समाचारं

२७०० अंक रक्षा युद्ध! ए-शेयर-विपण्य-दृष्टिकोणं कथं गमिष्यति ? दलाली इत्यस्य नवीनतमं शोधं निर्णयं च

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य ए-शेयरेषु किञ्चित् पतनं निरन्तरं जातम्, यत्र शङ्घाई-समष्टि-सूचकाङ्कः नूतन-निम्न-स्तरं प्राप्तवान् तथा च 2,700-बिन्दु-पूर्णाङ्क-चिह्नस्य समीपं गतः, शेन्झेन्-कम्पोजिट्-सूचकाङ्कः 8,000-बिन्दुभ्यः न्यूनः अभवत्, यत् सप्तमासाभ्यः अधिकेभ्यः न्यूनतम-समापन-बिन्दुः अस्ति यथा शङ्घाई कम्पोजिट् ५० तथा सीएसआई ३०० स्टॉक सूचकाङ्काः अपि नूतनमञ्चस्य निम्नतमं स्तरं प्राप्तवन्तः । द्वयोः नगरयोः ४००० तः अधिकाः स्टॉक्स् न्यूनाः अभवन्, यत्र ५२८.५ अब्ज युआन् कारोबारः अभवत् ।

विपण्यां राज्यस्वामित्वयुक्ताः उद्यमसुधारः, अचलसम्पत्, संचारसाधनं, बीमा च इत्यादयः क्षेत्राणि तुल्यकालिकरूपेण सक्रियताम् अवाप्तवन्तः, यदा तु सार्वजनिकयानव्यवस्था, उच्च-वोल्टेज-द्रुत-चार्जिंग्, ठोस-स्थिति-बैटरी, ब्रूइंग् इत्यादयः क्षेत्राः शीर्ष-अवरोहणेषु अन्यतमाः आसन् .

पवनस्य वास्तविकसमयनिरीक्षणदत्तांशैः ज्ञायते यत् गैर-बैङ्कवित्तीय-उद्योगे मुख्यनिधिषु प्रायः २.३ अरब-युआन्-रूप्यकाणां शुद्धप्रवाहः प्राप्तः, संचार-उद्योगे १.५ अरब-युआन्-अधिकं शुद्ध-प्रवाहः प्राप्तः, अचल-सम्पत्, सार्वजनिक-उपयोगिता-निर्माणं च अलङ्कार, इलेक्ट्रॉनिक्स इत्यादिषु उद्योगेषु अपि १० कोटि युआन् तः अधिकस्य शुद्धप्रवाहः अभवत् । अलौहधातु-विद्युत्-उपकरण-उद्योगेषु उभयोः अपि १ अर्ब-युआन्-अधिकं शुद्ध-बहिर्वाहः आसीत्, खाद्य-पेय-परिवहन-आदिषु अपि १० कोटि-युआन्-अधिकं शुद्ध-निर्गमः आसीत्

मार्केट्-दृष्टिकोणं पश्यन् बोहाई सिक्योरिटीज् इत्यनेन सूचितं यत् मार्केट् अद्यापि तल-पदे अस्ति तथा च आत्मविश्वासः पुनर्निर्माण-प्रक्रियायाः सम्मुखीभवति। विदेशेषु व्याजदरेषु कटौतीप्रक्रियायाः आरम्भेण, घरेलुसीएसआई ए५०० कोषस्य निर्गमनेन च, बाजारस्य तरलतावातावरणं सुधारस्य प्रक्रियां प्रारभ्यते यदि घरेलुनीतयः माङ्गपक्षे अधिकं बलं प्रयोजयन्ति तर्हि बाजारस्य शर्ताः भविष्यन्ति अधस्तात् पुनः प्रवहति, विपरीतदिशि अपि प्रत्यागच्छति विकारस्य सम्भावना। भवान् निम्नलिखितविषयेषु ध्यानं दातुं शक्नोति: 1. एआइ-माडल-रूपेण टीएमटी-क्षेत्रे विषयगत-निवेश-अवकाशाः उत्प्रेरकाः भविष्यन्ति

जियांगहाई सिक्योरिटीजस्य मतं यत् फेडरल् रिजर्वः सितम्बरमासस्य एव व्याजदरेषु कटौतीं कर्तुं शक्नोति, यत् घरेलुमौद्रिकनीतेः कृते परिचालनस्थानं उद्घाटयितुं साहाय्यं करिष्यति तथा च आरएमबी-अवमूल्यनस्य दबावं न्यूनीकरिष्यति, यदा तु अमेरिकी-स्टॉकाः अपेक्षाकृतं उच्च-अनिश्चिततायाः चरणे सन्ति, यत् भवितुम् अर्हति have an impact on a shares अप्रत्यक्षवित्तीयलाभेषु आगच्छन्तु। विपण्यां पुनरुत्थानस्य आधारः अस्ति सितम्बरमासे अग्रिमे विपण्यस्थितौ क्रमेण विपण्यं स्थिरीकरणस्य, पुनरुत्थानस्य च नूतनपदे प्रवेशं करिष्यति इति अपेक्षा अस्ति।

