समाचारं

१३ सितम्बर् दिनाङ्कस्य सायं महत्त्वपूर्णसूचनानाम् सूची

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

【समाचार एक्स्प्रेस्】

1.१३ सितम्बर् दिनाङ्के वित्तमन्त्रालयेन चीनप्रतिभूतिनियामकआयोगेन च क्रमशः पीडब्ल्यूसीविरुद्धं प्रशासनिकदण्डः जारीकृतः ।एवरग्राण्डे रियल एस्टेट् इत्यस्य २०१८ लेखापरीक्षापरियोजनया सह सम्बद्धानां अवैधक्रियाकलापानाम् कारणात् वित्तमन्त्रालयेन अवैधलाभं जब्धं कृत्वा पीडब्ल्यूसी इत्यस्य उपरि ११६ मिलियन युआन् दण्डः अपि प्रदत्तः तस्मिन् एव काले पीडब्ल्यूसी इत्यस्मै चेतावनी दत्ता, षड्मासपर्यन्तं व्यापारसञ्चालनं स्थगितम्, पीडब्ल्यूसी गुआङ्गझौ शाखायाः प्रशासनिकदण्डः निरस्तः च अभवत् चीनप्रतिभूतिनियामकआयोगेन अस्मिन् प्रकरणे सम्बद्धे अवधिमध्ये प्राइसवाटरहाउसकूपर्स् इत्यस्मात् २७.७४ मिलियन युआन् इत्यस्य सर्वाणि व्यावसायिकआयः जप्तवती, अधिकतमं २९७ मिलियन युआन् दण्डं च दत्तवान्, यत् कुलम् ३२५ मिलियन युआन् दण्डः अभवत्

2.१३ सेप्टेम्बर् दिनाङ्के चीनस्य जनबैङ्केन प्रकाशितेन नवीनतमेन वित्तीयदत्तांशैः ज्ञातं यत् :अस्मिन् वर्षे प्रथमाष्टमासेषु आरएमबी-ऋणेषु १४.४३ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत्, अगस्तमासस्य अन्ते आरएमबी-ऋणानां शेषं वर्षे वर्षे ८.५% वर्धितम्;सामाजिकवित्तपोषणस्य परिमाणं २१.९ खरब युआन् वर्धितम्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.३२ खरब युआन् न्यूनम् अस्ति । अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषः वर्षे वर्षे ६.३% वर्धितः, गतमासस्य समानं संकीर्णमुद्रायाः (m1) शेषः वर्षे वर्षे ७.३% न्यूनः अभवत् ।

चीनस्य जनबैङ्कस्य सम्बन्धितविभागानाम् प्रभारी व्यक्तिः अगस्तमासस्य वित्तीयसांख्यिकीयानां व्याख्यां कृत्वा अवदत् यत् चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः पालनं करिष्यति तथा च आर्थिकपुनरुत्थानस्य सुधारार्थं उत्तमं मौद्रिकवित्तीयवातावरणं निर्मास्यति। मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भविष्यति, तथा च परिणामान् प्राप्तुं प्रवर्तितानां वित्तीयनीतीनां उपायानां च कार्यान्वयनस्य त्वरिततायै नियमनं वर्धयिष्यते।निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च अधिकं न्यूनीकरणाय केचन वृद्धिशीलनीतिपरिपाटाः आरभ्यताम्, उचितं पर्याप्तं च तरलतां निर्वाहयितुम्। मूल्यस्थिरतायाः निर्वाहः मध्यममूल्यपुनर्प्राप्तेः प्रवर्धनं च मौद्रिकनीतेः नियन्त्रणे महत्त्वपूर्णविचाराः सन्ति, येन अधिकलक्षितरूपेण उचित उपभोक्तृवित्तपोषणस्य आवश्यकताः पूर्यन्ते वयं स्थूल-आर्थिक-नीति-समन्वयं सुदृढं करिष्यामः, उत्तम-परिणामान् प्राप्तुं सक्रिय-वित्त-नीति-समर्थनं कुर्मः, घरेलु-माङ्ग-विस्तारे केन्द्रीभविष्यामः, उपभोगं निवेशं च प्रवर्धयिष्यामः, उपभोगे अधिकं ध्यानं दास्यामः, पिछड़ा-उत्पादन-क्षमतां समाप्तं करिष्यामः, औद्योगिक-उन्नयनं प्रवर्धयिष्यामः, समग्र-आपूर्तिं च समर्थयिष्यामः तथा च अधिकवेगेन विकासे मागः उच्चस्तरस्य गतिशीलसन्तुलनं प्राप्तुं।

