रयोगस्य विरोधं कर्तुं, परमाणुविद्युत्संस्थानेषु आक्रमणानां विरोधं कर्तुं, वैश्विक औद्योगिकशृङ्खलायाः आपूर्तिं च निर्वाहयितुं इत्यादि। प्रासंगिकसहमतिः अद्यावधि ११० तः अधिकेभ्यः देशेभ्यः सकारात्मकप्रतिक्रियाः प्राप्ता, यत् अन्तर्राष्ट्रीयसमुदायस्य सामान्यापेक्षाणां अनुरूपम् अस्ति
"षड्बिन्दुसहमतिः" सहितं युक्रेनसंकटस्य विषये चीनदेशः युक्रेनदेशेन सह निकटसञ्चारं कुर्वन् अस्ति । वयं शान्तिं वार्तालापं च प्रवर्धयिष्यामः, युक्रेन-संकटस्य राजनैतिकनिराकरणे च रचनात्मकां भूमिकां निर्वहामः |
प्रतिवेदन/प्रतिक्रिया