उष्णविषयाणां दृष्ट्या राज्यस्वामित्वयुक्ताः उद्यम-समूहाः दुर्बल-स्थितौ दैनिक-सीमा-उत्थानस्य तरङ्गं प्रस्थापयन्ति स्म ५ मासाभ्यः अधिकेभ्यः कालेभ्यः एकं नवीनं उच्चतमं भवति;

अद्य राष्ट्रियविकाससुधारआयोगस्य संरचनात्मकसुधारं व्यापकविभागेन च एकं सूचनां जारीकृतं यत् एतत् राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं करिष्यति, मौलिकनवाचारव्यवस्थाव्यवस्थां प्रवर्धयिष्यति, राज्यस्वामित्वयुक्तानां पूंजीनिवेशानां परिचालनकम्पनीनां च सुधारं करिष्यति इति। अस्य कदमस्य उद्देश्यं भिन्नस्वामित्वस्य अर्थव्यवस्थानां साधारणविकासं प्रवर्धयितुं, व्यावसायिकसंस्थानां जीवनशक्तिं उत्तेजितुं, आर्थिकलाभानां पूरकतां प्रवर्धयितुं च अस्ति

राष्ट्रीयविकाससुधारआयोगेन सूचनायां स्पष्टं कृतं यत् सः राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयिष्यति, प्रासंगिकमार्गदर्शनसूचीं निर्मास्यति, रणनीतिकसुरक्षा, औद्योगिकम् इत्यादीनां प्रमुखकार्यं सुदृढं कर्तुं राज्यस्वामित्वयुक्तानां उद्यमानाम् मार्गदर्शनं करिष्यति नेतृत्वं, राष्ट्रिय-अर्थव्यवस्था, जनानां आजीविका च, लोकसेवा च । तस्मिन् एव काले निजी अर्थव्यवस्थाप्रवर्धनकानूनस्य निर्माणं भविष्यति यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् निजी उद्यमानाञ्च व्यवस्थायां कानूने च समानरूपेण व्यवहारः क्रियते, निजी उद्यमानाम् प्रमुखराष्ट्रीयपरियोजनानां निर्माणे भागं ग्रहीतुं दीर्घकालीनतन्त्रे सुधारः भवति , तथा प्रमुखराष्ट्रीयप्रौद्योगिकीसंशोधनकार्यं कर्तुं समर्थनिजीउद्यमानां समर्थनं करोति। एते उपायाः चीनीय-लक्षणैः सह आधुनिक-उद्यम-व्यवस्थां सुधारयितुम्, अधिक-विश्वस्तरीय-उद्यमानां निर्माणं त्वरितुं च साहाय्यं करिष्यन्ति |.

गुओशेङ्ग सिक्योरिटीज इत्यनेन उक्तं यत् सूचीबद्धाः केन्द्रीय उद्यमाः राज्यस्वामित्वस्य उद्यमसुधारस्य नूतनस्य दौरस्य केन्द्रबिन्दुः सन्ति तथा च तेषां विपण्यमूल्यप्रबन्धनेन सह प्रतिध्वनितुं शक्यते तथा च केन्द्रीय उद्यमानाम् मूल्यस्य प्रतिफलनं संयुक्तरूपेण प्रवर्धयितुं अपेक्षितम्। वयं प्रौद्योगिकीरूपेण अभिनव-रणनीतिक-उदयमान-उद्योग-राज्य-स्वामित्व-उद्यमेषु तथा च न्यून-संपत्ति-प्रतिभूति-दर-युक्तेषु राज्य-स्वामित्व-उद्यम-समूहेषु निवेश-अवकाशेषु ध्यानं दातुं शक्नुमः |.

रियल एस्टेट् स्टॉक्स् अपि प्रवृत्तिं बकं कृत्वा परिधीयव्याजदरेषु कटौतीनां कारणेन घरेलुव्याजदरेषु कटौतीनां वर्धमानानाम् अपेक्षाणां उत्तेजनेन सुदृढाः अभवन्, तथा च क्षेत्रसूचकाङ्कः अधिकतया उद्घाटितः, भारी मात्रायाः सह अधिकं गतः च। इलेक्ट्रॉनिक्स सिटी दैनिकसीमायाः सह उद्घाटितम्, यदा तु एयरपोर्ट् शेयर्स् केवलं प्रायः १० निमेषेषु ऊर्ध्वाधरसीमाम् अवाप्तवान् एषा अपि तस्य द्वितीया दैनिकसीमा आसीत् चीनसञ्चारनिर्माणकम्पनी लिमिटेड्, हैताई डेवलपमेण्ट् इत्यादयः अपि शीघ्रमेव मार्केट् बन्दं कृतवन्तः

मद्यस्य भण्डारः निरन्तरं क्षीणः अभवत्, क्षेत्रसूचकाङ्कः न्यूनः उद्घाटितः, न्यूनः च गतः, भारी मात्रायां २.४९% पतितः, चतुर्वर्षेभ्यः अधिकेषु नूतनं न्यूनतमं स्तरं स्थापितवान् रॉक्-शेयराः द्वितीयदिनस्य कृते सीमां यावत् पतिताः, सार्ध-५ वर्षेषु नूतनं न्यूनतमं स्तरं प्राप्तवान्; नग्नशिरः नग्नपदैः सह नकारात्मकरेखा सार्धचतुर्वर्षेषु नूतनं निम्नतां प्राप्तवती;