3.प्रश्नः- १२ सितम्बर् दिनाङ्के यूरोपीय-आयोगस्य प्रवक्त्रेण उक्तं यत् चीन-वाणिज्यसङ्घेन यन्त्र-इलेक्ट्रॉनिक्स-व्यापार-सङ्घस्य सर्वेषां विद्युत्-वाहन-निर्मातृणां च यूरोपीयसङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य विषये प्रदत्ताः मूल्य-प्रतिबद्धता-समाधानाः आवश्यकताः न पूरयन्ति, यूरोपीय-सङ्घः च प्रासंगिकमूल्यप्रतिबद्धतानुप्रयोगं अङ्गीकुर्वितुं अभिप्रायः अस्ति। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ? उत्तरम्‌:चीनदेशेन यूरोपीयपक्षस्य प्रासंगिकवक्तव्यस्य संज्ञानं गृहीतम्। यूरोपीय-आयोगेन चीनीय-उद्योगस्य ईमानदारी-प्रयत्नानाम् अवहेलना कृता, गहन-सञ्चारं विना चीन-उद्योगेन प्रस्तावितं लचील-समाधान-प्रस्तावम् अङ्गीकारयितुं प्रस्तावितं चीन-देशः एतेन गहनतया निराशः अस्ति।२० अगस्तदिनाङ्के ९ सितम्बर् दिनाङ्के च यूरोपीयआयोगेन यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिमनिर्णयं द्विवारं प्रकाशितः, गलतपद्धतिं निरन्तरं कृत्वा उच्चकरदराणां निर्णयः च दत्तः चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति, परन्तु सः सर्वदा अत्यन्तं निष्कपटतां धारयति, संवादपरामर्शद्वारा घर्षणानाम् सम्यक् समाधानार्थं च परिश्रमं कृतवान् अगस्तमासस्य २४ दिनाङ्के चीनीय-उद्योगेन अस्य प्रकरणस्य अन्वेषणप्रक्रियायाः समयसीमायाः अन्तः मूल्यप्रतिबद्धतासमाधानं प्रस्तावितं, यत्र यूरोपीयपक्षस्य माङ्गल्याः पूर्णतया विचारः कृतः, अधिकतमं लचीलतां च प्रदर्शितम् चीनीय-उद्योगेन उक्तं यत् तस्य मूल्य-प्रतिबद्धता-प्रस्तावाः पूर्णतया अनुरूपाः प्रवर्तनीयाः च सन्ति, तथा च सर्वेषां तान्त्रिक-विषयाणां समाधानं परामर्शद्वारा संयुक्तरूपेण कर्तुं शक्यते इति। एतत् अवगम्यते यत् यूरोपीयसङ्घस्य बहवः सदस्यराज्याः अपि मूल्यप्रतिबद्धतासमाधानस्य विषये अधिका रुचिं दर्शितवन्तः। यूरोपीय-आयोगस्य विस्तृत-मूल्यांकनं विना प्रासंगिक-योजनायाः अस्वीकारः न केवलं चीनीय-उद्योगस्य निरन्तर-सहकार्यस्य विश्वासं क्षीणं करोति, अपितु यूरोपीय-सङ्घस्य सदस्य-राज्यानां अपेक्षाभिः सह अपि असङ्गतम्, अपि च तस्य सार्वजनिक-वक्तव्येन सह असङ्गतम् यत् सः अस्य प्रकरणस्य समाधानं कर्तुं आशास्ति | संवादद्वारा। यदा चीनदेशः यूरोपीयसङ्घः च 22 जून दिनाङ्के यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणे परामर्शं प्रारब्धवन्तौ तदा आरभ्य उभयपक्षस्य कार्यदलैः दशाधिकपरिक्रमणानि सघनरूपेण कृताः चीनदेशेन दशसहस्राणि पृष्ठानि तथ्यानि प्रमाणानि च प्रदत्तानि यूरोपीयसङ्घः, तथा च लचीलाः समाधानाः अपि प्रस्ताविताः, महतीः प्रयासाः च कृताः । परन्तु एकतः यूरोपीयपक्षः संवादद्वारा विषयस्य समाधानं कर्तुं इच्छति इति दावान् अकरोत्, परन्तु अपरतः चीनीयप्रस्तावस्य शीघ्रं संक्षेपेण च अङ्गीकृत्य कदापि विशिष्टं प्रतिकारं न दत्तवान्, यत् स्वस्य निष्कपटतां दर्शयितुं सर्वथा असफलः अभवत् अर्धमार्गे परस्परं मिलने । यदि अन्ते परामर्शाः सहमतिम् न प्राप्नुवन्ति तर्हि उत्तरदायित्वं सम्पूर्णतया यूरोपीयपक्षस्य एव भवति । वर्तमानपरामर्शानां कुञ्जी अस्ति यत् यूरोपीयपक्षस्य समस्यायाः समाधानार्थं वास्तवमेव राजनैतिकइच्छा अस्ति वा इति। चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घस्य नेतारः संवाद-परामर्श-द्वारा आर्थिक-व्यापार-घर्षणानां सम्यक् निबन्धनस्य विषये त्रिपक्षीय-समागमेन प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, निष्कपटतां, कार्यवाही च दर्शयतु, चीनीय-उद्योगस्य उचितचिन्तानां विषये गम्भीरतापूर्वकं विचारं कर्तुं च। चीनदेशस्य संवादपरामर्शद्वारा मतभेदानाम् सम्यक् समाधानार्थं सर्वाधिकं निष्कपटता वर्तते, चीनीय-उद्यमानां वैध-अधिकार-हित-रक्षणाय च सर्वाधिकं दृढनिश्चयः अस्ति चीनदेशः यूरोपीयपक्षस्य अनुवर्तनप्रगतेः विषये निकटतया ध्यानं दास्यति, चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।

4.संवाददातृभिः प्राप्ताः नवीनतमाः आँकडा: तत् दर्शयन्तिअगस्तमासे सीमापारनिधिभिः आन्तरिकविपण्ये शुद्धप्रवाहः निर्वाहितः तस्मिन् मासे विदेशीयनिवेशकाः स्वदेशीयबन्धकानां धारणं प्रायः १७ अरब अमेरिकीडॉलरेण शुद्धरूपेण वर्धितवन्तः, येन १२ मासान् यावत् शुद्धप्रवाहः प्राप्तः

5.शङ्घाई-स्टॉक-एक्सचेंजेन "ईटीएफ-निवेश-व्यवहार-श्वेतपत्रं (२०२४ तमस्य वर्षस्य प्रथमार्धम्)" इति प्रकाशितम् yuan and a total transaction volume of non-cargo etfs of 11.5 trillion yuan , द्वौ अपि वर्षे वर्षे अभिलेख उच्चतमं स्तरं प्राप्तवन्तौ।तेषु शङ्घाई ईटीएफस्य समग्रव्यवहारस्य मात्रा ११.८ खरब युआन् आसीत्, यत्र औसतदैनिककारोबारः १००.८ अरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १२.६% वृद्धिः अभवत् , यस्य औसत दैनिककारोबारः ७४.१ अरब युआन् भवति, यत् गतवर्षात् २४.३% वृद्धिः अस्ति ।

6.शङ्घाई नगरपालिकाजनसर्वकारस्य सामान्यकार्यालयेन "उच्चगुणवत्तायुक्तस्य वैश्विकवित्तीयप्रौद्योगिकीकेन्द्रस्य निर्माणं प्रवर्तयितुं शङ्घाईकार्ययोजना" जारीकृता, यस्मिन् वित्तीयप्रौद्योगिकीकम्पनीनां प्रत्यक्षनिवेशस्य वित्तपोषणसमर्थनस्य च सुदृढीकरणस्य प्रस्तावः कृतःशङ्घाई-नगरस्य वित्तीय-प्रौद्योगिकी-उद्योगस्य कृते विशेष-कोषस्य स्थापनायाः अध्ययनं कुर्वन्तु, सर्वकारीय-मार्गदर्शन-निधिनां भूमिकायाः ​​अधिकं लाभं लभन्तु, वित्तीय-प्रौद्योगिकी-क्षेत्रे निवेशं वर्धयितुं सामाजिक-पुञ्जस्य मार्गदर्शनं कुर्वन्तु, चालयन्तु च। वित्तीयप्रौद्योगिकीकम्पनीनां सम्पूर्णजीवनचक्रं कवरं कृत्वा इक्विटीनिवेशप्रणालीं निर्मातुं शङ्घाईनगरे विशेषइक्विटीनिवेशनिधिस्थापनार्थं बृहत्वित्तीयसंस्थाः, प्रौद्योगिकीकम्पनयः इत्यादयः प्रोत्साहयन्तु। "पुजियाङ्ग लाइट" परिचालनस्य उन्नयनं प्रवर्धयन्तु तथा च वित्तीयप्रौद्योगिकीकम्पनीनां समर्थनं कुर्वन्तु यत् ते बहुस्तरीयपूञ्जीबाजारस्य उपयोगेन सूचीकरणस्य तथा बन्धकनिर्गमनस्य माध्यमेन धनसङ्ग्रहं कुर्वन्ति। प्रमुखवित्तीयप्रौद्योगिकीकम्पनीनां समर्थनं तेषां मुख्यव्यापारेषु ध्यानं दत्तुं तथा विलयनेन, अधिग्रहणेन, पुनर्गठनयोः माध्यमेन उद्योगशृङ्खलासंसाधनानाम् एकीकरणं वर्धयितुं च। सीमापारविलयनं अधिग्रहणं च कर्तुं वित्तीयप्रौद्योगिकीकम्पनीनां समर्थनं कुर्वन्तु तथा च उच्चगुणवत्तायुक्तविदेशीयपरियोजनासंसाधनानाम् एकीकरणं कुर्वन्तु।

【उद्योग समाचार】

1.१२ सितम्बर् दिनाङ्के 6g परिदृश्यस्य उपयोगप्रकरणस्य, माङ्गलसंशोधनपरियोजनायाः, मुख्यवक्तृरूपेण चाइना मोबाईलस्य प्रतिनिधिः, ऑस्ट्रेलियादेशस्य मेलबर्न्नगरे तृतीयपीढीसाझेदारीकार्यक्रमे (आङ्ग्लसंक्षेपः 3gpp इति महत्त्वपूर्णसङ्गठने वैश्विकसञ्चारस्य निर्माणं करोति) आयोजिता international standards) business and इदं प्रणाली तकनीकीविनिर्देशसमूहस्य पूर्णसभायां अनुमोदितम् आसीत्।इयं 3gpp इत्यस्य प्रथमा 6g मानकपरियोजना अस्ति, यस्य समर्थनं विश्वस्य 90 तः अधिकैः कम्पनीभिः कृतम्, वैश्विक 6g मानकीकरणकार्यस्य आधिकारिकप्रवेशं पर्याप्तपदे चिह्नयति (सीसीटीवी न्यूज) ९.

2.राज्यडाकब्यूरोद्वारा प्रकाशितस्य आँकडानुसारं अगस्तमासे डाकउद्योगस्य वितरणव्यापारस्य परिमाणं १५.९४ अरबं खण्डं सम्पन्नम्, यत् वर्षे वर्षे १७.३% वृद्धिः अभवत्तेषु द्रुतवितरणव्यापारस्य परिमाणं १४.३८ अरबं खण्डं सम्पन्नम्, यत् वर्षे वर्षे १९.५% वृद्धिः अभवत् । अगस्तमासे डाकउद्योगव्यापारराजस्वं १३७.०१ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे ११.७% वृद्धिः अभवत् । तेषु एक्स्प्रेस् डिलिवरीव्यापारस्य राजस्वं ११४.१२ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १२.९% वृद्धिः अभवत् ।

