समाचारं

मस्कः स्विफ्ट् इत्यस्मै शिशुं दातुम् इच्छति, सा कथं तत् स्वीकुर्यात्?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सत्यं यत् स्विफ्ट् इत्यस्याः सन्तानाः नास्ति इति दावान् करोति, तथा च सत्यं यत् मस्कः वास्तवतः मानवानाम् निर्माणं कर्तुं शक्नोति परन्तु यथा मस्कस्य पोस्ट् इत्यस्य टिप्पण्यां बहवः नेटिजनाः अवदन्, स्विफ्ट् मस्क इत्यनेन सह कदापि सम्बन्धे न आसीत्, अतः सा कथं एतादृशं शिशुं निर्मातुम् अर्हति स्म ?
पाठ |
केचन जनाः वस्तुतः अवदन् यत् मस्कः स्विफ्ट् इत्यस्याः वायुना यौन-उत्पीडनं कृतवान्!
स्थानीयसमये ११ सितम्बर् दिनाङ्के फिलाडेल्फियानगरे ट्रम्प-हैरिस्-योः मध्ये दूरदर्शन-विमर्शस्य अनन्तरमेव अमेरिकन-गायिका स्विफ्ट्, स्विफ्ट् इति उपनाम, हैरिस्-इत्यस्य समर्थनं करिष्यति इति पोस्ट् कृतवती
स्विफ्ट (वाम), कस्तूरी
मामा है इत्यनेन पूर्वमेव स्वस्य पूर्वलेखे तस्य विश्लेषणं कृतम् अस्ति "हैरिस् ट्रम्पः च द्वौ अपि विजयं प्राप्तवन्तौ इति उक्तवन्तौ, स्विफ्ट् च स्वस्य स्थितिं प्रकटितवन्तौ..." एकं मुख्यकारणं अस्ति यत् ट्रम्पः एकदा एआइ इत्यस्य संश्लेषणं कृतवान् यत् "टेलर स्विफ्ट् ट्रम्पस्य समर्थनं करोति" "प्रतिबिम्बं आसीत् सामाजिकमाध्यमेषु प्रकाशितम्, येन स्विफ्ट् क्रुद्धा अभवत्, यः सम्प्रति अमेरिकादेशे अतीव लोकप्रियः अस्ति ।
01
मस्कः किं अवदत् ?
सा सामाजिकमाध्यमेषु लिखितवती यत् "ठीकम्, स्विफ्ट, त्वं विजयसि...अहं भवतः बालकं दत्त्वा भवतः बिडालस्य रक्षणं मम प्राणेन करिष्यामि।"
मस्कस्य बिडालस्य उल्लेखः स्वाभाविकतया स्विफ्ट् इत्यस्य बिडालं धारयितुं सम्बद्धम् अस्ति यदा सा हैरिस् इत्यस्य समर्थने एकं पोस्ट् स्थापितवती ।
स्विफ्ट् स्वस्य बिडालं आलिंगयति, हैरिस् इत्यस्य समर्थनं च करोति
स्विफ्ट् तदा अवदत् यत् - "भवद्भिः बहवः इव अहम् अपि अद्य रात्रौ वादविवादं पश्यन् आसम्। यदि भवान् सज्जः नासीत् तर्हि इदानीं समयः अस्ति यत् हस्ते स्थापितानां विषयाणां परीक्षणस्य समयः अस्ति तथा च एते अभ्यर्थिनः भवद्भ्यः सर्वाधिकं महत्त्वपूर्णेषु विषयेषु कुत्र तिष्ठन्ति इति।
सा अपि अवदत् यत् सा "२०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने कमला हैरिस्, टिम वाल्ज् च मतदानं करिष्यति" इति । रोचकं तत् अस्ति यत् तस्याः हस्ताक्षरं "बालहीनबिडालमहिला" इति ।
किं मस्कस्य स्विफ्ट् इत्यस्य विषये क्रशः अस्ति इति भवितुं शक्नोति? अतः सः सार्वजनिकरूपेण सामाजिकमाध्यमेषु घोषितवान् यत् सः तया सह शिशुं प्राप्तुम् इच्छति?
है मामा वक्तुम् इच्छति यत् स्विफ्ट् इत्यस्य सन्तानं नास्ति इति दावान् करोति इति सत्यम्, तथा च सत्यं यत् मस्कः वास्तवतः जनान् सृजति तथापि यथा मस्कस्य पोस्ट् इत्यस्य अधः टिप्पण्यां बहवः नेटिजनाः अवदन्, स्विफ्ट् इत्यनेन सह कदापि सम्बन्धः नासीत् .शिशुं कथं करणीयम् ?
