समाचारं

"उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" भूतपूर्वसैनिककार्यालयम् : अधुना यावत् ६,००० तः अधिकाः शहीदाः बन्धुजनाः प्राप्ताः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

guangming.com (सम्वादकः yuan qing and wang hongze)१३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । भूतपूर्वसैनिककार्याणां मन्त्रालयस्य उपमन्त्री मा फीक्सिओङ्ग् इत्यनेन सभायां उक्तं यत् शहीदानां अवशेषाणां अन्वेषणं उत्खननं च, पहिचानम्, रक्षणं च, शहीदानां बन्धुजनानाम् अन्वेषणं च कतिपयानां शहीदानां स्मरणं करोति, कोटिकोटिवंशजानां शिक्षणं करोति, अनुपालनं करोति जनानां भावनाः, प्रतिबिम्बयन्ति च एतत् राष्ट्रियदायित्वम् अस्ति।
"यद्यपि एतत् कार्यं उन्नतयितुं अतीव कठिनं भवति तथापि अस्माभिः तत् दृढतया कर्तव्यं, यथाशक्ति च कर्तव्यम्" इति मा फेक्सिओङ्ग् इत्यनेन उक्तं यत् एतस्याः अवगमनस्य आधारेण भूतपूर्वसैनिककार्याणां मन्त्रालयेन क्रमशः शहीदस्मारकसुविधा स्थापिता संरक्षणकेन्द्रं स्थापितं च शहीदानां अवशेषाणां राष्ट्रिय-डीएनए-परिचय-प्रयोगशालायाः अस्य कार्यस्य कृते प्रासंगिकाः नीतिदस्तावेजाः जारीकृताः सन्ति the xiangjiang campaign;
मा फेक्सिओङ्ग् इत्यनेन उक्तं यत् शहीदानां स्मारकसुविधाः दलस्य देशस्य च महत्त्वपूर्णः लालजीनबैङ्कः अस्ति यदि तेषां सुरक्षितः, प्रबन्धितः, उपयोगः च भवति तर्हि तेषां सम्बन्धः शहीदानां आध्यात्मिकभावनायाः उत्तराधिकारेन, शाश्वतसंरक्षणेन च अस्ति रक्तदेशः । अस्य कृते भूतपूर्वसैनिककार्याणां मन्त्रालयः निर्माणस्य उन्नयनस्य च प्रचारं निरन्तरं कुर्वन् अस्ति, यत्र विकीर्णशहीदानां स्मारकसुविधानां स्थानान्तरणं, प्रबन्धनं, परिपालनं च केन्द्रितम् अस्ति than 77,000 scattered martyrs’ tombs into martyrs’ cemeteries , शहीदानां स्मारकसुविधानां समग्रस्तरः सुदृढः अभवत् ।
मा फेक्सिओङ्ग् इत्यनेन परिचयः कृतः यत् भूतपूर्वसैनिककार्याणां मन्त्रालयेन शहीदस्मारकसुविधानां प्रबन्धनं रक्षणं च निरन्तरं वर्धितम्। श्रेणीबद्धसंरक्षणं कार्यान्वितुं, प्रबन्धनस्य सख्यं मानकीकरणं, डिजिटलनिर्माणं च प्रवर्तयितुं। सम्प्रति देशे सर्वत्र प्रायः १५०,००० शहीदस्मारकसुविधाः, ७३०,००० तः अधिकाः शहीदसमाधिः च सन्ति, ये सर्वे सूचनाप्रणाल्यां प्रविष्टाः सन्ति
स्रोतः : guangming.com
प्रतिवेदन/प्रतिक्रिया