3.शङ्घाई-नगरपालिकाविकास-सुधार-आयोगेन २०२४ तमे वर्षे शङ्घाई-नगरे नवीकरणीय-ऊर्जायाः विकासेन निर्माणेन च सम्बद्धेषु विषयेषु सूचना जारीकृता, यस्मिन् स्थलगत-पवन-विद्युत्-प्रकाश-विद्युत्-स्थानक-परियोजनानां निर्माणं त्वरितं कर्तव्यम् इति सूचितम्अस्मिन् वर्षे प्रत्येकस्मिन् मण्डले कार्यान्वितुं योजनाकृतः स्थलीयः पवनशक्तिपरिमाणः २४८,४१० किलोवाट् अस्ति, तथा च प्रकाशविद्युत्स्थानकपरिमाणः ४८.८९६ किलोवाट् अस्ति, शङ्घाई विद्युत् विद्युत् कम्पनीयाः मूल्याङ्कनानन्तरं तस्य उपभोगस्य पूर्णतया गारण्टी दातुं शक्यते, सर्वाणि च समाविष्टानि सन्ति २०२४ तमे वर्षे स्थलीयपवनशक्तिः प्रकाशविद्युत्विद्युत्स्थानकविकासनिर्माणयोजनायां च । सर्वेषां जिल्हेषु विकासोद्यमानां कृते पर्यवेक्षणं मार्गदर्शनं च सुदृढं कर्तव्यं, निर्माणयोजनायां समाविष्टानां परियोजनानां निर्माणं त्वरितं कर्तव्यं, तथा च विद्युत्जाल उद्यमाः जून २०२५ तः पूर्वं स्थलीयपवनशक्तिं अनुमोदितुम् प्रयतन्ते, प्रकाशविद्युत्केन्द्राणि च आरभ्यत इति construction before june 2025. यथाशीघ्रं विद्युत् उत्पादनं कर्तुं परियोजना जालपुटेन सह सम्बद्धा भवेत्। योग्यतटीयपवनविद्युत्परियोजनानि "पवनक्षेत्रस्य नवीनीकरणं, उन्नयनं, निष्क्रियीकरणं च" (गुओनेङ्गफा नवीन ऊर्जाविनियमाः [2023] सं. 45) इत्यस्य अनुसारं नवीनीकरणस्य उन्नयनस्य च कार्यं कर्तुं प्रोत्साहिताः सन्ति

4.इस्पातस्य कच्चामालेषु अन्यतमः इति नाम्ना अस्मिन् वर्षे स्क्रैप् इस्पातस्य मूल्यं न्यूनतां गच्छति । विशेषतः तृतीयचतुर्थांशात्,स्क्रैप् इस्पातस्य मूल्येषु तेषां क्षयः त्वरितः अभवत्, अगस्तमासस्य मध्यभागात् अन्ते यावत् वर्षस्य कृते नूतनं न्यूनतमं स्तरं यावत् पतितम् । तथ्याङ्कानि दर्शयन्ति यत् १२ सितम्बरपर्यन्तं सितम्बरमासे स्क्रैप् इस्पातस्य औसतमूल्यं २,१२९ युआन्/टन आसीत्, वर्षस्य आरम्भात् ६०५ युआन्/टनस्य न्यूनता, गतवर्षस्य समानकालस्य अपेक्षया २०.२३% न्यूनता चस्क्रैप् इस्पातस्य मूल्यस्य पतनस्य सम्मुखे स्क्रैप् इस्पातस्य पुनःप्रयोगकम्पनयः इस्पातनिर्माणकम्पनयः च द्वयोः अपि मालस्य न्यूनीकरणं मूल्यस्य उतार-चढावस्य कारणेन भवितुं शक्यमानानां जोखिमानां न्यूनीकरणं च चयनं कृतवन्तः (सीसीटीवी वित्त) ९.

[व्यक्तिगत-समूहानां कृते उत्तमम्] ।

जिन् चेङ्गक्सिन् : सहायककम्पनी प्रायः ७६.५२ मिलियन अमेरिकीडॉलर् इत्यस्य अनुबन्धं कृतवती

zhite new materials: सऊदी mabani कम्पनी सह "रणनीतिकसहकार्यसम्झौते" हस्ताक्षरं कृतवान्

डेमिंग् सिटी : होल्डिङ्ग् सहायककम्पनी ७५९ मिलियन युआन् उन्नत कम्प्यूटिंग प्रौद्योगिकी सेवा परियोजना अनुबन्धे हस्ताक्षरं कृतवती

jifeng co., ltd.: सहायककम्पनी यात्रीकारसीटसंयोजनपरियोजनाय पदनामं प्राप्नोति

थैलिस् : ८.१६४ अरब युआन् मूल्येन लॉन्गशेङ्ग न्यू एनर्जी इत्यस्य १००% इक्विटी क्रेतुं योजना अस्ति

शेन्घोङ्ग प्रौद्योगिकी : ७ कोटितः १४ कोटि युआन् यावत् कम्पनीयाः भागानां पुनः क्रयणस्य योजना अस्ति

[नवीन स्टॉक सदस्यता]।

सितंबरं माह18दिनं(अग्रिमे बुधवासरे), कुलम् १ नूतनं स्टॉकं सदस्यतां प्राप्तवान् । टोङ्गगुआन खान निर्माणसदस्यता कोड: 920019, सदस्यता सीमा 2.1533 मिलियन शेयर, जारी मूल्य 4.33 युआन।