स्विफ्टं पश्यन्तु अवश्यं तस्याः प्रेम-इतिहासः बहु अस्ति, परन्तु न्यूनातिन्यूनं तस्याः वर्तमानः प्रेमी अद्यापि अस्ति । सः एव ट्रेविस् केल्से यः फुटबॉलक्रीडां करोति!
स्विफ्ट् इत्यस्य वर्तमानः प्रेमी अस्ति
मस्कः स्विफ्ट् इत्यस्मै शिशुं दातुं गच्छति इति अवदत् किं सः तस्याः प्रेमिकायाः ​​स्विफ्ट् इत्यस्य च सहमतिम् अवाप्तवान्?
अवश्यं इदानीं मस्कस्य १२ जैविकाः बालकाः सन्ति इति कथ्यते । ते त्रयाणां मातृणां जाताः ।
मस्क इत्यनेन सह मानवसृष्टिकार्यक्रमं सम्पन्नं कृतवान् प्रथमः व्यक्तिः कनाडादेशस्य लेखकः जस्टिन विल्सनः आसीत् । विवाहस्य द्वितीयवर्षे तेषां प्रथमः पुत्रः नेवाडा-देशः जातः, परन्तु १० सप्ताहेभ्यः अनन्तरं तस्य मृत्युः अभवत् ।
ज्येष्ठपुत्रस्य मृत्योः अनन्तरं मस्कः जस्टिनः च निरुत्साहितौ न अभवताम्, एकस्मिन् एव समये ५ बालकान् जनितवन्तौ:
ग्रिफिन्, जेवियर च २००४ तमे वर्षे द्विजबालकौ जन्म प्राप्नुवन् । तेषु जेवियरः २०२२ तमे वर्षे महिलारूपेण संक्रमणं कर्तुं चितवान्, अपि च स्वमातुः उपनाम गृहीत्वा विवियन् इति नाम परिवर्तितवान् ।
अस्य कारणात् "इस्पातस्य ऋजुः पुरुषः" मस्कः अपि विवियन् इत्यनेन सह स्वस्य सम्बन्धं च्छिन्दति इति घोषितवान् ।
तदानीन्तनः मस्कः जस्टिनः च
२००६ तमे वर्षे जस्टिन् इत्यनेन त्रिगुणाः बालकाः सैक्सन्, काये, डेमियन् च इति जन्म अभवत् ।
२००८ तमे वर्षे मस्क-जस्टिन्-योः तलाकः अभवत् । तलाकस्य अनन्तरं ते अपि मिलित्वा स्वसन्ततिं पालितवन्तः ।
तदनन्तरं कनाडादेशस्य गायकः ग्रीम्स् मञ्चं गृह्णाति ।
२०२० तमे वर्षे ग्रीम्स् इत्यनेन मस्कस्य सप्तमः बालकः x—— इति ।
यथा सर्वे जानन्ति, पश्चात् मस्कः सामाजिकमञ्चं ट्विट्टर् इति क्रीत्वा तस्य नाम x इति परिवर्तितवान् ।
मस्कः ग्रीम्स् च २०२१ तमे वर्षे विच्छेदं कुर्वतः । परन्तु तस्मिन् समये मस्कः अवदत् यत् तौ अद्यापि मिलित्वा शिशुं प्राप्तुं शक्नुवन्ति इति ।
त्वं यथार्थतया यत् वदसि तत् करोषि——
२०२१ तमे वर्षे वाई इत्यस्य जन्म अभवत्;
२०२२ तमे वर्षे ताऊ इत्यस्य जन्म अभवत् ।
वाई, ताउ च मस्क-ग्रीम्स्-योः शारीरिकप्रशिक्षणस्य परिणामः एव ।
२०१८ तमे वर्षे मस्कः कनाडादेशस्य गायकस्य ग्रीम्स् इत्यस्य सह डेटिङ्ग् कर्तुं आरब्धवान्
02
है मामा वक्तुम् इच्छति यत् यतः मस्कः कनाडादेशस्य गायकेन ग्रीम्स् इत्यनेन सह सुसम्बन्धं कर्तुं शक्नोति, अतः अस्मिन् समये लोकप्रियेन अमेरिकनगायकेन स्विफ्ट् इत्यनेन सह अपि तस्य सुसम्बन्धः भवितुम् अर्हति इति सः मन्यते वा? अथवा शिशुः अपि भवति ?
अस्मिन् समये मस्कः स्ववचनं पालयितुम् अर्हति वा ?
वस्तुतः कठिनम् अस्ति !
