समाचारं

किङ्घाई-नगरे ड्रोन्-फुटबॉल-क्रीडायाः आरम्भः भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, शीनिङ्ग्, सितम्बर् १३ (रिपोर्टरः सन रुई) "ड्रोन्-फुटबॉल-क्रीडा ड्रोन्-उद्योगस्य विकासाय अनुकूलम् अस्ति । अस्य सीमा न्यूना अस्ति, अत्यन्तं मनोरञ्जकं च अस्ति, शीघ्रं च प्रचारं कर्तुं शक्यते, येन ड्रोन्-उद्योगस्य विकासस्य आधारः स्थापितः low-altitude economy." किङ्घाईनगरस्य एकस्याः प्रौद्योगिकीकम्पन्योः महाप्रबन्धकः याङ्ग चुन्यान् १३ दिनाङ्के चीनसमाचारसेवायाः संवाददात्रे अवदत्।
चित्रे ड्रोन्-फुटबॉल-प्रदर्शन-क्रीडायाः दृश्यं दृश्यते । चीन न्यूज नेटवर्कस्य संवाददाता सन रुई इत्यस्य चित्रम्
तृतीया किङ्घाईप्रान्तव्यावसायिककौशलप्रतियोगिता १२ तमे दिनाङ्के किङ्ग्हाई-राज्यस्य शीनिङ्ग्-नगरे आरब्धा । प्रतियोगिताप्रदर्शनस्य आदानप्रदानस्य च क्रियाकलापस्य समये किङ्घाई-नगरे ड्रोन्-फुटबॉल-क्रीडायाः आरम्भः अभवत् ।
याङ्ग चुन्यान् इत्यनेन परिचयः कृतः यत् ड्रोन-फुटबॉलः एकः बुद्धिमान् क्रीडा अस्ति यः प्रौद्योगिक्याः क्रीडायाः च संयोजनं करोति ।
चित्रे ड्रोन्-फुटबॉल-उपकरणं दृश्यते । चीन न्यूज नेटवर्कस्य संवाददाता सन रुई इत्यस्य चित्रम्
प्रतियोगिताप्रदर्शनस्य आदानप्रदानस्य च स्थले, बन्दस्य ड्रोन-फुटबॉल-क्षेत्रस्य बहिः, कर्मचारिणः कुशलतया स्वहस्तेषु दूरनियन्त्रणं संचालयन् "वायु-फुटबॉल"-इत्यस्य नियन्त्रणं कृत्वा क्षेत्रे शीघ्रं गन्तुं दृष्टाः, प्रत्येकं "वायु-फुटबॉल" शटलं कृत्वा नृत्यं कृतवान् काले काले अद्भुतानि प्रदर्शनानि कृत्वा लक्ष्यम्।
"ड्रोन् फुटबॉलः एकः राष्ट्रियः क्रीडा अस्ति, तथा च सर्वे आयुः वा लिंगं वा न कृत्वा मज्जितुं शक्नुवन्ति। प्रतियोगितानां माध्यमेन ड्रोन-सञ्चालनं शिक्षितुं अतिरिक्तं वैज्ञानिक-प्रौद्योगिकी-दल-निर्माण-समूह-निर्माण-प्रवर्धनार्थं परिवाराः, कम्पनीः, स्थानीय-समुदायाः अन्ये च समूहाः अपि संगठिताः भवितुम् अर्हन्ति जनानां मध्ये संचारं आदानप्रदानं च वर्धयन्तु” इति याङ्ग चुन्यान् अवदत्। (उपरि)
प्रतिवेदन/प्रतिक्रिया