समाचारं

भूतपूर्वसैनिककार्याणां मन्त्रालयः : अस्मिन् वर्षे एकीकृतप्राथमिकतापरिचयकार्यक्रमस्य विस्तारार्थं अस्मिन् वर्षे एव प्राधान्यचिकित्साप्रमाणपत्रस्य इलेक्ट्रॉनिकसंस्करणं प्रारब्धं भविष्यति।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

litchi news बीजिंग डेस्क रिपोर्टर/लिउ ज़िन

१३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता ।

भूतपूर्वसैनिककार्याणां मन्त्रालयस्य सैन्यसमर्थनविशेषसेवाविभागस्य निदेशकः वाङ्ग झोङ्गचेङ्ग् इत्यनेन उक्तं यत्, वरीयताप्राप्तसैनिकानाम् अन्येषां च प्राधान्यव्यवहारप्राप्तकानां कृते प्राधान्यव्यवहारप्रमाणपत्रं सम्मानस्य प्रतीकं भवति, प्राधान्यव्यवहारस्य आनन्दं प्राप्तुं प्रमाणपत्रं च बहु आकर्षितवान् अवधानम्‌। वर्तमान समये राष्ट्रव्यापी एकीकृता प्राथमिकता-उपचार-परियोजनासु वित्त-सञ्चारः, द्रुत-वितरणं, ईंधन-पूरणं, विमानयात्रा इत्यादयः अनेके पक्षाः आच्छादिताः सन्ति, भविष्ये क्रमेण विस्तारिताः मानकीकृताः च भविष्यन्ति वास्तविकस्थितीनां आधारेण विभिन्नाः स्थानीयताः सक्रियरूपेण प्राथमिकता-उपचार-परियोजनानां उपयोग-परिदृश्यानां च समृद्धिं कृतवन्तः, भागं ग्रहीतुं सामाजिक-शक्तयः व्यापकरूपेण संयोजितवन्तः, प्राधान्य-उपचारस्य व्याप्तिः च क्रमेण सांस्कृतिकपर्यटनं, आवासं, शॉपिंगं, स्वास्थ्यसेवा इत्यादिषु पक्षेषु विस्तारितः अस्ति सैन्यस्य उत्साहेन समर्थनं कुर्वन्तः एकलक्षाधिकाः यूनिट्, उद्यमाः, विविधप्रकारस्य सामाजिकसङ्गठनानि च सन्ति, सम्मानस्य वातावरणं च दिने दिने वर्धमानम् अस्ति "विभिन्नक्षेत्रेषु विषमरूपेण आर्थिकसामाजिकविकासस्य कारणात् क्षेत्रेषु प्राधान्यचिकित्सापरियोजनासु तीव्रतायां च भेदाः सन्ति। आशासे यत् सर्वे एतत् भेदं अवगन्तुं शक्नुवन्ति।

अग्रिमे चरणे भूतपूर्वसैनिककार्याणां मन्त्रालयः आध्यात्मिक-भौतिक-उभय-प्रधानयोः पालनं करिष्यति, चिन्तानां सक्रियरूपेण प्रतिक्रियां करिष्यति, प्राधान्य-उपचार-नीति-व्यवस्थायां अधिकं सुधारं करिष्यति, तथा च, प्राधान्य-उपचार-ग्राहकानाम् वैध-अधिकारस्य, हितस्य च प्रभावीरूपेण रक्षणं करिष्यति |. अस्माकं सर्वोत्तमं कर्तुं अस्माकं क्षमतायाः अन्तः च पालनं कुर्वन्तु, विभिन्नस्थानानां वास्तविकस्थित्या सह निकटतया एकीकृत्य, क्रमेण प्राधान्यचिकित्सापरियोजनानां उपयोगपरिदृश्यानां च समृद्धीकरणं विस्तारं च कुर्वन्तु, प्राधान्यचिकित्साप्रमाणपत्राणां मूल्ये निरन्तरं सुधारं कुर्वन्तु, विषयाणां सम्मानस्य लाभस्य च भावनां वर्धयन्तु . प्रणाली अवधारणायाः समस्या अभिमुखीकरणस्य च पालनम्, प्रासंगिककार्यस्य उच्चगुणवत्तायुक्तविकासं स्थिरं दीर्घकालीनविकासं च सुनिश्चित्य यथाशीघ्रं प्राधान्यचिकित्साकार्यस्य पर्यवेक्षणं, प्रबन्धनं, कुशलसञ्चालनतन्त्रं च सुदृढं कुर्वन्तु।

वाङ्ग झोङ्गचेङ्ग इत्यनेन उक्तं यत् एकतः अस्मिन् वर्षे "सैन्यसमर्थनस्य विशेषसेवायाश्च सहकार्यसम्झौता" देशे सर्वत्र एकीकृतप्राथमिकतापरियोजनानां विस्तारार्थं ११० तः अधिकैः कम्पनीभिः सह हस्ताक्षरितः भविष्यति प्राधान्यचिकित्साप्रमाणपत्राणां सूचनाकरणं डिजिटलीकरणं च साकारं कर्तुं उपचारप्रमाणपत्राणि समये एव प्रारब्धानि भविष्यन्ति।

प्रतिवेदन/प्रतिक्रिया