न केवलं यतोहि स्विफ्ट् अपि धनिकः स्वामिः अस्ति, अपितु स्विफ्ट् इत्यनेन पूर्वमेव हैरिस् इत्यस्य समर्थनं कृतम् इति कारणतः अपि ।
अस्मिन् सन्दर्भे यदा मस्कः स्विफ्ट् इत्यस्मै शिशुं ददाति इति अवदत् तदा सः निजीपरिवेशे यौनसम्बन्धं न याचते स्म तदा वस्तुतः इदं दृश्यते स्म यत् सः ट्रम्पस्य कृते किमपि करोति।
किन्तु ट्रम्पस्य पूर्वक्रियाभिः सिद्धं भवति यत् सः अष्टादशवर्षीयः वृद्धः अपि स्विफ्ट् इत्यस्मै रोचते।
अवश्यं तस्य निर्वाचनतत्त्वम् अस्ति—
यतः ट्रम्पः जानाति यत् सर्वेभ्यः स्विफ्ट् इत्येतत् रोचते, तस्मात् सः मतदानं आकर्षयितुं स्विफ्ट् इत्यस्य समर्थनस्य चित्राणि संश्लेषयितुं एआइ इत्यस्य उपयोगं कर्तुं चिन्तयिष्यति।
अप्रत्याशितरूपेण अस्मिन् समये चतुरत्वस्य किन्तु चतुरतायाः भ्रान्तत्वस्य भावः भवति ।
९/११-घटनायाः २३ वर्षस्य स्मरणार्थं बाइडेन् ट्रम्प-समर्थकटोपीं धारितवान्
ट्रम्प-हैरिस्-योः मध्ये दूरदर्शन-विमर्शस्य २४ घण्टाभ्यः अपि न्यूनेन समये ट्रम्प-हैरिस्-योः पुनः मिलित्वा पुनः हस्तं कृतवन्तौ, अद्यापि अमेरिका-देशस्य वर्तमानस्य राष्ट्रपतिस्य, डेमोक्रेटिक-पक्षस्य च बाइडेन्-इत्यस्य सम्मुखे
अतः अपि आश्चर्यं यत् बाइडेन् वस्तुतः ट्रम्पस्य अभियानस्य समर्थनार्थं रक्तटोपीं धारयित्वा विस्मितः अभवत्।
यद्यपि पश्चात् सः व्याख्यातवान् यत् एतत् ९/११ स्मरणसमारोहे अमेरिकादेशस्य एकतां प्रकाशयितुं कृतम्, तथापि एतेन जनानां कृते अव्याख्यातभावना प्राप्ता
टोपीधारणं टोपी, किमर्थं हससि ? बहुधा आकाशं दृष्ट्वा हसन् इति प्रसिद्धः हैरिस् अपि अवगच्छति यत् एतादृशे परिस्थितौ सः हसितुं न शक्नोति इति । बाइडेन् अतीव सुस्तः इति भाति।
अस्मिन् समये ट्रम्पः अपि टेलरस्य हैरिस् इत्यस्य समर्थनस्य प्रतिक्रियाम् अददात् । ट्रम्पः अपि क्रूरः आसीत् सः वस्तुतः अवदत् यत् स्विफ्ट् हैरिस् इत्यस्य समर्थनं करोति इति तस्य कल्पना नास्ति।
एवं सति मस्कस्य उपायस्य अवगमनं न कठिनम् ।
हैमामा इत्यस्य मते सः ट्रम्पं दिव्यसहायतां ददाति!
03
९/११-घटनायाः २३ वर्षस्य स्मरणार्थं न्यूयॉर्क-नगरे डेमोक्रेटिक-रिपब्लिकन्-पक्षस्य नेतारः एकत्रिताः आसन्
यद्यपि पूर्वं मस्कस्य ट्रम्पेन सह विवादः आसीत् तथापि तयोः गुप्तसमागमः अचिरेण पूर्वं अभवत् । ततः परं मस्कः रिपब्लिकन्-पक्षस्य समर्थनं ट्रम्प-समर्थनस्य तुल्यम् इति उक्तवान् ।
वस्तुतः द्वयोः गुप्तसमागमात् पूर्वं यदा मस्कः ट्विट्टर्-इत्यस्य अधिग्रहणं कृत्वा स्वस्य नाम x इति परिवर्तयति स्म तदा सः शीघ्रमेव अवरुद्धं ट्रम्प-खातं अनब्लॉक् कृतवान् ।
एतत् सिद्धयितुं पर्याप्तं यत् व्यापारी मस्कः ट्रम्पं कथं पश्यति, यः अपि व्यापारी अस्ति।
अस्मिन् दृष्ट्या समस्यां पश्यन् अस्मिन् समये मस्कस्य “शिशुं भवतु” इति आह्वानस्य अर्थः अनिवार्यतया न स्यात् यत् सः वास्तवतः शिशुं प्राप्तुम् इच्छति! पश्यामः यत् स्विफ्ट् कथं एतत् कदमम् गृह्णाति!
प्रतिवेदन/प्रतिक्रिया