समाचारं

नूतनं चलच्चित्रं"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति ३० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:25
01:25
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" trailer (01:24)
१३ सितम्बर् दिनाङ्के चेन् कैगे इत्यनेन निर्देशितं "वॉलन्टियर्स्: बैटल आफ् लाइफ् एण्ड् डेथ्" इति चलच्चित्रं ३० सितम्बर् दिनाङ्के प्रदर्शितं भविष्यति इति आधिकारिकतया घोषितं तथा च विमोचनस्य ट्रेलरं प्रकाशितम्, अपि च कलाकारानां घोषणां कृतम् अस्मिन् चलच्चित्रे झू यिलोङ्ग, सिन् बैकिंग्, झाङ्ग ज़िफेङ्ग्, झू यावेन्, चेन् फेइयु, वाङ्ग यान्हुई, जिओ याङ्ग च अभिनयन्ति, वु जिंग् विशेषभूमिकासु अभिनयं करोति, तथा च झाङ्ग यूहाओ, ओउ हाओ, हान डोङ्गजुन्, गुओ क्षियाओडोङ्ग, ली झुओयाङ्ग च अभिनयम् अकरोत् .
"स्वयंसेवकाः: अस्तित्वस्य मृत्युस्य च युद्धम्" अमेरिकी-आक्रामकतायाः प्रतिरोधाय युद्धस्य तृतीय-पञ्चम-युद्धस्य कथां कथयति, कोरिया-सहायता च, येषु चेओर्वोन्-नाकाबन्दी-युद्धं द्वितीयभागस्य मुख्यविषयं भविष्यति
"स्वयंसेवकाः: जीवनस्य मृत्युस्य च युद्धम्" इति पोस्टरम्
"द वॉलंटियर्स्: बैटल फॉर लाइफ एण्ड् डेथ" "द वॉलंटियर्स्" त्रयीयाः द्वितीयः भागः अस्ति । गतवर्षस्य सितम्बर्-मासस्य २८ दिनाङ्के "स्वयंसेवकाः" इति त्रयीयाः प्रथमः भागः "स्वयंसेवकाः: नायकानां आक्रमणं" इति प्रदर्शितः, अन्ततः बक्स् आफिस-मध्ये ८६८ मिलियन-युआन्-रूप्यकाणि अर्जितवती
पत्रम्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया